Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 62 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

| dvijāūcuḥ |
majjanādakhilaṃ pāpaṃ kṣayaṃ yāṃti suniścitam |
mahāpātakamanyacca tadādeśaṃ vadasva naḥ || 1 ||
[Analyze grammar]

pāpātpūto'kṣayaṃ nākamaśnute divi śakravat |
surayonerna hāniḥ syādupadeśaṃ vadasva naḥ || 2 ||
[Analyze grammar]

atra bhogyaṃ paraṃ sarvaṃ mṛte svarge surottamaḥ |
kalipāpahatānāṃ ca svargasopānamucyate || 3 ||
[Analyze grammar]

vyāsa uvāca |
gatiṃ ciṃtayatāṃ viprāstūrṇaṃ sāmānyajanmanām |
strīpuṃsāmīkṣaṇādyasmādgaṃgā pāpaṃ vyapohati || 4 ||
[Analyze grammar]

gaṃgeti smaraṇādeva kṣayaṃ yāti ca pātakam |
kīrtanādatipāpāni darśanādgurukalmaṣam || 5 ||
[Analyze grammar]

snānātpānācca jāhnavyāṃ pitṝṇāṃ tarpaṇāttathā |
mahāpātakavṛṃdāni kṣayaṃ yāṃti dinedine || 6 ||
[Analyze grammar]

agninā dahyate tūlaṃ tṛṇaṃ śuṣkaṃ kṣaṇādyathā |
tathā gaṃgājalasparśātpuṃsāṃ pāpaṃ dahetkṣaṇāt || 7 ||
[Analyze grammar]

saṃprāpnotyakṣayaṃ svargaṃ gaṃgāsnānena keśavam |
yaśo rājyaṃ labhetpuṇyeṃ svargamaṃte parāṃ gatim || 8 ||
[Analyze grammar]

pitṝnuddiśya gaṃgāyāṃ yastu piṃḍaṃ prayacchati |
vidhinā vākyapūrveṇa tasya puṇyaphalaṃ śṛṇu || 9 ||
[Analyze grammar]

annaikena tu sāhasraṃ varṣaṃ pūjyaḥ surālaye |
tilena dviguṇaṃ viddhi tathā medhyaphalena ca || 10 ||
[Analyze grammar]

gavyena vidhinā viprāḥ svargasyāṃto na vidyate |
evaṃ piṃḍapradānena nityaṃ kratuśataṃ bhavet || 11 ||
[Analyze grammar]

pitaro nirayasthā ye dhanyāste martyavāsinaḥ |
dhanaputrayutārogyaṃ sukhasaṃmānapūjitāḥ || 12 ||
[Analyze grammar]

rasātalagatā ye ca ye ca kīṭā mahītale |
sthāvare pakṣisaṃghādau te martyā dhanino nṛpāḥ || 13 ||
[Analyze grammar]

tattatputraiśca pautraiśca gotrairdauhitrakaistathā |
jāmātṛbhāgineyaiśca suhṛnmitraiḥ priyāpriyaiḥ || 14 ||
[Analyze grammar]

pradīyate jalaṃ piṃḍaṃ yathopakaraṇānvitam |
gaṃgātoyeṣu tīreṣu teṣāṃ svargo'kṣayo bhavet || 15 ||
[Analyze grammar]

piṃḍādūrdhvaṃ sthitā ye ca pitaro mātṛgotrajāḥ |
bhavaṃti sukhinaḥ sarve martyāśśatasahasraśaḥ || 16 ||
[Analyze grammar]

svarge tasya sthitāḥ satvā adhaḥsthā madhyavāsinaḥ |
nityaṃ vāṃñchaṃti sadgaṃgāṃ gacchaṃtu suranimnagām || 17 ||
[Analyze grammar]

eko gacchati gaṃgāṃ yaḥ pūyaṃte tasya pūruṣāḥ |
etadeva mahāpuṇyaṃ tarate tārayatyapi || 18 ||
[Analyze grammar]

gaṃgā kṛtsnaguṇaṃ vaktuṃ na śaktaścaturānanaḥ |
ataḥ kiṃcidvadāmyatra bhāgīrathyā dvijā guṇam || 19 ||
[Analyze grammar]

munayaḥ siddhagaṃdharvā ye cānye surasattamāḥ |
gaṃgātīre tapastaptvā svargaloke'cyutābhavan || 20 ||
[Analyze grammar]

divyena vapuṣā sarve kāmagena rathena ca |
adyāpi na nivartaṃte ratnapūrṇakṣayeṣu vai || 21 ||
[Analyze grammar]

prāsādā yatra sauvarṇāssarvalokordhvagāśśivāḥ |
iṣṭadravyaiḥ susaṃpūrṇāḥ striyo yatra manoramāḥ || 22 ||
[Analyze grammar]

pārijātaḥ samāḥ puṣpavṛkṣāḥ kalpadrumopamāḥ |
gaṃgātīre tapastaptvā tatraiśvaryaṃ labhaṃti hi || 23 ||
[Analyze grammar]

tapobhirbahubhiryajñairvratairnānāvidhaistathā |
purudānairgatiryā ca gaṃgāṃ saṃsevatāṃ ca sā || 24 ||
[Analyze grammar]

jārajaṃ patitaṃ duṣṭamaṃtyajaṃ gurughātinam |
sarvadroheṇa saṃyuktaṃ sarvapātakasaṃyutam || 25 ||
[Analyze grammar]

tyajaṃti pitaraṃ putrāḥ priyaṃ patnyaḥ suhṛdgaṇāḥ |
anye ca bāṃdhavāḥ sarve gaṃgā tu na parityajet || 26 ||
[Analyze grammar]

yathā mātā svayaṃ janmamalaśaucaṃ ca kārayet |
kroḍīkṛtya tathā teṣāṃ gaṃgā prakṣālayenmalam || 27 ||
[Analyze grammar]

bhavaṃti te suvikhyātā bhogyālaṃkārapūjitāḥ |
darśane kriyate gaṃgā sakṛdbhaktyā naraistu yaiḥ || 28 ||
[Analyze grammar]

teṣāṃ kulānāṃ lakṣaṃ tu bhavāttārayate śivā |
smṛtārti hartrī yairdhyātā saṃstutā sādhumoditā || 29 ||
[Analyze grammar]

gaṃgā tārayate nṝṇāmubhau vaṃśau bhavārṇavāt |
saṃkrāṃtiṣu vyatīpāte grahaṇe caṃdrasūryayoḥ || 30 ||
[Analyze grammar]

puṇye snātvā tu gaṃgāyāṃ kulakoṭiṃ samuddharet |
śuklapakṣe divāmartyā gaṃgāyāmuttarāyaṇe || 31 ||
[Analyze grammar]

dhanyā dehaṃ vimuṃcaṃti hṛdisthe ca janārdane |
anena vidhinā yastu bhāgīrathyā jale śubhe || 32 ||
[Analyze grammar]

prāṇāṃstyaktvā vrajetsvargaṃ punarāvṛttivarjitam |
yo gaṃgānugato nityaṃ sarvadevānugo hi saḥ || 33 ||
[Analyze grammar]

sarvadevamayo viṣṇurgaṃgā viṣṇumayī yataḥ |
gaṃgāyāṃ piṃḍadānena pitṝṇāṃ vai tilodakaiḥ || 34 ||
[Analyze grammar]

narakasthā divaṃ yāṃti svargasthā mokṣamāpnuyuḥ |
paradāraparadravya bādhā drohaparasya ca || 35 ||
[Analyze grammar]

gatirmanuṣyamātrasya gaṃgaiva paramā gatiḥ |
vedaśāstravihīnasya guruniṃdāparasya ca || 36 ||
[Analyze grammar]

samayācārahīnasya nāsti gaṃgāsamā gatiḥ |
kiṃ yajñairbahuvittāḍhyaiḥ kiṃ tapobhiḥ suduṣkaraiḥ || 37 ||
[Analyze grammar]

svargamokṣapradā gaṃgā sukhasaubhāgyapūjitā |
niyamaiḥ paramairnityaṃ kiṃ yogaiścittarodhakaiḥ || 38 ||
[Analyze grammar]

bhuktimuktipradā gaṃgā sukhamokṣāgrataḥ sthitā |
anekajanmasaṃghāta pāpaṃ puṃsāṃ vinaśyati || 39 ||
[Analyze grammar]

snānamātreṇa gaṃgāyāṃ sadyaḥ syātpuṇyabhāṅnaraḥ |
prabhāse gosahasrasya rāhugraste divākare || 40 ||
[Analyze grammar]

labhate yatphalaṃ dāne gaṃgāsnānāddinedine |
dṛṣṭvā tu harate pāpaṃ spṛṣṭvā tu labhate divam || 41 ||
[Analyze grammar]

prasaṃgādapi sā gaṃgā mokṣadā tvavagāhitā |
sarvendriyāṇāṃ cāpalyaṃ vāsanāśaktisaṃbhavam || 42 ||
[Analyze grammar]

nirghṛṇatvaṃ tato gaṃgā darśanātpravinaśyati |
paradravyābhikāṃkṣitvaṃ paradārābhilāṣitā || 43 ||
[Analyze grammar]

paradharme ruciścaiva darśanādeva naśyati |
yadṛcchālābha saṃtoṣassvadharmeṣu pravartate || 44 ||
[Analyze grammar]

sarvabhūtasamatvaṃ ca gaṅgāyāṃ majjanādbhavet |
yastu gaṃgāṃ samāśritya sukhaṃ tiṣṭhati mānavaḥ || 45 ||
[Analyze grammar]

jīvanmuktassa eveha sarveṣāmuttamottamaḥ |
gaṃgāṃ saṃśritya yastiṣṭhettasya kāryaṃ na vidyate || 46 ||
[Analyze grammar]

kṛtakṛtyassa vai mukto jīvanmuktaśca mānavaḥ |
yajño dānaṃ tapo japyaṃ śrāddhaṃ ca surapūjanam || 47 ||
[Analyze grammar]

gaṃgāyāṃ tu kṛtaṃ nityaṃ koṭikoṭi guṇaṃ bhavet |
anyasthāne kṛtaṃ pāpaṃ gaṃgātīre vinaśyati || 48 ||
[Analyze grammar]

gaṃgātīre kṛtaṃ pāpaṃ gaṃgāsnānena naśyati |
ātmano janmanakṣatre jāhnavīsaṃgate dine || 49 ||
[Analyze grammar]

naraḥ snātvā tu gaṃgāyāṃ svakulaṃ ca samuddharet |
ādareṇa yathā stauti dhanavaṃtaṃ sadā naraḥ || 50 ||
[Analyze grammar]

sakṛdgaṃgāṃ tathā stutvā bhavetsvargasya bhājanam |
aśraddhayāpi gaṃgāyāṃ yosau nāmānukīrtanaṃ || 51 ||
[Analyze grammar]

karoti puṇyavāhinyāssa vai svargasya bhājanam |
kṣitau bhāvayato martyānnāgāṃstārayatepyadhaḥ || 52 ||
[Analyze grammar]

divi tārayate devāngaṃgā tripathagā smṛtā |
jñānatojñānato vāpi kāmato'kāmatopi vā || 53 ||
[Analyze grammar]

gaṃgāyāṃ ca mṛto martyaḥ svargaṃ mokṣaṃ ca viṃdati |
yā gatiryogayuktasya satvasthasya manīṣiṇaḥ || 54 ||
[Analyze grammar]

sā gatistyajataḥ prāṇāngaṃgāyāṃ tu śarīriṇaḥ |
cāṃdrāyaṇasahasrāṇi yaścaretkāyaśodhanam || 55 ||
[Analyze grammar]

pānaṃ kuryādyathecchaṃ ca gaṃgāṃbhaḥ sa viśiṣyate |
tāvatprabhāvastīrthānāṃ devānāṃ tu viśeṣataḥ || 56 ||
[Analyze grammar]

tāvatprabhāvo vedānāṃ yāvannāpnoti jāhnavīm |
tisraḥ koṭyordhakoṭī ca tīrthānāṃ vāyurabravīt || 57 ||
[Analyze grammar]

divibhuvyantarikṣe ca tāni te santi jāhnavi |
viṣṇupādābjasaṃbhūte gaṃge tripathagāmini || 58 ||
[Analyze grammar]

dharmadraveti vikhyāte pāpaṃ me hara jāhnavi |
viṣṇupādaprasūtāsi vaiṣṇavī viṣṇupūjitā || 59 ||
[Analyze grammar]

trāhi māmenasastasmādājanmamaraṇāṃtikāt |
śraddhayā dharmasaṃpūrṇe śrīmatā rajasā ca te || 60 ||
[Analyze grammar]

amṛtena mahādevi bhāgīrathi punīhi māṃ |
tribhiḥ ślokavarairebhiryaḥ snāyājjāhnavī jale || 61 ||
[Analyze grammar]

janmakoṭikṛtātpāpānmucyate nātra saṃśayaḥ |
mūlamaṃtraṃ pravakṣyāmi jāhnavyā harabhāṣitam || 62 ||
[Analyze grammar]

sakṛjjapānnaraḥ pūto viṣṇudehe pratiṣṭhati |
maṃtraścāyaṃ |
oṃnamo gaṃgāyai viśvarūpiṇyai nārāyaṇyai namonamaḥ || 63 ||
[Analyze grammar]

jāhnavītīrasaṃbhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ |
sarvapāpavinirmukto gaṃgāsnānaṃ vinā naraḥ || 64 ||
[Analyze grammar]

gaṃgājalorminirdhūta pavanaṃ spṛśate yadi |
sa pūtaḥ kalmaṣādghorātsvargaṃ cākṣayamaśnute || 65 ||
[Analyze grammar]

yāvadasthi manuṣyasya gaṃgātoye pratiṣṭhati |
tāvadvarṣasahasrāṇi svargaloke mahīyate || 66 ||
[Analyze grammar]

pitrorbaṃdhujanānāṃ ca anāthānāṃ gurorapi |
gaṃgāyāmasthipātena naraḥ svargānna hīyate || 67 ||
[Analyze grammar]

gaṃgāṃ prativahedyastu pitṝṇāmasthikhaṃḍakam |
padepadeśvamedhasya phalaṃ prāpnoti mānavaḥ || 68 ||
[Analyze grammar]

dhanyā jānapadā ye ca paśavaḥ pakṣikīṭakāḥ |
sthāvarā jaṃgamāścānye gaṃgātīrasamāśritāḥ || 69 ||
[Analyze grammar]

krośāṃtara mṛtā ye ca jāhnavyā dvijasattamāḥ |
mānavā devatāssaṃti itare mānavā bhuvi || 70 ||
[Analyze grammar]

gaṃgāsnānāya saṃgacchanpathi saṃmriyate yadi |
sa ca svargamavāpnoti gaṃgāsnānaphalaṃ labhet || 71 ||
[Analyze grammar]

gaṃgājale prayāsyaṃti te jīvāḥ pathi ye mṛtāḥ |
kīṭāḥ paṃtaṃgāśśalabhāḥ pādāghātena gacchatāṃ || 72 ||
[Analyze grammar]

ye vadaṃti samuddeśaṃ gaṃgāṃ prati janaṃ dvijāḥ |
te ca yāṃti paraṃ puṇyaṃ gaṃgāsnānaphalaṃ narāḥ || 73 ||
[Analyze grammar]

jāhnavīṃ ye ca niṃdaṃti pāṣaṇḍairhatacetasaḥ |
te yāṃti narakaṃ ghoraṃ punarāvṛttidurlabham || 74 ||
[Analyze grammar]

dusthovāpi smarannityaṃ gaṃgeti parikīrtayan |
paṭhansvargamavāpnoti kimanyairbahubhāṣitaiḥ || 75 ||
[Analyze grammar]

gaṃgāgaṃgeti yo brūyādyojanānāṃ śatairapi |
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 76 ||
[Analyze grammar]

aṃdhāśca paṃgavaste ca vṛthābhava samudbhavāḥ |
garbhapātādvipadyaṃte ye gaṃgāṃ na gatā narāḥ || 77 ||
[Analyze grammar]

na kīrtayaṃti ye gaṃgāṃ jaḍatulyā narādhamāḥ |
parānnopadiśaṃti sma vātūlāścittavibhramāḥ || 78 ||
[Analyze grammar]

na paṭhaṃti janā ye ca teṣāṃ śāstraṃ viniṣphalam |
gaṃgāpuṇyaphalaṃ viprāḥ kudhiyaḥ patitādhamāḥ || 79 ||
[Analyze grammar]

pāṭhayaṃti janā ye ca śraddhayā nipaṭhaṃti ca |
gacchaṃti te divaṃ dhīrāstārayaṃti pitṝngurūn || 80 ||
[Analyze grammar]

pātheyakaṃ gacchatāṃ yo vasu śaktyā prayacchati |
bhāgīrathyā labhetsnānaṃ yaḥ parānnena gacchati || 81 ||
[Analyze grammar]

kartuḥ snānaphalaṃ vidyāddviguṇaṃ prerakasya ca |
icchayānicchayā cāpi preraṇenānyasevayā || 82 ||
[Analyze grammar]

jāhnavīṃ yo gataḥ puṇyāṃ sa gacchennirjarālayam |
dvijā ūcuḥ |
gaṃgāyāḥ kīrtanaṃ vyāsa śrutaṃ tvatto vinirmalam || 83 ||
[Analyze grammar]

gaṃgā kasmātkimākārā kutaḥ sā hyatipāvanī |
vyāsa uvāca |
śṛṇudhvaṃ kathayāmyadya kathāṃ puṇyāṃ purātanīṃ || 84 ||
[Analyze grammar]

yāṃ śrutvā mokṣamārgaṃ ca prāpnoti narasattamaḥ |
brahmalokaṃ purā gatvā nārado munipuṃgavaḥ || 85 ||
[Analyze grammar]

natvā vidhiṃ ca papraccha pūtaṃ trailokyapāvanam |
kiṃ sṛṣṭaṃ ca tvayā tāta saṃmataṃ śaṃbhukṛṣṇayoḥ || 86 ||
[Analyze grammar]

sarvalokahitārthāya bhuvaḥsthāne samīhitam |
devī vā devatā kā vā sarvāsāmuttamottamā || 87 ||
[Analyze grammar]

yāṃ samāsādya devāśca daityamānuṣapannagāḥ |
aṃḍajāḥ svedajā vṛkṣā ye cānya udbhijjādayaḥ || 88 ||
[Analyze grammar]

sarve yāṃti śivaṃ brahmansamagraṃ vibhavaṃ dhruvam |
brahmovāca |
sṛjatā ca purā proktā māyā prakṛtirūpiṇī || 89 ||
[Analyze grammar]

ādyā bhava svalokānāṃ tvatto bhavaṃ sṛjāmyaham |
etacchrutvā parā sā ca saptadhā cābhavattadā || 90 ||
[Analyze grammar]

gāyatrīvākca svarlakṣmīssarvasasya vasupradā |
jñānavidyā umādevī śaktibījā tapasvinī || 91 ||
[Analyze grammar]

varṇikā dharmadravā ca etāssapta prakīrtitāḥ |
gāyatrīprabhavā vedā vedātsarvaṃ sthitaṃ jagat || 92 ||
[Analyze grammar]

svasti svāhā svadhā dīkṣā etā gāyatrijā smṛtāḥ |
uccārayetsadā yajñe gāyatrīṃ mātṛkādibhiḥ || 93 ||
[Analyze grammar]

kratau devāḥ svadhāṃ prāpya bhaveyurajarāmarāḥ |
tatassudhārasaṃ devā mumucurdharaṇītale || 94 ||
[Analyze grammar]

atha sasyavatī pṛthvī oṣadhīnāṃ parā śubhā |
phalamūlairasairbhakṣyairjanāḥ susthatarābhavan || 95 ||
[Analyze grammar]

bhāratī sarvalokānāṃ cānane mānase sthitā |
tathaiva sarvaśāstreṣu dharmoddeśaṃ karoti sā || 96 ||
[Analyze grammar]

vijñānaṃ kalahaṃ śokaṃ mohāmohaṃ śivāśivam |
tayā vinā jagatsarvaṃ yātyatattvamiti smṛtam || 97 ||
[Analyze grammar]

kamalāsaṃbhavaścaiva vastrabhūṣaṇasaṃcayaḥ |
sukhaṃ rājyaṃ triloke tu tataḥ sā harivallabhā || 98 ||
[Analyze grammar]

umayā hetunā śaṃbhorjñānaṃ lokeṣu saṃtatam |
jñānamātā ca sā jñeyā śaṃbhorardhāṅgavāsinī || 99 ||
[Analyze grammar]

varṇikāśaktiratyugrā sarvalokapramohinī |
sarvalokeṣu lokānāṃ sthitisaṃhārakāriṇī || 100 ||
[Analyze grammar]

devyā ca nihatau pūrvamasurau madhukaiṭabhau |
ruruścāpi hato ghoraḥ sarvalokapariśrutaḥ || 101 ||
[Analyze grammar]

sarvadevaikajetāraṃ sā jaghne mahiṣāsuram |
nihatā līlayā devyā ye'surā daityapuṃgavāḥ || 102 ||
[Analyze grammar]

evaṃ balāni daityānāṃ nihatya sarvadā tayā |
pālitaṃ moditaṃ caiva kṛtsnametajjagattrayam || 103 ||
[Analyze grammar]

dharmadravasvarūpā ca sarvadharmapratiṣṭhitā |
mahatīṃ tāṃ samālokya mayā kamaṃḍalau dhṛtā || 104 ||
[Analyze grammar]

viṣṇupādābjasambhūtā śaṃbhunā śirasā dhṛtā |
asmābhiśca tribhiryuktā brahmaviṣṇumaheśvaraiḥ || 105 ||
[Analyze grammar]

dharmadravā parikhyātā jalarūpā kamaṃḍalau |
baliyajñeṣu saṃbhūtā viṣṇunā prabhaviṣṇunā || 106 ||
[Analyze grammar]

chadmanā chalitaḥ pūrvaṃ balirbalavatāṃ varaḥ |
tataḥ pādadvayenaiva krāṃtaṃ sarvaṃ mahītalam || 107 ||
[Analyze grammar]

nabhaḥ pādaśca brahmāṇḍaṃ bhitvā mama puraḥ sthitaḥ |
mayā saṃpūjitaḥ pādaḥ kamaṇḍalujalena vai || 108 ||
[Analyze grammar]

prakṣālyaivārcitātpādāddhemakūṭe'patajjalam |
tatkūṭācchaṃkaraṃ prāpya bhramate sā jaṭāsthitā || 109 ||
[Analyze grammar]

tato bhagīrathenaiva samārādhya śivaṃ bhuvi |
ānīyārādhito nityaṃ tapasā gajapuṃgavaḥ || 110 ||
[Analyze grammar]

tena bhitvā nagaṃ vīryāttribhirdaṃtaiḥ kṛtaṃ bilam |
tatastribilagā yasmāttrisrotā lokaviśrutā || 111 ||
[Analyze grammar]

haribrahmaharayogātpūtā lokasya pāvanī |
samāsādya ca tāṃ devīṃ sarvadharmaphalaṃ labhet || 112 ||
[Analyze grammar]

pāṭhayajñaparaiḥ sarvairmaṃtra homa surārcanaiḥ |
sā gatirna bhavejjaṃtorgaṃgā saṃsevayā ca yā || 113 ||
[Analyze grammar]

dharmasya sādhanopāyo hyataḥ paro na vidyate |
trailokyapuṇyasaṃyogāttasmāttāṃ vraja nārada || 114 ||
[Analyze grammar]

gaṃgātoyāsthisaṃyogātsutāste sagarasya ca |
svargatāḥ pitṛbhiścaiva svapūrvāparajaiḥ saha || 115 ||
[Analyze grammar]

tato brahmamukhācchrutvā nārado munipuṃgavaḥ |
gaṃgādvāre tapaḥ kṛtvā brahmaṇā sadṛśobhavat || 116 ||
[Analyze grammar]

sarvatra sulabhā gaṃgā triṣusthāneṣu durlabhā |
gaṃgādvāre prayāge ca gaṃgāsāgarasaṃgame || 117 ||
[Analyze grammar]

trirātreṇaikarātreṇa naro yāti parāṃ gatim |
tasmātsarvaprayatnena sadyo muktiṃ viciṃtayet || 118 ||
[Analyze grammar]

tato gacchata dharmajñāḥ śivāṃ bhāgīrathīmiha |
acireṇaiva kālena svargaṃ mokṣaṃ pragacchatha || 119 ||
[Analyze grammar]

viśeṣātkalikāle ca gaṃgā mokṣapradā nṛṇāṃ |
kṛcchrācca kṣīṇasatvānāmanaṃtaḥ puṇyasaṃbhavaḥ || 120 ||
[Analyze grammar]

tataste brāhmaṇā hṛṣṭāḥ śrutvā vyāsādgiraṃ śubhām |
gaṃgāyāṃ tu tapastaptvā mokṣamārgaṃ yayustadā || 121 ||
[Analyze grammar]

ya idaṃ śṛṇuyānmartyaḥ puṇyākhyānamanuttamam |
sarvaṃ tarati duḥkhaugha gaṃgāsnānaphalaṃ labhet || 122 ||
[Analyze grammar]

sakṛduccārite caiva sarvayajñaphalaṃ labhet |
dānaṃ japyaṃ tathā dhyānaṃ stotraṃ maṃtraṃ surārcanam || 123 ||
[Analyze grammar]

tatraiva kārayedyastu sa cānaṃtaphalaṃ labhet |
tasmāttatraiva karttavyaṃ japahomādikaṃ naraiḥ || 124 ||
[Analyze grammar]

anaṃtaṃ ca phalaṃ proktaṃ janmajanmasu labhyate || 125 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe gaṃgāmāhātmyaṃnāma |
dviṣaṣṭitamo'dhyāyaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 62

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: