Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 65 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
nāṃdīmukheṣu sarveṣu pūjayedyo gaṇādhipam |
tasya sarvo bhavedvaśyaḥ puṇyaṃ bhavati cākṣayam || 1 ||
[Analyze grammar]

gaṇānāṃ tveti maṃtreṇa sarvayajñaghaṭeṣu ca |
sarvasiddhimavāpnoti svargaṃ mokṣaṃ labhennaraḥ || 2 ||
[Analyze grammar]

mṛṇmaye pratimāyāṃ ca citre cātha dṛṣaṇmaye |
dvāradāruṇi pātre ca heraṃbaṃ lekhayedbudhaḥ || 3 ||
[Analyze grammar]

anyasminnapi deśe tu satataṃ dṛṣṭigocare |
sthāpayitvā tu heraṃbaṃ śaktyā yaḥ pūjayedbudhaḥ || 4 ||
[Analyze grammar]

tasya kāryāṇi siddhyaṃti dayitāni samaṃtataḥ |
na vighnaṃ jāyate kiṃcittrailokyaṃ vaśamānayet || 5 ||
[Analyze grammar]

vidyārthī labhate vidyāṃ vedaśāstrasamudbhavām |
anyāṃ ca śilpividyāṃ ca vijayāṃ svargadāyinīm || 6 ||
[Analyze grammar]

dhanārthī vipulaṃ vittaṃ kanyāṃ sādhvīṃ manoramām |
aiśvaryaṃ dharmasādhyaṃ ca tanayaṃ kulamokṣadam || 7 ||
[Analyze grammar]

na rogaiḥ pīḍyate kaścinna grahaiḥ pretayonibhiḥ |
śṛṃgibhirnāpi rakṣobhirvidyudbhirvanataskaraiḥ || 8 ||
[Analyze grammar]

na rājā kupyati gṛhe na ca mārī pravartate |
na daurbhikṣyaṃ na daurbalyaṃ pūjayitvā vināyakam || 9 ||
[Analyze grammar]

abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi |
sarvavighnachide tasmai gaṇādhipataye namaḥ || 10 ||
[Analyze grammar]

maṃtraścāyaṃ oṃ namo gaṇapataye |
nārāyaṇapriyaiḥ puṣpairanyaiścāpi sugaṃdhibhiḥ |
modakaiḥ phalamūlaiśca dravyaiḥ kālodbhavaistathā || 11 ||
[Analyze grammar]

dadhidugdhaiḥ priyairvādyairapi dhūpasugaṃdhibhiḥ |
pūjayedgaṇapaṃ yastu sarvasiddhimavāpnuyāt || 12 ||
[Analyze grammar]

viśeṣāttasya liṃge tu yo dadāti vasupriyam |
pūjopakaraṇaṃ vastraṃ sarvaṃ lakṣaguṇaṃ bhavet || 13 ||
[Analyze grammar]

deśe ca bhārate varṣe vanitā pūrvasannidhau |
lauhityadakṣiṇe tīre liṃgarūpo vināyakaḥ || 14 ||
[Analyze grammar]

haragaurīsamādeśāddevānāṃ saṃmatena ca |
sthito lokapraśāṃtyarthaṃ sarvavighnavināśanāt || 15 ||
[Analyze grammar]

pūjayitvā tu taṃ devaṃ śaktito dravyasaṃcayaiḥ |
vināyakatvamāpnoti vedaśāstrārthapāragaḥ || 16 ||
[Analyze grammar]

sakṛtpradakṣiṇaṃ kṛtvā dṛṣṭvā spṛṣṭvā tu mānavaḥ |
akṣayaṃ labhate svargaṃ sadā devaiḥ prapūjyate || 17 ||
[Analyze grammar]

saṃsargiṇāṃ ca mlechānāṃ gatyarthaṃ sutapasvinām |
putrārthaṃ sarvalokānāṃ tatra śaṃbhurvināyakaḥ || 18 ||
[Analyze grammar]

kṛtvābhiṣekaṃ lauhitye spṛśedyastu gaṇādhipam |
saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ || 19 ||
[Analyze grammar]

na vaidhavyaṃ na kārpaṇyaṃ na śokaṃ na tu matsaram |
vināyakaṃ samāsādya janmajanmani saṃlabhet || 20 ||
[Analyze grammar]

punaḥ siddhiḥ punarbhogyaṃ punaḥ kīrtiḥ punarbalam |
pūjayitvā tu gaṇapaṃ narasya nātra saṃśayaḥ || 21 ||
[Analyze grammar]

asya pūjāmakṛtvā ca sarvābhīṣṭaṃ vinaśyati |
tatra devāśca suprītā brahmaviṣṇuharādayaḥ || 22 ||
[Analyze grammar]

maghono gaṇapasyātha pūjāvirahitasya ca |
athāsurairmahāvīryairhiraṇyākṣamukhai raṇe || 23 ||
[Analyze grammar]

maghavā tu jito vīryāddhiraṇyākṣeṇa vai tadā |
tatassurāśca nirvīryā yāvadvarṣaśataṃ purā || 24 ||
[Analyze grammar]

daivāsure mahāyuddhe surāṇāṃ ca parājayaḥ |
tato devādhideve tu śive devairniveditam || 25 ||
[Analyze grammar]

bhagavannasurairno hi jitaṃ rājyaṃ gatā makhāḥ |
etasminnaṃtare śaṃbhurdevānvacanamabravīt || 26 ||
[Analyze grammar]

heraṃbāya varo datta umayā prītayā mayā |
pūjayā te parā siddhirdevādīnāṃ bhavatviti || 27 ||
[Analyze grammar]

avajānāti yo mohātpuruṣastu mahotsave |
na bhavettasya siddhiśca raṇe cāpi parājayaḥ || 28 ||
[Analyze grammar]

mahāmakhena yuṣmābhiḥ pūjā gaṇapateḥ kṛtā |
helayā na kṛtā mohāttasmātprāptaḥ parājayaḥ || 29 ||
[Analyze grammar]

śīghraṃ gacchata vai puṇyāṃ gaṇapasya mahātmanaḥ |
pūjāṃ kuruta dharmajñā jayastūrṇaṃ bhaviṣyati || 30 ||
[Analyze grammar]

tato haramukhācchrutvā vacaḥ kṣemaparaṃ hitam |
prahṛṣṭā vibudhāssarve gaṇapasya puraḥ sthitāḥ || 31 ||
[Analyze grammar]

devā ūcuḥ |
gaṇādhipa namastubhyaṃ sarvadevaikapālaka |
svargabhogaprada prītyā heraṃba tvāṃ natāḥ sma ha || 32 ||
[Analyze grammar]

jayadaṃ sarvayuddheṣu siddhidaṃ sarvakarmasu |
mahāmāyaṃ mahākāyaṃ heraṃba tvāṃ natāḥ sma ha || 33 ||
[Analyze grammar]

ekadaṃtaṃ mahāprājñaṃ laṃbatuṃḍaṃ vināyakam |
devaṃ maharṣidevānāṃmiṃdrasya ca natāḥ sma ha || 34 ||
[Analyze grammar]

yatte purārcanaṃ yajñe na kṛtaṃ tatkṣamasva naḥ |
surāṇāṃ ca giraḥ śrutvā gaṇapo vākyamabravīt || 35 ||
[Analyze grammar]

yuṣmābhirvriyatāṃ devā varo matto hi vāṃcchitaḥ |
tataḥ śakrādayaḥ sarve bṛhaspatipurogamāḥ || 36 ||
[Analyze grammar]

ūcurgaṇapatiṃ devā jayosmākaṃ bhavatviti |
devānāṃ vacanaṃ śrutvā gaṇeśo vākyamabravīt || 37 ||
[Analyze grammar]

bāḍhameva suraśreṣṭhā jayo vo bhavatu drutam |
tato devagaṇāssarve harṣanirbharamānasāḥ || 38 ||
[Analyze grammar]

gaṇeśaṃ pūjayāmāsurgaṃdhasāraistu maṇḍanaiḥ |
divyadhūpaiḥ suvastraiśca kusumairnandanodbhavaiḥ || 39 ||
[Analyze grammar]

pārijātādibhiḥ puṣpairanyairdevamanoharaiḥ |
pūjito gaṇapo devairuvāca surasattamān || 40 ||
[Analyze grammar]

gacchadhvaṃ vibudhā devaṃ viṣṇumadbhutasāhasam |
sa vidhāsyati vaḥ kāmaṃ vāṃcchitaṃ ca tataḥ surāḥ || 41 ||
[Analyze grammar]

svaṃsvaṃ rathaṃ samāruhya gatāste harimavyayam |
pītāṃbaraṃ namaskṛtya ūcurdevagaṇā mudā || 42 ||
[Analyze grammar]

harātmajaṃ tu saṃprāpya pūjayitvā gaṇādhipam |
āgatāstvatsakāśaṃ vai mahātmannadya keśava || 43 ||
[Analyze grammar]

etacchrutvā tu devānāṃ vacanaṃ hariravyayaḥ |
yathātathyamuvācedaṃ haniṣye daityapuṃgavān || 44 ||
[Analyze grammar]

śrutvā vāgamṛtaṃ devā nārāyaṇamukhāccyutam |
hṛṣṭāśca sumudāviṣṭā dravyairiṣṭaiḥ samarcayan || 45 ||
[Analyze grammar]

punarviṣṇuruvācedaṃ devāniṃdrapurogamān |
svaṃsvaṃ balaṃ samāhṛtya sajjī bhavata vijvarāḥ || 46 ||
[Analyze grammar]

hariṣye tāndurācārānbalaṃ caiva samaṃtataḥ |
astravṛṃdaṃ tu saṃgṛhya yūyaṃ tiṣṭhata nirbhayāḥ || 47 ||
[Analyze grammar]

mādhavasya vacaḥ śrutvā pragatāḥ surapuṃgavāḥ |
vimānāni samāruhya sarve divyāstradhāriṇaḥ || 48 ||
[Analyze grammar]

devānāṃ harṣavākyāni daityacāraiḥ śrutāni vai |
rājānaṃ kathayāmāsurhiraṇyākṣaṃ mahābalam || 49 ||
[Analyze grammar]

śrutvā daityapatistatra cukopāti mahābalaḥ |
sacivāṃstu samāhūya kruddho vacanamabravīt || 50 ||
[Analyze grammar]

adhuneṃdrādidevāśca nikhilāḥ krūrabuddhayaḥ |
mādhavaṃ ca parīpsantaḥ śaṃbhau sarvaṃ nyavedayan || 51 ||
[Analyze grammar]

kathaṃ jayaṃ ca lapsyāmo daityavṛṃdetidāruṇe |
tripurāriruvācedaṃ gaṇeśaṃ yajatāmarāḥ || 52 ||
[Analyze grammar]

pūjayitvā tu taṃ devaṃ jeṣyathāsuradānavān |
tato devagaṇairhṛṣṭaiḥ pūjito gaṇanāyakaḥ || 53 ||
[Analyze grammar]

gaṇādhipena tuṣṭena krūro datto varo mahān |
jeṣyathādyāsurānsarvāṃstato devā mudānvitāḥ || 54 ||
[Analyze grammar]

hariṃ nivedayāmāsurasmadvadhaparīpsavaḥ |
harerbāḍhamupaśrutya rathinaḥ śastrapāṇayaḥ || 55 ||
[Analyze grammar]

yuddhārthamadhitiṣṭhaṃti nirjarāstvabhayāmayi |
yasya yā śaktirastīha devāñjetuṃ vadatvalam || 56 ||
[Analyze grammar]

tato rājñovacaḥ śrutvā madhurvacanamabravīt |
jeṣyāmi ca hariṃ rājansahāyaṃ me niyojaya || 57 ||
[Analyze grammar]

jite nārāyaṇe devāḥ sabhayāstridaśā dhruvam |
tasmānnārāyaṇo'smākaṃ bhāgaḥ sarvapuraṃjayaḥ || 58 ||
[Analyze grammar]

tato dhuṃdhuśca suṃdaśca kālakeyo mahābalaḥ |
sahāyaśca madhostasya jeṣyāmo mādhavaṃ nṛpa || 59 ||
[Analyze grammar]

sarvadaityabale mukhyāścatvāro dṛḍhavikramāḥ |
kālamṛtyusamā vīrāḥ sarvāstravidhipāragāḥ || 60 ||
[Analyze grammar]

balastatrābravīdvākyaṃ yasminjaya upasthitaḥ |
taṃ ca jeṣyāmi jiṣṇuṃ ca pratijñā me dṛḍhā nṛpa || 61 ||
[Analyze grammar]

namuciśca muciścaiva bhrātarau baladarpitau |
ūcatustau nṛpaṃ hyāvāṃ jeṣyāvo vai balādbalau || 62 ||
[Analyze grammar]

jambhaścaivābravīdvākyamiṃdramiṃdrapurogamān |
jeṣyāmi nātra saṃdeho daityā bhavata vijvarāḥ || 63 ||
[Analyze grammar]

tripuraścābravīdvākyaṃ jeṣyāmi ca vināyakam |
tāvadūce'tha senānīrmayo devāṃtako balī || 64 ||
[Analyze grammar]

kuberaṃ pratirakṣobhiḥ sarvāṃścaiva hiraṇyakān |
etasminnaṃtare tatra nārado munisattamaḥ || 65 ||
[Analyze grammar]

gatvovāca hiraṇyākṣaṃ jiṣṇudūtohamāgataḥ |
rājyaṃ tyaja svavācā naḥ prāṇeṣu yadi te hitam || 66 ||
[Analyze grammar]

na cedyudhyasva māmadya na vā gaccha rasātalam |
tataḥ kopāduvācedaṃ nāradaṃ munisattamam || 67 ||
[Analyze grammar]

ahiṃsyastvaṃ brāhmāṇādya gaccha tūrṇaṃ mamāgrataḥ |
devānāṃ ca vipattiṃ ca kadanaṃ nidhanaṃ puraḥ || 68 ||
[Analyze grammar]

paśya vipra kṣaṇenāṃtaṃ prāptaṃ hariharādikam |
evamuktvā sa daityeṃdro balādhyakṣamuvāca ha || 69 ||
[Analyze grammar]

sajjīkṛtya balaṃ sarvānrathāṃścānayata drutam |
daityarājavacaḥ śrutvā balādhyakṣaḥ samaṃtataḥ || 70 ||
[Analyze grammar]

balānyāhūya sahasā saṃtrastāstūrṇamāgatāḥ |
koṭikoṭisahasrāṇi akṣauhiṇyo balāni ca || 71 ||
[Analyze grammar]

ekaikasya ca vīrasya vāhanāni mahāṃti ca |
syaṃdanāni vicitrāṇi gajoṣṭrāśvakharānapi || 72 ||
[Analyze grammar]

siṃhavyāghralulāyāṃśca samāruhya yayustadā |
vādyaiḥ sarvaiśca bhūyiṣṭhaiḥ siṃhanādairbhayānakaiḥ || 73 ||
[Analyze grammar]

diśastu pūrayāmāsussindhuvelācalā dharāḥ |
sarvalokāśca vitresuḥ samudrāśca cakaṃpire || 74 ||
[Analyze grammar]

devaduṃdubhayo neduḥ sarvadevaiḥ samīritāḥ |
vādyaiśca vividhairanyairvāyupūrṇairghanasvanaiḥ || 75 ||
[Analyze grammar]

sarvalokābhayatrastā ye ca trailokyavāsinaḥ |
bhraṣṭakāmāgatākāśaṃ ghoraṃ tīvraṃ mahāhavam || 76 ||
[Analyze grammar]

parighaiḥ pāśaśūlaiśca khaḍgayaṣṭiparaśvadhaiḥ |
śaraiśca niśitairghorairjaghnuranyonyamāhave || 77 ||
[Analyze grammar]

śastrāstrairbahudhāmuktairdiśaḥ sarvā niraṃtaram |
vigṛheṣu dharaṇyāṃ ca parvateṣu jaleṣu ca || 78 ||
[Analyze grammar]

devasthāne tathākāśe parvatāgreṣu sānuṣu |
gahvareṣu mahāraṇye tayoryuddhamavartata || 79 ||
[Analyze grammar]

puṣkalādi ghanānāṃ ca varṣadhārā jalaṃ yathā |
pataṃtyastrāṇi sainyeṣu śataśotha sahasraśaḥ || 80 ||
[Analyze grammar]

kecitpetuḥ pṛthivyāṃ tu śaraiḥ saṃbhinnavigrahāḥ |
śaktibhirmusalaiścānye chatraśūlaparaśvadhaiḥ || 81 ||
[Analyze grammar]

patitāḥ saṃmukhe śūrā yuddheṣu nyāyavartinaḥ |
gacchaṃti surasadmāni svāmyarthe ye tvabhīravaḥ || 82 ||
[Analyze grammar]

ye cānye kātarāḥ pāpā haṃtāro vimukhānraṇe |
anyāyairye ca yoddhāraste yānti yamamaṃdiraṃ || 83 ||
[Analyze grammar]

tridivasthā gajārohāḥ saindhavasthāstathāparān |
rathasthāṃśca rathārohāḥ padagāṃśca padātayaḥ || 84 ||
[Analyze grammar]

parasparaṃ vinighnaṃti śūrā yuddhābhikāṃkṣiṇaḥ |
muditāḥ satvasaṃpannā dharmiṣṭhā balasaṃvṛtāḥ || 85 ||
[Analyze grammar]

keṣāṃcidvāhavaśchinnā musalairbhinnamastakāḥ |
keśāśśirāṃsi vastrāṇi nipeturdharaṇītale || 86 ||
[Analyze grammar]

madhyacchinnāstathā bhinnāḥ petururvyāṃ mahābalāḥ |
khaḍgapātaistathā cograiśchrinnabhinnāḥ paraśvadhaiḥ || 87 ||
[Analyze grammar]

gāmeva patitā dhīrā divyālaṃkārabhūṣitāḥ |
pradīptobhūddharādeśo vīrairnāgairhayai rathaiḥ || 88 ||
[Analyze grammar]

vividhābharaṇairnaṣṭaiḥ patākābhiśca ketubhiḥ |
tato vasuṃdharā sarvā saśailavanakānanā || 89 ||
[Analyze grammar]

rudhiraughaplutā tatra vibudhāsurayoryudhi |
kravyādairbahubhistatra khādito dravyasaṃcayaḥ || 90 ||
[Analyze grammar]

lohitaṃ pracuraṃ pītaṃ rakṣobhiśca vṛkādibhiḥ |
anyairmahāgaṇaireva kṣatajaṃ pavanānvitam || 91 ||
[Analyze grammar]

khāditaṃ prītimadbhiśca pherugṛdhragaṇairmudā |
etasminnaṃtare sūriḥ surapūjyo bṛhaspatiḥ || 92 ||
[Analyze grammar]

mṛtasaṃjīvanīvidyāṃ surāṇāṃ saṃjajāpa ha |
viśalyakaraṇīṃ divyāṃ brahmavidyāṃ mahābalāṃ || 93 ||
[Analyze grammar]

tato dhanvaṃtarirvidvānsuravaidyo manojavaḥ |
auṣadhaistatprayogaiśca raṇe paryaṭate mudā || 94 ||
[Analyze grammar]

tatra devāśca jīvaṃti ye mṛtāśca mahāhave |
avraṇā balasaṃpannāḥ prayudhyaṃti bhṛśaṃ punaḥ || 95 ||
[Analyze grammar]

evaṃ śatasahasraṃ tu gaṇaṃ daityasya coddhatam |
patitaṃ puṇyayogācca śarairnirbhinnakaṃdharam || 96 ||
[Analyze grammar]

tatastu jayaśabdena naṃdaṃti siddhacāraṇāḥ |
ṛṣayaḥ khecarāścānye ye caivāpsarasāṃ gaṇāḥ || 97 ||
[Analyze grammar]

gītiṃ gāyaṃti gaṃdharvāḥ śaśaṃsuḥ paramarṣayaḥ |
atha kruddho mahātejā daityamukhyo mahābalaḥ || 98 ||
[Analyze grammar]

kālakeya iti khyātaḥ senānīrdaityapasya ca |
syandanastho mahāvīryo dhanurādāya tatra ca || 99 ||
[Analyze grammar]

jaghāna surasaṃghāṃstānnartayāmāsa bhūtale |
niraṃtaraśaraugheṇa cchāditaṃ gaganaṃ tadā || 100 ||
[Analyze grammar]

nipataṃti śarāḥ sainye koṭikoṭi sahasraśaḥ |
nipataṃti tato devāḥ saṃyugeṣvanivartinaḥ || 101 ||
[Analyze grammar]

rudhirodgāriṇassarve siddhagaṃdharvakinnarāḥ |
viśikhaiḥ pīḍitā devā nipeturdharaṇītale || 102 ||
[Analyze grammar]

keciccharaśatairbhinnāssahasrairayutaistathā |
petururvyāṃ mahāvīryā ye raṇe surapuṃgavāḥ || 103 ||
[Analyze grammar]

vyathitāścābhavansarve syaṃdanasthā divaukasaḥ |
śaraiḥ pravyathitāste tu sthātuṃ śaktā na saṃmukhe || 104 ||
[Analyze grammar]

tenāvagāhitaṃ sainyaṃ gajeneva sarovanam |
śaraistasyārditā devā vajrānalasamaprabhaiḥ || 105 ||
[Analyze grammar]

na śekuḥ samare sthātuṃ maghavaṃtaṃ yayustadā |
citraratha iti khyāto devaśśastrabhṛtāṃ varaḥ || 106 ||
[Analyze grammar]

yayau syaṃdanamāruhya yuddhaṃ prati dhanurdharaḥ |
abravīdvacanaṃ sopi senānyaṃ tu mahāsuram || 107 ||
[Analyze grammar]

yathā haṃsi mahāśūra surasenāṃ mudānvitaḥ |
sa tvaṃ praśaṃsanīyaśca śūrosi surasaṃmataḥ || 108 ||
[Analyze grammar]

hiraṇyākṣapriyaṃ karma kṛtaṃ yuddhe tvayādhunā |
idānīṃ mama bāṇaiśca gacchasva yamamaṃdiram || 109 ||
[Analyze grammar]

tataśca kālakeyastu smito vacanamabravīt |
puraiva vijito deva gaṇaḥ sarvaḥ pralīlayā || 110 ||
[Analyze grammar]

idānīṃ tu sthitaṃ yuddhe balaṃ sarvaṃ tu helayā |
yadi te nidhane prītirastīha surapuṃgava || 111 ||
[Analyze grammar]

ebhistvāṃ niśitairbāṇairnayāmi yamamaṃdiram |
ityuktvā paramakruddho bāṇamaṃtakasannibham || 112 ||
[Analyze grammar]

jaghāna samare vīrastribhiściccheda soṃbare |
punarbāṇāṃśca samare yojayitvā drutaṃ ruṣā || 113 ||
[Analyze grammar]

jaghāna pracurāndaityāṃstāṃścakartta sa lāghavāt |
tatonyonyaṃ śaraistīkṣṇaiḥ kālānalasamaprabhaiḥ || 114 ||
[Analyze grammar]

yuddhe dhanuṣmatāṃ śreṣṭhaściccheda bhuvi vegataḥ |
tadyuddhamabhavaddevadaityayordharmato bhṛśam || 115 ||
[Analyze grammar]

draṣṭukāmāgatāḥ pārśvamṛṣi devāḥ suroragāḥ |
evaṃ śatasahasrāṇi bāṇānāṃ vidhṛtāni ca || 116 ||
[Analyze grammar]

anyonyaṃ samare vīrau vijayāya virejatuḥ |
atha kruddho mahātejā gaṃdharvāṇāṃ patistadā || 117 ||
[Analyze grammar]

tribhirbibheda bāṇaiśca lalāṭe hṛdi paṃcabhiḥ |
saptabhirjaṭhare nābhau bastau tasya sa paṃcabhiḥ || 118 ||
[Analyze grammar]

śaraiḥ saṃpātito daityo mugdhaḥ kaśmalatāṃ gataḥ |
śithilīkṛtacāpaśca lebhe saṃjñāṃ cirādbalī || 119 ||
[Analyze grammar]

madhusaṃjñaṃ tribhirbāṇaissa bibheda surottamam |
cakartta dhanurastraiśca daityarājasya paśyataḥ || 120 ||
[Analyze grammar]

tato bāṇasahasraistu kālāṃtakasamaprabhaiḥ |
bibheda daityasiṃhaṃ tu surāṇāmuttamo balī || 121 ||
[Analyze grammar]

hatacetāḥ sa daityeṃdro bahuśoṇitasaṃsravaḥ |
vihvalo bahubāṇārtaḥ śūlaṃ jagrāha dānavaḥ || 122 ||
[Analyze grammar]

śūlahastasya tasyaiva caturbhisturagānśaraiḥ |
hatvā ca pātayāmāsa tribhiryaṃtārameva ca || 123 ||
[Analyze grammar]

jaghāna śūlamurvīṣṭhastato gaṃdharvasattamam |
vicakartta tribhirbāṇaiḥ śūlaṃ citraratho balī || 124 ||
[Analyze grammar]

śūlaṃ ca naṣṭakaṃ dṛṣṭvā hatabhogamivoragam |
gṛhītvā mudgaraṃ ghoraṃ pradudrāva suraṃ balī || 125 ||
[Analyze grammar]

sa mudgaraṃ samāyātaṃ daityasenādhipaṃ tadā |
vicakartta śiro dehādardhacaṃdreṇa saṃbhramāt || 126 ||
[Analyze grammar]

sa papāta mahīpṛṣṭhe saṃcacāla vasuṃdharā |
tato daityagaṇāḥ sarve vimukhā vipradudruvuḥ || 127 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe kālakeyavadhonāma |
paṃcaṣaṣṭitamo'dhyāyaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 65

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: