Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 76 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

saṃjaya uvāca |
ye'surāśca mṛtā yuddhe saṃmukhe vimukhe'pi vā |
gatiṃ teṣāmahaṃ brahmanśrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

asaṃkhyātā ime daityāstrailokye sacarācare |
adyāpyāsangatāḥ kutra etanme śaṃsa bho guro || 2 ||
[Analyze grammar]

vyāsa uvāca |
ye mṛtāssaṃmukhe śūrā daityānāṃ pravarā raṇe |
svayaṃ prāpya ca devatvaṃ bhogyamaśnaṃti śāśvatam || 3 ||
[Analyze grammar]

prāsādā yatra sauvarṇā nānāratnāvibhūṣitāḥ |
sarvakāmapradā vṛkṣāḥ svarṇadītoya saṃyutāḥ || 4 ||
[Analyze grammar]

padmotpalasukalhārairgaṃdhāḍhyairanyapuṣpakaiḥ |
dadhidugdhājyakhaṃḍaiśca yutā puṣkariṇī śubhā || 5 ||
[Analyze grammar]

atīvarūpasaṃpannāḥ sadaiva navayauvanāḥ |
tatra rājyaṃ prakurvaṃti tathaiva vasudhātale || 6 ||
[Analyze grammar]

evaṃ janmāṣṭakaṃ prāpya dhanino'dhyakṣamaṃtriṇaḥ |
ardhasaṃmukhagātreṇa divamaśnaṃti śāśvatam || 7 ||
[Analyze grammar]

vimukhāḥ kātarā bhītā ye ca māyāvino raṇe |
te yāṃti nirayaṃ ghoraṃ ye ca devadvijadviṣaḥ || 8 ||
[Analyze grammar]

patitaṃ mūrcchitaṃ bhagnamanyayoddhāramāhave |
haṃtāro nirayaṃ yāṃti te ca mlecchāḥ kuvācakāḥ || 9 ||
[Analyze grammar]

paranyāsāpahartāro vimukhāssaṃti tattvataḥ |
rātrau vā vipine naṣṭe corāssāhasakāriṇaḥ || 10 ||
[Analyze grammar]

sarvabhakṣaratā mūḍhā mlecchā gobrahmaghātakāḥ |
kuvācakāḥ pare mlecchā ete ye kūṭayonayaḥ || 11 ||
[Analyze grammar]

teṣāṃ paiśācikī bhāṣā lokācāro na vidyate |
nāsti śaucaṃ tapo jñānaṃ na devapitṛtarpaṇam || 12 ||
[Analyze grammar]

dānaśrāddhādikaṃ yajñe surāṇāṃ ca prapūjanam |
pitṝṇāṃ ca na śuśrūṣā dvijadevatapasvinām || 13 ||
[Analyze grammar]

jñānalopādatasteṣāṃ malaśaucaṃ na vidyate |
mātaraṃ bhaginīṃ cānyāṃ gṛhiṇīṃ kāmayaṃti ca || 14 ||
[Analyze grammar]

sarvo viparyayo lokātsadācāro malīmasaḥ |
tārkṣyasyodvavanānāṃ ca anyeṣāṃ gotravāsinām || 15 ||
[Analyze grammar]

kulajātāssadā daityā yeṣāṃ puṇyamakāraṇam |
durgatiṃ ca mṛtā yāṃti dvijastrīśiśughātinaḥ || 16 ||
[Analyze grammar]

gavāśino durātmāno hyabhakṣyabhakṣaṇe ratāḥ |
kīṭayoniṃ vrajaṃtyete taravaśca pipīlikāḥ || 17 ||
[Analyze grammar]

na maṃtreṣu na deveṣu kalpaṃte te suradviṣaḥ |
agrajaḥ sahajasteṣāṃ sadṛṅno grāmyavṛttayaḥ || 18 ||
[Analyze grammar]

lomakeśapraṇetāraḥ kravyabhakṣaratā bhuvi |
sāhasaṃ ca vrataṃ dānaṃ snānaṃ yajñādikaṃ ca yat || 19 ||
[Analyze grammar]

matsyamāṃsādiṣu prītā mṛṣāvacanabhāṣiṇaḥ |
sadākāmāssadā lobhāssadā krodhamadānvitāḥ || 20 ||
[Analyze grammar]

vadhabaṃdharatodvegā dyūtasaṃgītasaṃpriyāḥ |
kubhṛtyāḥ kujanaprītāḥ pūtigaṃdharatā narāḥ || 21 ||
[Analyze grammar]

na deveṣu na vijñeṣu na dharmaśravaṇeṣu ca |
stotramaṃtrādike puṇye yathākāryeṣvaniścayāḥ || 22 ||
[Analyze grammar]

bahurogādhiroṣāśca bahurūpaparicchadāḥ |
narajātiṣu daityānāṃ cihnānyetāni bhūtale || 23 ||
[Analyze grammar]

na jānaṃti paraṃ lokaṃ na guruṃ svaṃ na cāparaṃ |
garbhapūraṇamicchaṃti nātithiṃ na gurūndvijān || 24 ||
[Analyze grammar]

na devaṃ na sutaṃ gotraṃ na mitraṃ na ca bāndhavaṃ |
svapne dānaṃ na jānaṃti bhakṣaṇānna paricchadaṃ || 25 ||
[Analyze grammar]

gopāyaṃti dhanaṃ yasmātte yakṣā nararūpiṇaḥ |
prāṇāṃtepi dhanaṃ kicinna diśaṃti ca rājani || 26 ||
[Analyze grammar]

te yakṣā durgatisthāśca parārthe bhāravāhakāḥ |
pretānāṃ lakṣaṇaṃ yadvā sarvalokavigarhitaṃ || 27 ||
[Analyze grammar]

strīṇāṃ ca puruṣāṇāṃ ca śṛṇuṣvaikamanā mama |
malapaṃkadharā nityaṃ satyaśaucavivarjitāḥ || 28 ||
[Analyze grammar]

daṃtakuṃtalavastrāṇāṃ vapuṣo malasaṃcayāḥ |
gṛhapīṭhādipātrāṇāṃ sakṛcchaucaṃ na rocate || 29 ||
[Analyze grammar]

na paśyaṃti sukhaṃ strīṇāṃ viśaṃti kānane drutaṃ |
vighasocchiṣṭapūtīnāṃ bhakṣaṇebhiratā bhuvi || 30 ||
[Analyze grammar]

annapānaṃ ca śayanamandhakāreṣu rocate |
kadācitsvasthatā nāsti kvacidvā śucitātanau || 31 ||
[Analyze grammar]

lakṣaṇaṃ naralokeṣu pretānāmīdṛśaṃ kila |
hitāhitaṃ na jānaṃti mitrāmitraṃ guṇāguṇam || 32 ||
[Analyze grammar]

pāpapuṇyādikaṃ sthānaṃ snānaṃ devadvijārcanaṃ |
arimitramudāsīnaṃ na viṃdaṃti svabhāvataḥ || 33 ||
[Analyze grammar]

martyasthāḥ paśavaste ca jñāyaṃte buddhisaṃmataiḥ |
buddhyā nānātvabhāvāśca bhramaṃti ca mṛṣā bhuvi || 34 ||
[Analyze grammar]

yakṣarūpā narāste ca sarvakarmabahiṣkṛtāḥ |
eṣāṃ bhedaṃ pravakṣyāmi lakṣaṇaṃ dharaṇītale || 35 ||
[Analyze grammar]

vijātā martyalokeṣu pāpasyaivānurūpataḥ |
malīmasa bhuviprasthaṃ nāgaraṃ chadmarūpiṇaṃ || 36 ||
[Analyze grammar]

vighasādiprabhoktāraṃ kākamāhurmanīṣiṇaḥ |
abhakṣye nirataḥ pāpaḥ kukuraḥ pūtisaṃpriyaḥ || 37 ||
[Analyze grammar]

pravṛttassarvagṛhyeṣu bhakṣyābhakṣyasajīvanaḥ |
bhūmyāṃ paśvādiyonīnāṃ kuleṣu prāptasaṃbhavāḥ || 38 ||
[Analyze grammar]

śuno vigṛhya hastena mlecchānāṃ bhakṣaṇapriyāḥ |
viśeṣātsūkarāṇāṃ ca tathā ca raṇayodhināṃ || 39 ||
[Analyze grammar]

poṣaṇe bhakṣaṇe prītāḥ pūtigarhyeṣvasādhuṣu |
parvatekaraṇādvahneḥ kāṣṭhasaṃcayasaṃgrahe || 40 ||
[Analyze grammar]

vijñeyāste sadā mlecchāḥ kṣatriyāṇāṃ bhayākulāḥ |
lokānāṃ naṣṭadharme ca sadā śaucavivarjite || 41 ||
[Analyze grammar]

kulīnānāṃ tadā mlecchā bhaviṣyaṃti ca dasyavaḥ |
teṣāṃ saṃsargatonye ca saṃbaṃdhādannabhojanāt || 42 ||
[Analyze grammar]

maithunāttasya yoṣāsu tadbhāvaṃ tu vrajaṃti te |
tasminkāle janāssarve duḥkharogapratāpitāḥ || 43 ||
[Analyze grammar]

durbhikṣānna parāmūḍhāḥ sadā rājaprapīḍitāḥ |
tatrāsatyeratā martyāḥ sarvaśaucavivarjitāḥ || 44 ||
[Analyze grammar]

na śrūyaṃte janaireva purāṇāgamasaṃhitāḥ |
madyamāṃsapriyāḥ pāpāssarvabhakṣāssudāruṇāḥ || 45 ||
[Analyze grammar]

dāruṇācāraniratā nityaṃ chalaparāyaṇāḥ |
na puṣṇaṃti sutāstātaṃ prasuvaṃ ca gurūnapi || 46 ||
[Analyze grammar]

na śuśrūṣaṃti vai bhṛtyāḥ svāminaṃ guṇaśālinam |
bhartāraṃ na striyaḥ kāścicchvaśurau ca svamātaraḥ || 47 ||
[Analyze grammar]

nityakaṣṭā narāstatra kalahaśca gṛhe gṛhe |
nṛpā mlecchāḥ surāpāśca tathā maṃtripurohitāḥ || 48 ||
[Analyze grammar]

manuṣyaiśca balisteṣāṃ matsyairmāṃsairnirāmiṣaḥ |
pāṣaṃḍāyāsayogebhyaḥ pradhānā guṇavārtayoḥ || 49 ||
[Analyze grammar]

dhanikaiḥ kokilairmaṃdairvyāptaṃ taistu mahītalam |
tatonyonyaṃ priyā mūḍhā vane vā nagareṣu ca || 50 ||
[Analyze grammar]

bhakṣyābhakṣyaṃ samaśnaṃti matsyamāṃsādikaṃ narāḥ |
vane dvijātayaścānye bhuṃjate cānupāpakam || 51 ||
[Analyze grammar]

bhaktimaṃtaṃ paśuṃ cānyatsarve yāṃtyapunarbhavam |
pātayaṃti pitṝnpāpāḥ sarve te pūrvadevakāḥ || 52 ||
[Analyze grammar]

piśācā rākṣasā ye ca murtyakā guhyakā dhruvam |
ete cāvinayaprītā na devā na ca mānuṣāḥ || 53 ||
[Analyze grammar]

saṃjaya uvāca |
kathaṃ ca martyabhāveṣu lakṣaṃjānaṃtitāttvikāḥ |
etaṃ me saṃśayaṃ nātha dūrīkuru tatastataḥ || 54 ||
[Analyze grammar]

vyāsa uvāca |
kṛtapāpānurūpāstu dvijātiṣvanyajātiṣu |
asurā rākṣasāḥ pretāḥ svabhāvaṃ na tyajaṃti te || 55 ||
[Analyze grammar]

jātā ye cāsurā martye sadāte kalahotsukāḥ |
kuhakāḥ kaccarāḥ krūrāḥ vijñeyā rākṣasābhuvi || 56 ||
[Analyze grammar]

janodvignādikaṃ dānaṃ tathā devārcanaṃ bhuvi |
ugrabhāvāddhanaṃ labdhvā rājyaṃ bhuñjaṃti śāśvatam || 57 ||
[Analyze grammar]

jayaṃ śauryādikaṃ puṇyaṃ punaḥpāpakṣayaṃ vrajet |
evamurvyāṃ tathā nāke nāgaloke yamālaye || 58 ||
[Analyze grammar]

ugreṇa tapasā kaścitsuratvaṃ labhate divi |
vāsudevaṃ samārādhya prahlādaḥ surapūjitaḥ || 59 ||
[Analyze grammar]

haraṃ tathāndhako daityaḥ stutvā tatsabhyako'bhavat |
tasyaiva gaṇamukhyatvaṃ lebhe bhṛṃgī mahābalaḥ || 60 ||
[Analyze grammar]

ete cānye ca bahavo baliriṃdro bhaviṣyati |
gacchaṃti sadgatiṃ tāta ihāmutra ca sarvadā || 61 ||
[Analyze grammar]

keciddaityakule jātāḥ pṛthivyāṃ surasattamāḥ |
bhāvayaṃti pitṝnsarvānśataśotha sahasraśaḥ || 62 ||
[Analyze grammar]

ekenāpi suputreṇa kulatrāṇaṃ ca dhīmatā |
ekopi vaiṣṇavaḥ putraḥ kulakoṭiṃ samuddharet || 63 ||
[Analyze grammar]

jiteṃdriyopi dharmātmā dvijadevārcane rataḥ |
kṣaye dharme kalau śeṣe pure janapadeṣu ca || 64 ||
[Analyze grammar]

eko rakṣati dharmātmā pure grāmaṃ janaṃ kulam |
vijñātṛmeduraṃ cāsīdbrāhmaṇānāṃ puraṃ mahat || 65 ||
[Analyze grammar]

tatra sarve dvijāḥ śaśvatsaṃdhyopāsanatatparāḥ |
vedapāṭharatā dhīrā devātithidvijārcakāḥ || 66 ||
[Analyze grammar]

yajñavratāgnikarmāṇaḥ ṣaṭkarmapariniścayāḥ |
atikṛcchre ca teṣāṃ vai na pāpe vartate manaḥ || 67 ||
[Analyze grammar]

kurvaṃti satataṃ vīrā vrataṃ yajñaṃ sanātanam |
kadāciddaivayogācca gṛhasthaśca sa kovidaḥ || 68 ||
[Analyze grammar]

vahnau juhoti viprarṣi rājyaṃ maṃtreṇa maṃtravit |
tasminkāle ca tasyaiva mūtrakṛcchraṃ sudāruṇam || 69 ||
[Analyze grammar]

tatprojjhituṃ gataḥ sopi rakṣārthaṃ sthāpya ceṭikām |
tasyāstvanavadhānena śunā cājyaṃ ca bhakṣitam || 70 ||
[Analyze grammar]

bhiyā tayā tataḥ pātraṃ svīyamūtreṇa saṃbhṛtam |
asaṃlakṣyā juhodagnau sa viprastvarayā tataḥ || 71 ||
[Analyze grammar]

āścaryaṃ ca tato vahnau lakṣitaṃ tena tatkṣaṇāt |
kūṭaṃ hemamayaṃ sākṣātsvarṇaṃ jāṃbūnadaprabhaṃ || 72 ||
[Analyze grammar]

gṛhītvā tanmudā vipraḥ pāpayogaṃ cakāra ha |
papraccha vismayāddāsīṃ kathametadvada priye || 73 ||
[Analyze grammar]

mudā tatra yathāvṛttaṃ kathitaṃ tu tayā dvija |
tato nityaṃ yathākālaṃ tacca tasya pravartate || 74 ||
[Analyze grammar]

samṛddhiradbhutā gehe lokavismayakāriṇī |
tataḥ parasparācchrutvā sarvaireva ca tatpure || 75 ||
[Analyze grammar]

kṛtaṃ karma durācāraṃ śrutvā lobhādasādhubhiḥ |
gurulobhācca sumahatsvāṃte paṃkaṃ viśatyapi || 76 ||
[Analyze grammar]

paṃkādeva bhayānmohānmatibhraṃśo'bhavattataḥ |
atha kilbiṣakūṭena dagdhameva puraṃ ca tat || 77 ||
[Analyze grammar]

striyo duṣṭā janā duṣṭāḥ sarve pāpabalāttadā |
vṛddho jñātā dvijastatra tatkārye na matiṃ dadhau || 78 ||
[Analyze grammar]

tasya bhāryā tadā sādhvī puruduḥkhena saṃyutā |
bhartāraṃ kṛcchrasantaptā purakāryaṃ jagāda sā || 79 ||
[Analyze grammar]

brāhmaṇyuvāca |
kaṣṭaṃ me vartate nātha dṛṣṭvā tvāṃ duḥkhasaṃyutam |
grāmācāramimaṃ yadvāpya'paraṃ kartumarhasi || 80 ||
[Analyze grammar]

tatastatra sa doṣajñaḥ smitvā vacanamabravīt |
yastu jīvati pāpena tyaktvā dharmaṃ paraṃ hitam || 81 ||
[Analyze grammar]

sa vaidheyo mahābhāge pragacchatyapunarbhavam |
ete viprā durācārāḥ sadārāssaparicchadāḥ || 82 ||
[Analyze grammar]

atipātakayogācca mahāpātakasaṃmatāḥ |
saha pāpena mahatā prayāsyaṃti rasātalam || 83 ||
[Analyze grammar]

aṃte'punarbhavaṃ prāpyāparādhāṃto na vidyate |
ahamekotra tiṣṭhāmi svapuṇyaparirakṣaṇāt || 84 ||
[Analyze grammar]

tatassā tamuvācedaṃ lokahāsyavacastava |
vaktumarhasi naścāgre na puro'nyasya kasyacit || 85 ||
[Analyze grammar]

dvija uvāca |
yadi yāsyāmi cānyatra ito'haṃ tatkṣaṇātpriye |
savittaiḥ svajanaireva purīyāsyatyathogatim || 86 ||
[Analyze grammar]

ityuktvā paramaprītaḥ saṃgṛhya ca dhanaṃ svakam |
kṣipraṃ sa ca tayā sārdhaṃ yayau sīmāṃtaraṃ dvijaḥ || 87 ||
[Analyze grammar]

sthitvā'paśyatpurī tāvatsthirā tiṣṭhati pūrvavat |
sā cāha taṃ patiṃ sādhvī purī ceyaṃ na naśyati || 88 ||
[Analyze grammar]

vimṛśyatāmuvācedaṃ vipravaryassuvismitaḥ |
kiṃ nu tiṣṭhati tatraiva dravyamasmadgṛhādbahiḥ || 89 ||
[Analyze grammar]

vicārya sā dhavaṃ prāha mayā bhrāṃtyā upānahau |
nānīte tiṣṭhatastatra dhārayiṣyāmi kiṃ nu vai || 90 ||
[Analyze grammar]

evamuktvā patiṃ sādhvī gṛhītvā te upāgatā |
patyurabhyāśato dṛṣṭaṃ puraṃ nirvyathanaṃ gatam || 91 ||
[Analyze grammar]

tato viprādayo varṇāḥ kaccarāḥ puravāsinaḥ |
tiṣṭhaṃti narake ghore duḥkhitāścāpunarbhave || 92 ||
[Analyze grammar]

kṛcchādyamapuraṃ yāṃti nāsti teṣāṃ ca niṣkṛtiḥ |
pūtigaṃdhaṃ tato medhyaṃ varjanīyaṃ prakīrtitam || 93 ||
[Analyze grammar]

pūrvavadbhakṣaṇe prīto hyadyapāpaṃ karoti ca |
steyaśīlo niśācārī budhairjñeyassa vaṃcakaḥ || 94 ||
[Analyze grammar]

abudhaḥ sarvakāryeṣu ajñātaḥ sarvakarmasu |
samayācārahīnastu paśureva sa bāliśaḥ || 95 ||
[Analyze grammar]

evamuṣṭrādayassaṃti bhakṣādi nakulādayaḥ |
hiṃsro jñātijanodvegarite yuddhe ca kātaraḥ || 96 ||
[Analyze grammar]

vighasādipriyo nityaṃ naraḥ śvā kīrtito budhaiḥ |
cauryakarmarato nityaṃ bahumitrapravaṃcakaḥ || 97 ||
[Analyze grammar]

mithune kalaho nityaṃ martyastu parikīrtitaḥ |
prakṛtyā capalo nityaṃ sadā bhojanacaṃcalaḥ || 98 ||
[Analyze grammar]

plavagaḥ kānanaprīto naraḥ śākhāmṛgo bhuvi |
sūcako bhāṣayā budhyā svajane'nyajaneṣu ca || 99 ||
[Analyze grammar]

udvegajanakatvācca sa pumānuragaḥ smṛtaḥ |
balavānkrāṃtaśīlaśca satataṃ cānapatrapaḥ || 100 ||
[Analyze grammar]

pūtimāṃsapriyo bhogī nṛsiṃhassamudāhṛtaḥ |
tatsvanādeva sīdaṃti bhītā anye vṛkādayaḥ || 101 ||
[Analyze grammar]

dviradādi narā ye ca jñāyaṃte dūradarśinaḥ |
evamādi krameṇaiva vijānīyānnareṣu ca || 102 ||
[Analyze grammar]

surāṇāṃ lakṣaṇaṃ brūmo nararūpaṃ vyavasthitam |
dvijadevātithīnāṃ ca gurusādhutapasvinām || 103 ||
[Analyze grammar]

pūjātaporatonityaṃ dharmaśāstreṣu nītiṣu |
kṣamāśīlo jitakrodhaḥ satyavādī jiteṃdriṃyaḥ || 104 ||
[Analyze grammar]

dayālurdayito loke rūpavānmadhurasvaraḥ |
vāgīśaḥ sarvakāryeṣu guṇī dakṣo mahābalaḥ || 105 ||
[Analyze grammar]

sākṣaraścāpi vidvāṃśca gītanṛtyārthatattvavit |
ātmavidyādikāryeṣu sarvataṃtrīsvareṣu ca || 106 ||
[Analyze grammar]

haviṣyeṣu ca sarveṣu gavyeṣu ca nirāmiṣe |
sadyogāsvādadravye ca pratyagre cātiśobhane || 107 ||
[Analyze grammar]

gaṃdhamālyeṣu vastreṣu śāstreṣvābharaṇeṣu ca |
saṃprītaścātithau dāne pārvaṇādiṣu karmasu || 108 ||
[Analyze grammar]

snānadānādibhiḥ kārye vratairyajñaiḥ surārcanaiḥ |
kālo gacchati pāṭhaiśca na klībaṃ vāsaraṃ bhavet || 109 ||
[Analyze grammar]

ayameva manuṣyāṇāṃ sadācāro niraṃtaram |
devavanmānavācāro gīyate munisattamaiḥ || 110 ||
[Analyze grammar]

kiṃtu sattvādhiko devo manuṣyo bhīta eva ca |
gaṃbhīraḥ sarvadā devaḥ sadaiva mānavo mṛduḥ || 111 ||
[Analyze grammar]

dvayostutyā ca saṃprītirna daityādau bhavetkila |
prītibhāvaṃ paraṃ saukhyaṃ sauhṛdaṃ sukṛtaṃ śubham || 112 ||
[Analyze grammar]

daivamānuṣayoreva daityarākṣasayostathā |
pretādīnāṃ ca preteṣu paśau prītiḥ paśorapi || 113 ||
[Analyze grammar]

kākādayaḥ svajātau ca tathānye ca svajātiṣu |
prītā bhavaṃti cāprītā vidyā teṣāṃ ca lakṣaṇam || 114 ||
[Analyze grammar]

evaṃ puṇyaviśeṣeṇa saviśeṣā sujātiṣu |
priyāpriyaṃ vijānīyātpuṇyāpuṇyaṃ guṇāguṇam || 115 ||
[Analyze grammar]

daṃpatyorna sukhaṃ kiṃcijjātibhedānnṛṇāṃ bhuvi |
svajātiṣu bhavetprītirmukto vā nirayepi vā || 116 ||
[Analyze grammar]

atipuṇyāllabhedāyuḥ śobhanāḥ puṇyakāriṇaḥ |
pāpātmāno labhaṃte'ntaṃ ye ca daityādayo narāḥ || 117 ||
[Analyze grammar]

kṛte jātāḥ surā bhūmau na daityāścānyajātayaḥ |
tretāyāmekapādaṃ ca dvipadaṃ dvāpare yuge || 118 ||
[Analyze grammar]

saṃdhyāyāṃ ca kalereva sarvapādaṃ ca saṃkulam |
devādīnāṃ bhavejjātaṃ bhārataṃ yatpravartitam || 119 ||
[Analyze grammar]

ye te duryodhanasyaiva yodhāḥ sainyādayastathā |
te ca daityādayaḥ sarve ye ca karṇādayo bhuvi || 120 ||
[Analyze grammar]

gāṃgeyo vasumukhyaśca droṇo devamuniḥ prabhuḥ |
aśvatthāmā haraḥ sākṣāddharirnaṃdakulodbhavaḥ || 121 ||
[Analyze grammar]

paṃceṃdrāḥ pāṃḍavā jātā viduro dharma eva ca |
gāṃdhārī draupadī kuṃtī caitā devyo dharātale || 122 ||
[Analyze grammar]

devadaityāḥ kalermadhye daityāśśeṣe ca mānavāḥ |
utpatsyaṃte sadā pretāḥ kravyādāḥ paśupakṣiṇaḥ || 123 ||
[Analyze grammar]

teṣāṃ ca kulaṭā dāsī nityakaṣṭā yavīyasī |
nityaṃ dvaṃdveṣu saṃprītyā teṣāmācārabhāṣiṇī || 124 ||
[Analyze grammar]

kilbiṣeṣu ca sarveṣu kalahe'nyāyakarmaṇi |
ratā daityādayo ye te sarve nirayagāminaḥ || 125 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
daityādīnāṃ mṛṣābhāvātsuratvaṃ na surālayam |
kathaṃ bhogyaṃ kathaṃ saukhyamārogyaṃ balasaṃcayam || 126 ||
[Analyze grammar]

rājyamāyustathā kīrtirabhīṣṭaṃ dayitaṃ balam |
nītividyādikaṃ bhāvyaṃ janmavṛddhaṃ sanātanam || 127 ||
[Analyze grammar]

dānādhyayanakarmāṇi yajñādi ca kathaṃ prabho |
etadāptāya śiṣyāya mahyaṃ bho vaktumarhasi || 128 ||
[Analyze grammar]

vyāsa uvāca |
daityānāṃ sāhasādeva tapo bhavati niścitam |
vrataṃ yajñādikaṃ caiva saṃprītiḥ svajanasya ca || 129 ||
[Analyze grammar]

yo dāṃto viguṇairmukto nītiśāsrārthatattvagaḥ |
etaiśca vividhaiḥ pūtaḥ sa bhavetsuralakṣaṇaḥ || 130 ||
[Analyze grammar]

purāṇāgamakarmāṇi nākeṣvatra ca vai dvija |
svayamācarate puṇyaṃ sa dharoddharaṇakṣamaḥ || 131 ||
[Analyze grammar]

viśeṣādvaiṣṇavaṃ dṛṣṭvā prīyate pūjayecca yaḥ |
vimuktassarvapāpebhyassa dharoddharaṇakṣamaḥ || 132 ||
[Analyze grammar]

ṣaṭkarmanirato viprassarvayajñaratassadā |
dharmākhyānapriyo nityaṃ sa dharoddharaṇakṣamaḥ || 133 ||
[Analyze grammar]

viśvāsaghātino ye ca kṛtaghnā vratalopinaḥ |
dvijadeveṣu vidviṣṭāḥ śātayaṃti dharāṃ narāḥ || 134 ||
[Analyze grammar]

ye ca madyaratāḥ pāpā dyūtakarmaratāstathā |
pāṣaṃḍapatitālāpāḥ śātayaṃti dharāṃ narāḥ || 135 ||
[Analyze grammar]

sukarmarahitā ye ca nityodvegāśca nirbhayāḥ |
smṛtiśāstrārthakodvignāśśātayaṃti dharāṃ narāḥ || 136 ||
[Analyze grammar]

nijavṛttiṃ parityajya kurvaṃti cādhamāṃ ca ye |
guruniṃdāratā dveṣācchātayaṃti dharāṃ narāḥ || 137 ||
[Analyze grammar]

dātāraṃ ye rodhayaṃti pātake prerayaṃti ca |
dīnānāthānpīḍayaṃti śātayaṃti dharāṃ narāḥ || 138 ||
[Analyze grammar]

ete cānye ca bahavaḥ pāpakarmakṛto narāḥ |
puruṣānpātayitvā tu śātayaṃti dharāṃ narāḥ || 139 ||
[Analyze grammar]

ya idaṃ śṛṇuyādramyaṃ guhyādguhyaṃ paraṃ hitam |
na tasya durgatirduḥkhaṃ daurbhāgyaṃ dīnatā bhuvi || 140 ||
[Analyze grammar]

na daityādau bhavejjanma svarloke śāśvataṃ sukham |
nākāle maraṇaṃ tasya na ca pāpaiḥ pralipyate || 141 ||
[Analyze grammar]

iha sarvajanādhyakṣastridive tridiveśvaraḥ |
kalpaṃkalpaṃ divaṃ bhuktvā mokṣamārgaṃ vrajatyasau || 142 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe puṇyavyaktirnāma ṣaṭsaptatitamo'dhyāyaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 76

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: