Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 56 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrībhagavānuvāca |
purā śarvaḥ striyo dṛṣṭvā yuvatī rūpaśālinīḥ |
gaṃdharvakinnarāṇāṃ ca manuṣyāṇāṃ ca sarvataḥ || 1 ||
[Analyze grammar]

maṃtreṇa tāḥ samākṛṣya tvatidūre vihāyasi |
tapovyājaparo devastāsu saṃgatamānasaḥ || 2 ||
[Analyze grammar]

atiramyāṃ kuṭīṃ kṛtvā tābhiḥ saha maheśvaraḥ |
krīḍāṃ cakāra sahasā manobhava parābhavaḥ || 3 ||
[Analyze grammar]

etasminnaṃtare gauryāścittamudbhrāṃtatāṃ gatam |
apaśyaddhyānayogena krīḍaṃtaṃ jagadīśvaram || 4 ||
[Analyze grammar]

strībhiraṃtargataṃ jñātvā roṣasya vaśagābhavat |
tataḥ kṣemaṃkarī rūpā bhūtvā ca praviveśa sā || 5 ||
[Analyze grammar]

vyomaikāṃtetidūre ca kāmadeva samaprabham |
vāmātimadhyagaṃ śubhraṃ puruṣaṃ puruṣottamam || 6 ||
[Analyze grammar]

strībhiḥ saha samāligya prakrīḍaṃtaṃ muhurmuhuḥ |
cuṃbaṃtaṃ nirbharaṃ devaṃ haraṃ rāgaprapīḍitam || 7 ||
[Analyze grammar]

vṛttaṃ kṣemaṃkarī dṛṣṭvā nipapātāgratastadā |
tāsāṃ keśeṣu cākṛṣya cakāra caraṇāhatim || 8 ||
[Analyze grammar]

trapayā pīḍitaśśarvaḥ parāṅmukhamavasthitaḥ |
keśeṣvākṛṣya roṣāttāḥ pātayāmāsa bhūtale || 9 ||
[Analyze grammar]

striyaḥ sarvādharāṃ prāpya sahasā vikṛtānanāḥ |
umāśāpapradagdhāṃgā mlecchānāṃ vaśamāgatāḥ || 10 ||
[Analyze grammar]

tāścāṃḍālastriyaḥ khyātā adhavā dhavasaṃyutāḥ |
adyāpyumākṛtaṃ śāpaṃ sarvāstāśca samaśnuyuḥ || 11 ||
[Analyze grammar]

athomā śatadhā rūpaṃ kṛtveśaṃ saṃgatā tadā |
evaṃ prabhāvaṃ jānīhi kāmasya satataṃ dvija || 12 ||
[Analyze grammar]

tataścirāttayā sārddhaṃ gataḥ kailāsamaṃdiraṃ |
ataḥ kṣemaṃkarīṃ dṛṣṭvā yebhinaṃdaṃti mānavāḥ || 13 ||
[Analyze grammar]

teṣāṃ vittarddhi vibhavā bhavaṃtīha paratra ca |
kuṃkumāraktasarvāṃgi kuṃdendudhavalānane || 14 ||
[Analyze grammar]

sarvamaṃgalade devi kṣemaṃkari namostu te |
yoginīsāmyaṃ tenaiva saṃmukhā vimukhāpi vā || 15 ||
[Analyze grammar]

dṛṣṭvā tāṃ nābhivaṃdedyastasya yuddhe parājayaḥ |
rājagṛheṣu vidyāyāṃ namaskārājjayo bhavet || 16 ||
[Analyze grammar]

evaṃ kāmasya māhātmyaṃ bhavo mohavaśaṃ gataḥ |
ayaṃ devāsurāṇāṃ ca kṣamayā prabhutāṃ gataḥ || 17 ||
[Analyze grammar]

asyaiva sadṛśo loke na bhūto na bhaviṣyati |
rāmāmaṅkasthitāṃ ramyāṃ kṣamātalpagatena ca || 18 ||
[Analyze grammar]

tyaktvaiva sādhitā lokāssurāsurasudurlabhāḥ |
evaṃ vaiṣṇavamukhyaśca surāsuragaṇārcitaḥ || 19 ||
[Analyze grammar]

yo no dadāti bhuktyagryaṃ śeṣaṃ ca svayamaśnute |
evamabhyāsadhairyeṇa dīrghakāle sukhaṃgate || 20 ||
[Analyze grammar]

prāksaṃgamātsvabhāryāṃ ca dṛṣṭvā māṃ pradadau mudā |
dvādaśābdaṃ prasaṃkalpya prāgbhogo mayi veśitaḥ || 21 ||
[Analyze grammar]

tena tasya gṛhe nityaṃ tiṣṭhāmi gṛharakṣaṇāt |
tathā dhātrīphalasyāpi sadā svara samīhate || 22 ||
[Analyze grammar]

tasmādukto mayānyeṣāṃ vaiṣṇavānāṃ ca vaiṣṇavaḥ |
purā ye vipra me bhaktāssurā matpathagāminaḥ || 23 ||
[Analyze grammar]

taireva na kṛtaṃ yacca tadanena kṛtaṃ param |
tasmādvaiṣṇavasarvasvaṃ nāma ramyaṃ mayā kṛtam || 24 ||
[Analyze grammar]

asya veśmani tiṣṭhāmi muhūrtaṃ na calāmyaham |
ato ye caivamadbhaktāsteṣvahaṃ sulabho dvija || 25 ||
[Analyze grammar]

asmākaṃ padavīṃ tebhyo hyadya dadmi svakāraṇam |
āvayorviprasaujanyaṃ svapnabhojyādikaṃ samam || 26 ||
[Analyze grammar]

sāyujyaṃ ca sakhitvaṃ ca paśya bhūdevanāṃtaram |
tato mūkādayaḥ sarve svāgatā harimīśvaram || 27 ||
[Analyze grammar]

gaṃtukāmā divaṃ puṇyāssadārāḥ saparicchadāḥ |
ye ca teṣāṃ gṛhābhyāśepyātmano gṛhagodhikāḥ || 28 ||
[Analyze grammar]

nānā kīṭādayo ye ca teṣāmanuyayuḥ surāḥ |
vyāsa uvāca |
etasminnaṃtare devāḥ siddhāśca paramarṣayaḥ || 29 ||
[Analyze grammar]

pracakruḥ puṣpavarṣāṇi sādhusādhvityanādayan |
devaduṃdubhayo nedurvimāneṣu vaneṣu ca || 30 ||
[Analyze grammar]

samāruhya rathaṃ svaṃ svaṃ harivīthīpuraṃ yayuḥ |
tadadbhutaṃ samālokya vipro'vocajjanārdanam || 31 ||
[Analyze grammar]

upadeśaṃ ca deveśa brūhi me madhusūdana |
śrībhagavānuvāca |
gaccha svapitarau tāta śokaviklavamānasau || 32 ||
[Analyze grammar]

samārādhya prayatnena madgṛhaṃ prāpsyase'cirāt |
pitṛmātṛsamā devā na tiṣṭhaṃti surālaye || 33 ||
[Analyze grammar]

yābhyāṃ sugarhitaṃ dehaṃ śiśutve pālitaṃ sadā |
ajñānadoṣasahitaṃ prapuṣṭaṃ cāpi vardhitam || 34 ||
[Analyze grammar]

yābhyāṃ tayossamaṃ nāsti trailokye sacarācare |
tato devagaṇāssarve paṃcabhistairmudānvitāḥ || 35 ||
[Analyze grammar]

mādhavaṃ saṃstuvaṃtaśca gatāste harimaṃdiram |
khacitāṃ ca purīṃ ramyāṃ viśvakarmavinirmitām || 36 ||
[Analyze grammar]

ratnāḍhyāmiṣṭasaṃpūrṇāṃ kalpavṛkṣādibhiryutām |
śātakumbhamayairgehaissarvaratnaissakarburām || 37 ||
[Analyze grammar]

vajravaiḍūryasopānāṃ svarṇadītoyasaṃyutām |
gītavādyādisaṃpūrṇāṃ sarvadurgasamākulām || 38 ||
[Analyze grammar]

kokilālāpabahulāṃ siddhagaṃdharvasevitām |
rūpāḍhyaiḥ sujanaiḥ pūrṇāṃ prayāṃtīmiva khe purīm || 39 ||
[Analyze grammar]

tataḥ sthitvā'cyutāḥ sarve sarvalokordhvato bhṛśam |
dvijopi pitarau gatvā samārādhya prayatnataḥ || 40 ||
[Analyze grammar]

acireṇaiva kālena sakuṭuṃbo hariṃ yayau |
paṃcākhyānamidaṃ puṇyaṃ mayā te samudāhṛtam || 41 ||
[Analyze grammar]

yaḥ paṭhecchṛṇuyādvāpi tasya nāstīha durgatiḥ |
brahmahatyādibhiḥ pāpairna lipyeta kadācana || 42 ||
[Analyze grammar]

gavāṃ koṭipradānena yatphalaṃ labhate naraḥ |
tatphalaṃ samavāpnoti paṃcākhyānāvagāhanāt || 43 ||
[Analyze grammar]

snānena puṣkare nityaṃ bhāgīrathyāṃ ca sarvadā |
yatphalaṃ tadavāpnoti sakṛcchravaṇagocarāt || 44 ||
[Analyze grammar]

duḥsvapnaṃ nāśayetkṣipraṃ tathārogyaṃ prayacchati |
lakṣmyārogyakaraṃ caiva tasmācchrotavyameva hi || 45 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe paṃcākhyānaṃnāma ṣaṭpaṃcāśattamo'dhyāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 56

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: