Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 67 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
etacchrutvā tu daityeṃdro hiraṇyākṣo mahābalaḥ |
saroṣaścātitāmrākṣo hyasurānādideśa ha || 1 ||
[Analyze grammar]

svayaṃ gacchāmi yuddhāya devānāṃ vijighāṃsayā |
nāgacchaṃti na yuddhyaṃte tena mārgādviśantvitaḥ || 2 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ śeṣā daityagaṇādhipāḥ |
yuddhāya prayayuḥ sarve śūlapāśātipaṃḍitāḥ || 3 ||
[Analyze grammar]

adhikaṃ pūrvasainyāśca tathā śataguṇairapi |
niraṃtaraṃ tathākāśaṃ prayayuryuddhakāṃkṣiṇaḥ || 4 ||
[Analyze grammar]

tato rudrāssa sādhyāśca viśve ca vasavastathā |
skaṃdaśca gaṇapaścaiva viṣṇujiṣṇupurogamāḥ || 5 ||
[Analyze grammar]

sarve yoddhuṃ gatāste ca hṛṣṭā raṇasamutsukāḥ |
etasminnaṃtare yuddhaṃ devadānavayorapi || 6 ||
[Analyze grammar]

na bhūtaṃ na śrutaṃ pūrvaṃ sarvalokabhayaṃkaram |
śastrāstraibarhudhā yuktaṃ śiśireṇeva kānanam || 7 ||
[Analyze grammar]

dharāṃ svargauka ākāśaṃ saṃrudhya yuddhamābabhau |
anyonyaṃ jaghnurākāśe tathānyonyaṃ mahītale || 8 ||
[Analyze grammar]

śaktibhirmusalairbhallairbahubhiḥ śaravṛṣṭibhiḥ |
dāruṇaiḥ khaḍgapātaiśca tathā cakraparaḥśvadhaiḥ || 9 ||
[Analyze grammar]

anyāyudhaiśca vividhairnirjaghnuste parasparam |
abhavanghorarūpāṇi dharākāśe vyayāni ca || 10 ||
[Analyze grammar]

śastraiḥ śarairasṛkpātaiḥ kaṃkavāyasajaṃbukaiḥ |
yathā musaladhārābhirghanā varṣaṃti lohitam || 11 ||
[Analyze grammar]

tathaiva kṣatajaiḥ srastaiḥ svāṅgācca devadānavāḥ |
kecitpataṃti muhyaṃti skhalaṃti ca hasaṃti ca || 12 ||
[Analyze grammar]

muṃcaṃti cārtanādāṃśca siṃhanādaṃ muhurmuhuḥ |
keṣāṃcidbāhavaśchinnāśchinnapādāstathāpare || 13 ||
[Analyze grammar]

chinnapārśvodarāḥ kecinnipetuḥ śataśo bhuvi |
koṭikoṭisahasrāṇi gajavājyasurāṇi ca || 14 ||
[Analyze grammar]

apatandharaṇīpṛṣṭhe raktaughe bahudhā bhuvi |
tatastu dharaṇīpṛṣṭhe tvabhavallohitārṇavaḥ || 15 ||
[Analyze grammar]

viparītāstato nadyaḥ sadyastatra visusruvuḥ |
tṛṇakāṣṭhaparāstatra śaktayo dārusaṃcayāḥ || 16 ||
[Analyze grammar]

mudgarā musalāḥ śūlā makarādyā bhavaṃti ca |
jayaṃtikā dhvajā mīnāḥ kamaṭhāścarmakāyakāḥ || 17 ||
[Analyze grammar]

śarādibhirmahoṣṭraiśca niruddhāḥ pracuraistathā |
keśacāmaraśaivālāḥ saṃpūrṇāstāstataḥstataḥ || 18 ||
[Analyze grammar]

patadbhiśca tathānyaiśca vividhaiḥ kṣatajārṇavaḥ |
tadā vasuṃdharā sarvā saśailavanakānanā || 19 ||
[Analyze grammar]

rudhiraughā mahāghorā sarvalokabhayaṃkarā |
skaṃdasya śaktipātena gatā daityā yamakṣayam || 20 ||
[Analyze grammar]

parśunā parameṇaiva agnināgniśikhaiḥ śaraiḥ |
varuṇasya ca pāśena baddhā magnā yamakṣaye || 21 ||
[Analyze grammar]

yeṣāṃ putraiśca pautraiśca purogaiḥ sacivaistathā |
nipātitāśca daiteyāḥ śaraśaktyṛṣṭivṛṣṭibhiḥ || 22 ||
[Analyze grammar]

grahaiśca śvasanaireva yakṣagaṃdharvakinnaraiḥ |
mahatyā gadayā caiva kubereṇa ca dhīmatā || 23 ||
[Analyze grammar]

ghanānāṃ nikarairvajraistuṣārairvidhuneritaiḥ |
pannagānāṃ viṣairghorairdaityāḥ peturdharātale || 24 ||
[Analyze grammar]

anyaiśca vividhairdevaiḥ koṭikoṭisahasraśaḥ |
pātitāḥ prayayussarve dharaṇyāṃ tu gatāsavaḥ || 25 ||
[Analyze grammar]

dehāṃstyaktvā divaṃ yāṃti kecicca yamamaṃdiram |
kecidgacchaṃti pātālaṃ puṇyāpuṇyaprayogataḥ || 26 ||
[Analyze grammar]

etasminnaṃtare vedāñjajalpuḥ paramarṣayaḥ |
svastyastu brāhmaṇebhyaśca gobhyaḥ strībhyastapasviṣu || 27 ||
[Analyze grammar]

prayudhyamāneṣvanyeṣu sāṃprataṃ sarvajaṃtuṣu |
vibudhairarditā daityāḥ śeṣāḥ parvatamāśritāḥ || 28 ||
[Analyze grammar]

prajagmuśca diśaḥ sarvāḥ kātarā raṇabhīravaḥ |
daityavyūhe prabhagne ca balo nāma mahābalaḥ || 29 ||
[Analyze grammar]

ardayāmāsa devāṃśca saṃyamyāgnisamaiḥ śaraiḥ |
tasya bāṇārditā devā bahavo baladarpitāḥ || 30 ||
[Analyze grammar]

patitā dharaṇīpṛṣṭhe kecidbhagnā raṇājire |
dṛṣṭvā tasya mahatkarma dāruṇaṃ lokabhīṣaṇam || 31 ||
[Analyze grammar]

śaśaṃsurṛṣayo devāstatra śiṣṭāḥ pracukruśuḥ |
atha kruddho mahātejāśśatakraturariṃdamaḥ || 32 ||
[Analyze grammar]

jaghāna śarasaṃdohairbalaṃ balavatāṃ varam |
sopi kruddho balo yuddhe tathā śakraṃ sasaṃbhramaḥ || 33 ||
[Analyze grammar]

rudhireṇāvasiktāṃgau prasṛtena mahābalau |
tau yathā mādhave māsi puṣpitau kiṃśukadrumau || 34 ||
[Analyze grammar]

cakrāṇi ca sahasrāṇi śūlāni musalāni ca |
nicakhāna raṇe śakre capale cāsurottamaḥ || 35 ||
[Analyze grammar]

tāni cakrāṇi śūlāni nicakartta śarottamaiḥ |
surarāṭsahasā bhrāṃto līlayā samare balī || 36 ||
[Analyze grammar]

sa ca daityo mahātejāḥ śaktyā caiva puraṃdaram |
nijaghāna tadā tūrṇaṃ gajasthaṃ ca stanāṃtare || 37 ||
[Analyze grammar]

tayā vinihataḥ śakraḥ pracacāla gajopari |
labdhasaṃjño balaṃ jiṣṇurbibheda danujaṃ kṣaṇāt || 38 ||
[Analyze grammar]

rathasaṃsthasya hastau ca dhanuściccheda ceṣuṇā |
carmatīkṣṇaṃ dhvajaṃ tasya śareṇaikena vīrahā || 39 ||
[Analyze grammar]

caturbhirniśitairbāṇairvivyādha caturo hayān |
śareṇaikena sūtasya śiraściccheda tatkṣaṇāt || 40 ||
[Analyze grammar]

chinnadhanvā hataratho hatāśvo hatasārathiḥ |
nipatya mūrcchitaḥ pṛthvyāṃ muhūrtānmṛtyumāpa saḥ || 41 ||
[Analyze grammar]

atha kruddho mahādaityo namuciḥ suradarpahā |
gadāmādāya sahasā sa jaghāna mahāgajam || 42 ||
[Analyze grammar]

yathā merugireḥ śṛṃge vajrapāto bhaveddhruvam |
tathaiva ca mahāśabdo hyabhavallomaharṣaṇaḥ || 43 ||
[Analyze grammar]

prahāreṇārditaḥ padmī saṃcacāla sa vihvalaḥ |
rudhireṇāvasiktāṃgo vimukho vedanāturaḥ || 44 ||
[Analyze grammar]

śatakratuṃ vidhāvaṃti śataśotha sahasraśaḥ |
ardhacaṃdraikṣuḥrapraiśca ciccheda pākaśāsanaḥ || 45 ||
[Analyze grammar]

jaṃtubhistasya māyābhirarditāssurapuṃgavāḥ |
bhūmau nipatitāḥ kecitkecitsuptā rathopari || 46 ||
[Analyze grammar]

dṛṣṭvā tasya mahatkarma mādhavo viśikhāṃstathā |
jaṃtubhūtānsa cakreṇa ciccheda dehalagnakān || 47 ||
[Analyze grammar]

tato jiṣṇustribhirbāṇaiḥ pātayāmāsa bhūtale |
pṛthivyāṃ patito daityo mūrcchitaskhalitaḥ punaḥ || 48 ||
[Analyze grammar]

dadhāra mudgaraṃ ghoraṃ śakraṃ haṃtuṃ samudyataḥ |
tato jaghāna maghavā kuliśena mahāsuram || 49 ||
[Analyze grammar]

sa papāta mahīpṛṣṭhe kṣatavakṣā mahābalaḥ |
sādhusādhviti devāśca siddhāścaiva maharṣayaḥ || 50 ||
[Analyze grammar]

apūjayaṃstadā śakraṃ bahubhiḥ puṣpavṛṣṭibhiḥ |
tato daityagaṇāḥ sarve bhītāstatra pradudruvuḥ |
gītaṃ gāyaṃti gaṃdharvā nanṛtuścāpsarogaṇāḥ || 51 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe balanamucivadhonāma saptaṣaṣṭitamo'dhyāyaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 67

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: