Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 69 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
tāreyo balasaṃpannaḥ śakratulyaparākramaḥ |
jaghāna viśikhaisskandaṃ pitṛghātinamāhave || 1 ||
[Analyze grammar]

tatasskando mahābāhurharitulyaparākramaḥ |
vicakarta śarāṃstāṃstānnirbibheda śarottamaiḥ || 2 ||
[Analyze grammar]

sa daityassahasā skaṃdaṃ chādayāmāsa mārgaṇaiḥ |
asaṃbhrāntaḥ praciccheda viśākho viśikhaistadā || 3 ||
[Analyze grammar]

tāreyogniśaraiḥ skaṃdaṃ jaghāna raṇamūrdhani |
viśikhaṃ bhiduraprakhyaṃ cakhāna haranaṃdane || 4 ||
[Analyze grammar]

vaiśvānareṇa senānīstatra saṃparyavārayat |
raudramastraṃ punardaityaḥ preṣayāmāsa taṃ prati || 5 ||
[Analyze grammar]

tannirastaṃ kṛtaṃ tena bāṇenāsphālitena ca |
aghoraṃ prākṣipaddaityo ghorarūpaṃ sudāruṇaṃ || 6 ||
[Analyze grammar]

bhūdharā viṭapāssiṃhāstathā sarpādayaḥ śarāḥ |
dhāvaṃti pārvatīputraṃ koṭikoṭisahasraśaḥ || 7 ||
[Analyze grammar]

chitvā tāṃstuśarānskaṃdo bibheda daityapuṃgavaṃ |
āpādaṃ śīrṣaparyaṃtaṃ śarairagnyarkasannibhaiḥ || 8 ||
[Analyze grammar]

svarṇapuṃkhāḥ śarā lagnā dehe daityapaterbhṛśaṃ |
rejuste svarṇaśakalā yathā kṛṣṇaśiloccaye || 9 ||
[Analyze grammar]

tasya dehāttataścaiva bahu susrāva śoṇitaṃ |
yathā ca mādhave māsi purupuṣpaśśamī taruḥ || 10 ||
[Analyze grammar]

syaṃdanādhaścarāśvāśca śiśyire bhūmilagnakāḥ |
atha kruddho mahādaityaḥ śūlaṃ bhīmaṃ ca dāruṇaṃ || 11 ||
[Analyze grammar]

dhṛtvā taṃ praticikṣepa kālamṛtyusamaprabhaṃ |
pārvatīnaṃdanenāpi śūlaṃ pāśupatena ha || 12 ||
[Analyze grammar]

kṣiptaṃ tena kṛtaṃ dagdhaṃ muhūrtena raṇājire |
punaḥ śaktiṃ mumocātha brahmadattāntu dānavaḥ || 13 ||
[Analyze grammar]

śūlaṃ pratijaghānātha śatakūṭasamaprabham |
tato'stre vajrasaṃkāśe jaghaṭāte viyatyapi || 14 ||
[Analyze grammar]

tayossavīryayorastre dharaṇyāṃ praṇipetatuḥ |
tato daityapatiḥ skaṃdaṃ śarairagniśikhopamaiḥ || 15 ||
[Analyze grammar]

ardayāmāsa sahasā ghanadhāreva parvataṃ |
tāṃstu cchitvā mahābāhuḥ senānīścāpamasya vai || 16 ||
[Analyze grammar]

vicakartārdhacaṃdreṇa tathā yaṃtuḥ śiromahat |
tathāśvānbahubhirbāṇaiḥ pātayāmāsa bhūtale || 17 ||
[Analyze grammar]

gṛhītvā musalaṃ vegātsa dudrāva sthale guhaṃ |
jaghāna tena daityendraḥ śikhinaṃ śikhivāhanaṃ || 18 ||
[Analyze grammar]

tato mohaṃ gato barhī pracakaṃpe muhurmuhuḥ |
tataḥ skaṃdaḥ punastaṃ ca jaghānāsurapuṃgavaṃ || 19 ||
[Analyze grammar]

pracicchedāsinā vegānmusalaṃ cātidāruṇaṃ |
tāreyaḥ śaktimādāya jaghāna krauṃcadāraṇam || 20 ||
[Analyze grammar]

sopi śaktiṃ mumocātha amoghāṃ duṣṭaghātinīm |
tataḥ saṃdahya sā śaktirviśvapralayakāriṇī || 21 ||
[Analyze grammar]

yamadaṃḍasamānaṃ ca bhitvā punarguhaṃ gatā |
sa gatāsuḥ papātorvyāṃ cālayaṃśca vasuṃdharāṃ || 22 ||
[Analyze grammar]

puṣpadhūpādibhiḥ skaṃdaḥ sarvadevaiḥ prapūjitaḥ || 23 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe tāreyavadhonāmaikonasaptatitamo'dhyāyaḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 69

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: