Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 64 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
punaranyatpravakṣyāmi stotraṃ gaṇādhipasya ca |
sarvasiddhikaraṃ pūtaṃ sarvābhīṣṭaphalapradaṃ || 1 ||
[Analyze grammar]

ekadaṃtaṃ mahākāyaṃ taptakāṃcanasannibham |
laṃbodaraṃ viśālākṣaṃ vaṃdehaṃ gaṇanāyakaṃ || 2 ||
[Analyze grammar]

muṃjakṛṣṇājinadharaṃ nāgayajñopavītakam |
bāleṃdukalikāmauliṃ vaṃdehaṃ gaṇanāyakaṃ || 3 ||
[Analyze grammar]

sarvavighnaharaṃ devaṃ sarvavighnavivarjitam |
mūṣakottamamāruhya devāsuramahāhave || 4 ||
[Analyze grammar]

yoddhukāmaṃ mahābāhuṃ vaṃdehaṃ gaṇanāyakam |
aṃbikāhṛdayānaṃdaṃ mātṛkāpariveṣṭitam || 5 ||
[Analyze grammar]

bhaktipriyaṃ madonmattaṃ vaṃdehaṃ gaṇanāyakam |
citraratnavicitrāṃgaṃ citramālāvibhūṣaṇam || 6 ||
[Analyze grammar]

kāmarūpadharaṃ devaṃ vaṃdehaṃ gaṇanāyakam |
gajavaktraṃ suraśreṣṭhaṃ cārukarṇavibhūṣitam || 7 ||
[Analyze grammar]

pāśāṃkuśadharaṃ devaṃ vaṃdehaṃ gaṇanāyakam |
yakṣakinnaragaṃdharvaiḥ siddhavidyādharaissadā || 8 ||
[Analyze grammar]

stūyamānaṃ mahādehaṃ vaṃdehaṃ gaṇanāyakam |
gaṇāṣṭakamidaṃ puṇyaṃ bhaktito yaḥ paṭhennaraḥ || 9 ||
[Analyze grammar]

sarvasiddhimavāpnoti rudraloke mahīyate |
na niḥsvatāṃ tathābhyeti saptajanmasu mānavaḥ || 10 ||
[Analyze grammar]

ya idaṃ paṭhate nityaṃ mahārājo bhavennaraḥ |
vaśyaṃ karoti trailokyaṃ paṭhanācchravaṇādapi |
stotraṃ paraṃ mahāpuṇyaṃ gaṇapasya mahātmanaḥ || 11 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe gaṇapatistotraṃ nāma |
catuṣṣaṣṭitamo'dhyāyaḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 64

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: