Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 57 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

dvijā ūcuḥ |
kīrtirdharmotha lokeṣu sarvāṇi pravarāṇi ca |
vada no muniśārdūla yadi no'sti tvanugrahaḥ || 1 ||
[Analyze grammar]

vyāsa uvāca |
yasya khāte vane gāvastṛpyaṃti māsameva ca |
yadvā saptadinātpūtaḥ sarvadevaiḥ sa pūjitaḥ || 2 ||
[Analyze grammar]

puṣkariṇyā viśeṣeṇa pūtā yā yajñakarmaṇā |
yatphalaṃ jaladānena sarvamatrāsyi tacchṛṇu || 3 ||
[Analyze grammar]

hāyane hāyane caiva kalpaṃ kalpaṃ vidhīyate |
dānātsvargamavāpnoti toyadaḥ sarvado bhuvi || 4 ||
[Analyze grammar]

meghe varṣati khāte ca jāyaṃte ye tu śīkarāḥ |
tāvadvarṣasahasrāṇi divamaśnāti mānavaḥ || 5 ||
[Analyze grammar]

toyairannādipākaiśca prasanno mānavo bhavet |
prāṇānāṃ ca vinānnaiśca dhāraṇannaiva jāyate || 6 ||
[Analyze grammar]

pitṝṇāṃ tarpaṇaṃ śaucaṃ rūpaṃ vai gaṃdhyanāśanam |
bījaṃ tvihārjitaṃ sarvaṃ sarvaṃ toye pratiṣṭhitam || 7 ||
[Analyze grammar]

vastrasya dhāvanaṃ rucyaṃ bhājanānāṃ tathaiva ca |
tenaiva sarvakāryaṃ ca pānīyaṃ medhyameva ca || 8 ||
[Analyze grammar]

tasmātsarvaprayatnena vāpīkūpataṭākakam |
kārayecca balaiḥ sarvaistathā sarvadhanena ca || 9 ||
[Analyze grammar]

tato vinirjale deśo yo dadāti jalāśayam |
vāsare vāsare tasya kalpaṃ svargaṃ vinirdiśet || 10 ||
[Analyze grammar]

triviṣṭapāccyuto vipro vedaśāstrārthapāragaḥ |
lokabaṃdhuḥ sa dharmātmā tapastaptvā divaṃ vrajet || 11 ||
[Analyze grammar]

evaṃ janmāṣṭakaṃ prāpya ekasyākṣayamiṣyate |
kṣattriyāṇāṃ kule jātaḥ sārvabhaumo bhavennṛpaḥ || 12 ||
[Analyze grammar]

viśo'kṣayaṃ dhanaṃ vidyājjanmajanmasu yatpriyam |
śūdrādayontyajāścānye labhaṃte svargatiṃ muhuḥ || 13 ||
[Analyze grammar]

caturhastapramāṇaṃ tu kūpaṃ khanati yaḥ pumān |
paropakārakaṃ nityaṃ kalpaṃ svargaṃ tu hāyane || 14 ||
[Analyze grammar]

dviguṇe dviguṇaṃ vidyācchataṃ caiva caturguṇe |
viṃśatkiṣkupramāṇāṃ tu dadyātpuṣkariṇīṃ tu yaḥ || 15 ||
[Analyze grammar]

viṣṇordhāma labhetsopi divyabhogaṃ tathaiva ca |
anaṃtaraṃ nṛpo jāto dhanī vāgīśvaro bhavet || 16 ||
[Analyze grammar]

evaṃ dvistriścaturvāpi guṇato bhogyamiṣyate |
vistīrṇe pracuraṃ viddhi sahasreṇācyuto divaḥ || 17 ||
[Analyze grammar]

sahasrāddviguṇenaiva surapūjyo bhavennaraḥ |
jaṃtavastatra ye saṃti yāvaṃto jīvanaṃ yayuḥ || 18 ||
[Analyze grammar]

tatsaṃkhyākā janāstasya kiṃkarāḥ pṛṣṭalagnakāḥ |
bhavaṃti satataṃ gehe pure janapadeṣu ca || 19 ||
[Analyze grammar]

vihāya pitaraṃ bhogyā dhane kṣīṇe yathā vanam |
pakṣiṇassūkaraścaiva mahiṣī kariṇī tathā || 20 ||
[Analyze grammar]

upadeṣṭā ca karttā ca ṣaḍete svargagāminaḥ |
divyaṃ ca pakṣiṇāṃ caiva śataṃ svargaṃ vinirdiśet || 21 ||
[Analyze grammar]

kroḍo varṣasahasraṃ tu mahiṣyayutahāyanam |
devarūpaṃ samāsthāya kariṇyā lakṣamucyate || 22 ||
[Analyze grammar]

koṭyekamupadeṣṭuśca karturakṣayameva ca |
purā dhanisutenaiva kṛtaḥ khyāto jalāśayaḥ || 23 ||
[Analyze grammar]

ayutadhanavyayenaiva prāṇenaiva balena ca |
sarvasatvopakārāya śivaśraddhāyutena ca || 24 ||
[Analyze grammar]

kālena kiyatā cāpi kṣīṇavitto'bhavatkila |
kaścidarthī dhanī tasya mūlyadānāya codyataḥ || 25 ||
[Analyze grammar]

vimṛśya dhaninā coktaṃ vyāhāraṃ śṛṇutādhunā |
dīnārasyāyutaṃ vā te dāsyāmyasyāśca kāraṇāt || 26 ||
[Analyze grammar]

labdhaṃ te puṣkariṇyāśca puṇyaṃ lābhātpramanyase |
śaktyā datvātha mūlyaṃ tāṃ svīyāṃ kartuṃ vyavasthitaḥ || 27 ||
[Analyze grammar]

evamukte sa taṃ prāha vāsarepyayutaṃ punaḥ |
phalaṃ bhavati vai nityaṃ puṇyaṃ puṇyavido viduḥ || 28 ||
[Analyze grammar]

etasminnirjale deśe śivaṃ khātaṃ kṛtaṃ ca me |
snānapānādikaṃ karma sarve kurvaṃtyabhīṣṭataḥ || 29 ||
[Analyze grammar]

tasmānmepyayutārthasya naityakaṃ phalamiṣyate |
tatastasyābhavaddhāsyaṃ tathaiva ca sabhāsadām || 30 ||
[Analyze grammar]

hriyā ca pīḍitaḥ sopi vākyametaduvāca ha |
satyametadvacosmākaṃ parīkṣāṃ kuru dharmataḥ || 31 ||
[Analyze grammar]

matsarātsa tu taṃ prāha śṛṇu me vacanaṃ pitaḥ |
dīnārāyuta me tatte datvā cānīya prastaram || 32 ||
[Analyze grammar]

pātayiṣyāmi te khāte yathāyogaṃ pramajjatu |
unmajjati ca yatkāle prastaraḥ saṃtaratyapi || 33 ||
[Analyze grammar]

kṣayaṃ yāsyati no vittaṃ nocenme dharmato hi sā |
bāḍhamuktvāyutaṃ tasya gṛhītvā svagṛhaṃ gataḥ || 34 ||
[Analyze grammar]

sākṣiṇāmagratastena prastaraḥ pātitastathā |
puṣkariṇyāṃ mahatyāṃ ca dṛṣṭaṃ narasurāsuraiḥ || 35 ||
[Analyze grammar]

tato dharmatulāyāṃ tu tulitaṃ dharmasākṣiṇā |
dīnārāyutadānasya puṣkariṇyā jalasya tu || 36 ||
[Analyze grammar]

na samaṃ tu dinaikaṃ tu jalasya dharmato bhṛśam |
dhanino mānasaṃ duḥkhaṃ moghārthaṃ ca pare'hani || 37 ||
[Analyze grammar]

śiloccayo'bhavattīrṇo dvīpavacca jalopari |
tataḥ kolāhalaḥ śabdo janānāṃ samupasthitaḥ || 38 ||
[Analyze grammar]

tacchrutvādbhutavākyaṃ ca mudā tau cāgatau tataḥ |
dṛṣṭvā śailaṃ tathābhūtaṃ kṛtaṃ tenāyutaṃ tathā || 39 ||
[Analyze grammar]

tataḥ khātādhipenaiva śailaṃ dūre nipātitam |
puṇyaṃ khātasya cotkhāte praluptasya sutena hi || 40 ||
[Analyze grammar]

sopi nākaṃ samāruhya janmajanmasu nirvṛtaḥ |
gotramātṛgaṇānāṃ ca nṛpāṇāṃ suhṛdāṃ tathā || 41 ||
[Analyze grammar]

sakhīnāṃ copakartṝṇāṃ khātaṃ khātvā'kṣayaṃ phalam |
tapasvināmanāthānāṃ brāhmaṇānāṃ viśeṣataḥ || 42 ||
[Analyze grammar]

khātaṃ tu janayitvā tu svargaṃ cākṣayamaśnute |
tasmātkhātādikaṃ viprāḥ śaktito yaḥ kariṣyati || 43 ||
[Analyze grammar]

sarvapāpakṣayātpuṇyaṃ mokṣaṃ yāyānna saṃśayaḥ |
ya idaṃ śrāvayelloke dharmākhyānaṃ mahotkaṭam || 44 ||
[Analyze grammar]

sarvakhātapradānasya phalamaśnāti dhārmikaḥ |
grahaṇe bhāskarasyaiva bhāgīrathyāṃ taṭe vare || 45 ||
[Analyze grammar]

gavāṃ koṭipradānasya phalaṃ śrutvā labhennaraḥ |
na ca dāridratāmeti na śokaṃ vyādhisaṃcayam || 46 ||
[Analyze grammar]

asaṃmānaṃ mahadduḥkhamubhayornādhigacchati |
iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe khātādikīrtanaṃnāma saptapaṃcāśattamo'dhyāyaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 57

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: