Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 55 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrībhagavānuvāca |
aparaṃ ca pravakṣyāmi kāmenādhiṣṭhitasya ca |
purā bhāgīrathī tīre dvijaḥ paramahaṃsakaḥ || 1 ||
[Analyze grammar]

upadeṣṭā sahasrāṇāṃ dvijānāṃ śāṃtidaḥ paraḥ |
ekadaṃḍadharaḥ sākṣātkūrmavaddharaṇī sthitaḥ || 2 ||
[Analyze grammar]

ekākinaḥ satastasya devāgāre viniṣkṛte |
patyurgṛhātparaṃ gehaṃ gaṃtuṃ sāyaṃ samudyatā || 3 ||
[Analyze grammar]

akasmādyuvatī nārī militā rūpadhāriṇī |
dṛṣṭvā tāṃ bhagavānvipro manmathasya bhayārditaḥ || 4 ||
[Analyze grammar]

agārajaṭhare kṛtvā sa caināṃ prākṣipatkṣapām |
argalaṃ sā dṛḍhaṃ kṛtvā devāgāre suśobhane || 5 ||
[Analyze grammar]

kadācidapi taṃ dvārādāgaṃtuṃ na dadāti ha |
evaṃbhūtaḥ samādhisthaḥ kṣapāṃ kṣiptvā vilapya saḥ || 6 ||
[Analyze grammar]

ciṃtayaṃstāṃ varārohāṃ dvāri kiṃ vā kṛtaṃ mama |
evaṃ saṃciṃtyatāmāha dvāraṃ dehīha naḥ priye || 7 ||
[Analyze grammar]

patiśca vaśagaḥ kāṃte dayitaste bhaviṣyati |
tatastaṃ prāha sā vipraṃ vṛddhaṃ kāmapralālasam || 8 ||
[Analyze grammar]

ananvitā giraḥstāta vaktuṃ tvaṃ nārhasi prabho |
athāsau bhagavānprāha pracuraṃ cāsti me vasu || 9 ||
[Analyze grammar]

tava dāsyāmi kalyāṇi prasphoṭaya kapāṭikām |
vipramāha punaḥ sā ca tvaṃ vai me dharmataḥ pitā || 10 ||
[Analyze grammar]

mā gaccha putrikāṃ māṃ ca parayoṣāṃ ca dhārmika |
manasā sa samālocya suṣireṇa pathā gṛhān || 11 ||
[Analyze grammar]

bāhunoddhāṭyate naiva gaṃtuṃ caiva samudyataḥ |
gacchataścārddhamarara uttamāṃgaṃ susaṃkaṭe || 12 ||
[Analyze grammar]

praviṣṭaṃ na punaścaiti paṃcatvamagamattadā |
uṣaḥkāle samāyātā rakṣiṇo ye ca kiṃkarāḥ || 13 ||
[Analyze grammar]

adbhutaṃ taṃ śavaṃ dṛṣṭvā tāmucuste ca vismitāḥ |
kathaṃ ca nidhanaṃ tvasya saṃbhūtaṃ brūhi suṃdari || 14 ||
[Analyze grammar]

kathayitvā tu tadvṛttamabhīṣṭaṃ deśamāgatā |
evaṃ kāmasya mahimā durnivāro janeṣu ca || 15 ||
[Analyze grammar]

sarveṣāmapi jaṃtūnāṃ surāsuranṛṇāṃ bhavet |
dṛṣṭvā'moghāṃ varārohāṃ sarvalokapitāmahaḥ || 16 ||
[Analyze grammar]

cyutabījobhavattatra lauhityasaṃbhavasmṛtaḥ |
punāti sakalānlokānsarvatīrthamayo hi saḥ || 17 ||
[Analyze grammar]

yamāśritya naro yāti brahmalokamanāmayam |
dvija uvāca |
kathaṃ ca brahmaṇo moho hyamoghā kā varāṃganā || 18 ||
[Analyze grammar]

udbhavaṃ tīrtharājasya śrotumicchāmi tattvataḥ |
śrībhagavānuvāca |
munirdevaiḥ samārādhyaḥ padmayonisamaprabhaḥ || 19 ||
[Analyze grammar]

śaṃtanuśceti vikhyātaḥ patnī tasya pativratā |
amogheti samākhyātā rūpayauvanaśālinī || 20 ||
[Analyze grammar]

asyāśca patimanveṣṭuṃ yāto brahmā ca tadgṛham |
tasminkāle muniśreṣṭhaḥ puṣpādyarthaṃ vanaṃ gataḥ || 21 ||
[Analyze grammar]

sā taṃ dṛṣṭvā suraśreṣṭhamarghyapādyādikaṃ dadau |
dūrebhivādanaṃ kṛtvā sā gṛhaṃ praviveśa ha || 22 ||
[Analyze grammar]

tāṃ ca dṛṣṭvā navadyāṃgīṃ dhātā kāmavaśaṃ gataḥ |
sraṣṭātmānaṃ samādhāyāciṃtayattāṃ purogatām || 23 ||
[Analyze grammar]

bījaṃ papāta khaṭvāyāṃ brahmaṇaḥ paramātmanaḥ |
tato brahmā gatastrastastvarayā paripīḍitaḥ || 24 ||
[Analyze grammar]

athāyāto munirgehaṃ śukraṃ pīṭhe dadarśa ha |
tamapṛcchadvarārohāṃ kaścāpyatrāgataḥ pumān || 25 ||
[Analyze grammar]

tamuvāca tato'moghā brahmā hyatrāgataḥ pate |
tvāmevānveṣituṃ nātha mayā dattotra pīṭhakaḥ || 26 ||
[Analyze grammar]

śukrasya kāraṇaṃ cātra tapasā jñātumarhasi |
tato dhyānātparijñātaṃ tenaiva ca dvijanmanā || 27 ||
[Analyze grammar]

brahmaretaḥ paraṃ sādhvī pālayasva mamājñayā |
utpadyate sutaste tu sarvalokaikapāvanaḥ || 28 ||
[Analyze grammar]

āvayoḥ sarvakalyāṇaṃ phaliṣyati manogatam |
tataḥ pativratā tasya ājñāmāgṛhya saṃbhavāt || 29 ||
[Analyze grammar]

papau reto mahābhāgā brahmaṇaḥ paramātmanaḥ |
āvarta iva saṃjajñe raudragarbha iti sphuran || 30 ||
[Analyze grammar]

prasoḍhuṃ naiva śaktā sā śaṃtanuṃ cābravīttataḥ |
garbhaṃ dhārayituṃ nātha na śaknomyadhunā prabho || 31 ||
[Analyze grammar]

kiṃ kariṣyāmi dharmajña prāṇo me saṃcalatyapi |
ājñāpaya mahābhāga garbhaṃ tyakṣyāmi yatra ca || 32 ||
[Analyze grammar]

patyurājñāṃ samādāya mukto garbho yugaṃdhare |
payastejomayaṃ śuddhaṃ sarvadharmapratiṣṭhitam || 33 ||
[Analyze grammar]

tanmadhye puruṣaḥ śuddhaḥ kirīṭī nīlavāsasā |
ratnadāmnā ca viddhāṃgo duḥprekṣyo jyotiṣāṃ gaṇaḥ || 34 ||
[Analyze grammar]

tato devagaṇāḥ svargātpuṣpavarṣamavākiran |
prasūtaḥ sarvatīrtheṣu tīrtharāja iti smṛtaḥ || 35 ||
[Analyze grammar]

tato rāma iti khyātaḥ prajātohaṃ bhṛgoḥ kule |
kṣatriyānpitṛhaṃtṝṃstu sasainyabalavāhanān || 36 ||
[Analyze grammar]

hatvā yuddhagatānbhītānpaṃkaiḥ sarvairyuto hyaham |
brahmahatyāsamaṃ ghoraṃ madgehe samupasthitam || 37 ||
[Analyze grammar]

paṃkayuktaṃ kuṭhāraṃ me kṣālitaṃ naiva śuddhyati |
tataḥ khe cābhavadvāṇī rāma madvacanaṃ kuru || 38 ||
[Analyze grammar]

yatra tīrthe kuṭhāraṃ te nirmalaṃ ca bhavediha |
tatra te sarvapāpānāṃ jātānāṃ ca kṣayo bhavet || 39 ||
[Analyze grammar]

janānāṃ tatra sarveṣāṃ hitārthaṃ tiṣṭha mānada |
capalaṃ gaccha tīrthāni sarvāṇi sumahāṃti ca || 40 ||
[Analyze grammar]

teṣāṃ madhye mahātīrthe parśuḥ śuddho bhavedyadi |
taṃ ca jānīhi tīrtheṣu muktidaṃ parikīrtitam || 41 ||
[Analyze grammar]

tacchrutvā jāmadagnyastu tīrthāni prayayau tadā |
gaṃgāṃ sarasvatīṃ śubhrāṃ kāverīṃ sarayūṃ tathā || 42 ||
[Analyze grammar]

godāvarīṃ ca yamunāṃ kadrūṃ ca vasudāṃ tathā |
anyāṃ ca puṇyadāṃ ramyāṃ gaurīṃ pūrvāṃ sthitāṃ śubhām || 43 ||
[Analyze grammar]

gacchatastasya dhīrasya sadāgatisamasya ca |
kṣālitaḥ sarvatīrtheṣu na punarnirmalo'bhavat || 44 ||
[Analyze grammar]

tato giriguhāṃ durgāṃ mahāraṇyaṃ ca parvatam |
girikūṭaṃ ca durlabhyaṃ yayau tīrthamasau hariḥ || 45 ||
[Analyze grammar]

na ca nirmalatāmeti kuṭhārastasya tena ca |
viṣādamagamattatra rāmaḥ parapuraṃjayaḥ || 46 ||
[Analyze grammar]

hāheti vividhaṃ kṛtvā copaviśya dharātale |
praciṃtāmagamadvīrastamuvāca punastathā || 47 ||
[Analyze grammar]

pūrvasyāṃ diśi deveśa tīrthaṃ cāsti guhodare |
tacchrutvā naraśārdūlo gatvā kuṃḍaṃ dadarśa saḥ || 48 ||
[Analyze grammar]

pradakṣiṇaṃ jalāvartaṃ śubhraṃ pāpaharaṃ śubham |
tajjalasparśamātreṇa kuṭhāraḥ śuddhatāṃ gataḥ || 49 ||
[Analyze grammar]

tato rāmobhiṣekaṃ tu kṛtavānpramudānvitaḥ |
śuddhātmanastvapāpasya buddhirjātā prapāvinī || 50 ||
[Analyze grammar]

sa rāmaḥ suciraṃ sthitvā tīrtharājaṃ prasādya tam |
tatastato'calātprāpya puraṃ vegasamanvitaḥ || 51 ||
[Analyze grammar]

khyātaṃ kṛtvā tataścorvyāṃ gatosau lavaṇārṇavam |
ayaṃ tīrthavaraḥ sākṣātpitāmahakṛto bhuvi || 52 ||
[Analyze grammar]

sukhadaḥ sarvataḥ śuddho muktimārgapradaḥ kila |
evaṃ kāmaprabhāvaṃ ca viddhi durvāraduḥsaham || 53 ||
[Analyze grammar]

kāmājjātaṃ vṛṣaṃ pāpaṃ puṇyaṃ puṇyaprayogataḥ |
sa jātaścaiva lauhityo viraṃceścaiva caurasaḥ || 54 ||
[Analyze grammar]

śaṃtano kṣetra saṃjātastvamoghāgarbhasaṃbhavaḥ |
viriñcinā jitaḥ kāmaḥ śāṃtanorapyamatsarāt || 55 ||
[Analyze grammar]

tasyāḥ pativratātvācca tīrthāttīrthavaro hi saḥ |
evaṃ yastu paṭhennityaṃ puṇyākhyānamidaṃ śivam || 56 ||
[Analyze grammar]

śṛṇuyādvā mudā pṛthvyāṃ muktimārgaṃ sa gacchati || 57 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe paṃcākhyāne lauhityotpattirnāma paṃcapaṃcāśattamo'dhyāyaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 55

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: