Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 50 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
yatpuṇyamadhikaṃ loke sarvadā sarvasaṃmatam |
tadvadasvecchayā vipra yatkṛtaṃ pūrvapūrvakaiḥ || 1 ||
[Analyze grammar]

pulastya uvāca |
ekadā tu dvijāḥ sarve vyāsaśiṣyāssahādarāt |
vyāsaṃ praṇamya papracchu dharmaṃ māṃ ca yathā bhavān || 2 ||
[Analyze grammar]

dvijā ūcuḥ |
puṇyātpuṇyatamaṃ loke sarvadharmeṣu cottamam |
kiṃ kṛtvā mānavā svargaṃ bhuṃjate cākṣayaṃ vada || 3 ||
[Analyze grammar]

labhyaṃ cākaṣṭakaṃ śuddhaṃ varṇānāṃ martyavāsinām |
gurūṇāṃ ca laghūnāṃ ca sādhyamekaṃ kratuṃ vada || 4 ||
[Analyze grammar]

yadyatkṛtvā ca devānāṃ pūjyo nāke bhavennaraḥ |
tattadvada ca no brahmanprasādī bhava dharmataḥ || 5 ||
[Analyze grammar]

vyāsa uvāca |
paṃcākhyānaṃ vadiṣyāmi śṛṇudhvaṃ tatra pūrvataḥ |
paṃcānāmekakaṃ kṛtvā viṃdenmokṣaṃ divaṃ yaśaḥ || 6 ||
[Analyze grammar]

pitrorarcā'tha patyuśca sāmyaṃ sarvajaneṣu ca |
mitrādroho viṣṇubhaktirete paṃca mahāmakhāḥ || 7 ||
[Analyze grammar]

prākpitrorarcayā viprā yaddharmaṃ sādhayennaraḥ |
na tatkratuśataireva tīrthayātrādibhirbhuvi || 8 ||
[Analyze grammar]

pitā dharmaḥ pitā svargaḥ pitā hi paramaṃ tapaḥ |
pitari prītimāpanne prīyaṃte sarvadevatāḥ || 9 ||
[Analyze grammar]

pitaro yasya tṛpyaṃti sevayā ca guṇena ca |
tasya bhāgīrathī snānamahanyahani vartate || 10 ||
[Analyze grammar]

sarvatīrthamayī mātā sarvadevamayaḥ pitā |
mātaraṃ pitaraṃ caiva yastu kuryātpradakṣiṇam || 11 ||
[Analyze grammar]

pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā |
jānunī ca karau yasya pitroḥ praṇamataḥ śiraḥ || 12 ||
[Analyze grammar]

nipataṃti pṛthivyāṃ ca sokṣayaṃ labhate divaṃ |
tayoścaraṇayoryāvadrajaścihnāni mastake || 13 ||
[Analyze grammar]

pratīke ca vilagnāni tāvatpūtaḥ sutastayoḥ |
pādāraviṃdasalilaṃ yaḥ pitroḥ pibate sutaḥ || 14 ||
[Analyze grammar]

tasya pāpakṣayaṃ yāti janmakoṭiśatārjitaṃ |
dhanyosau mānavo loke pūtosau sarvakalmaṣāt || 15 ||
[Analyze grammar]

vināyakatvamāpnoti janmanaikena mānavaḥ |
pitarau laṃghayedyastu vacobhiḥ puruṣādhamaḥ || 16 ||
[Analyze grammar]

niraye ca vasettāvadyāvadābhūtasaṃplavaṃ |
pitroranarcanaṃ kṛtvā bhuṃkte yastu sutādhamaḥ || 17 ||
[Analyze grammar]

krimikūpetha narake kalpāṃtamupatiṣṭhati |
rogiṇaṃ cāpi vṛddhaṃ ca pitaraṃ vṛttikarśitam || 18 ||
[Analyze grammar]

vikalaṃ netrakarṇābhyāṃ tyaktvā gacchecca rauravam |
aṃtyajātiṣu mleccheṣu cāṃḍāleṣvapi jāyate || 19 ||
[Analyze grammar]

pitrorapoṣaṇaṃ kṛtvā sarvapuṇyakṣayo bhavet |
nārādhya pitarau putrastīrthadevānbhajannapi || 20 ||
[Analyze grammar]

tayorna phalamāpnoti kīṭavadramate mahīm |
kathayāmi purāvṛttaṃ viprāḥ śṛṇuta yatnataḥ || 21 ||
[Analyze grammar]

yaṃ śrutvā na punarmohaṃ prayāsyatha punarbhuvi |
purāsīcca dvijaḥ kaścinnarottama iti smṛtaḥ || 22 ||
[Analyze grammar]

svapitarāvanādṛtya gatosau tīrthasevayā |
tataḥ sarvāṇi tīrthāni gacchato brāhmaṇasya ca || 23 ||
[Analyze grammar]

ākāśe snānacelāni praśuṣyaṃti dine dine |
ahaṃkāro'viśattasya mānase brāhmaṇasya ca || 24 ||
[Analyze grammar]

matsamo nāsti vai kaścitpuṇyakarmā mahāyaśāḥ |
ityukte cānane tasya ahadacca bakastadā || 25 ||
[Analyze grammar]

krodhāccaiveritastasya sa śaśāpa dvijo bakam |
papāta ca bakaḥ pṛthvyāṃ sa bhasmībhūtavigrahaḥ || 26 ||
[Analyze grammar]

bhīrdvijeṃdraṃ mahāmohaḥ prāviśaccāṃtakarmaṇi |
tataḥ pāpācca viprasya celaṃ khaṃ ca na gacchati || 27 ||
[Analyze grammar]

viṣādamagamatsadyastataḥ khaṃ tamuvāca ha |
gaccha bāḍava cāṃḍālaṃ mūkaṃ paramadhārmikam || 28 ||
[Analyze grammar]

tatra dharmaṃ ca jānīṣe kṣemaṃ te tadvaco bhavet |
khācca tadvacanaṃ śrutvā gatosau mūkamaṃdiram || 29 ||
[Analyze grammar]

śuśrūṣaṃtaṃ ca pitarau sarvāraṃbhāndadarśa saḥ |
dadataṃ śītakāle ca samyaguṣṇaṃ jalaṃ tayoḥ || 30 ||
[Analyze grammar]

tailatāpanatāṃbūlaṃ tathā tūlavatīṃ paṭīm |
nityāśanaṃ ca miṣṭānnaṃ dugdhakhaṃḍaṃ tathaiva ca || 31 ||
[Analyze grammar]

dāpayaṃtaṃ vasaṃte ca madhumālāṃ sugaṃdhikāṃ |
anyāni yāni bhogyāni kṛtyāni vividhāni ca || 32 ||
[Analyze grammar]

uṣṇe cāvījayatsopi nityaṃ ca pitarāvapi |
tatastayoḥ pracaryāṃ ca kṛtvā bhuṃktetha sarvadā || 33 ||
[Analyze grammar]

śramasya vāraṇaṃ kuryātsaṃtāpasya tathaiva ca |
ebhiḥ puṇyaiḥ sthito viṣṇustasya gehodare ciram || 34 ||
[Analyze grammar]

aṃtarikṣe ca krīḍaṃtamādhārastaṃbhavarjite |
tasyāpi bhavane nityaṃ sthitaṃ tribhuvaneśvaraṃ || 35 ||
[Analyze grammar]

viprarūpadharaṃ kāṃtaṃ nānyairbhūtaṃ ca satparam |
tejomayaṃ mahāsatvaṃ śobhayaṃtaṃ ca maṃdiraṃ || 36 ||
[Analyze grammar]

dṛṣṭvā vismayamāpanno vipraḥ provāca mūkakam |
vipra uvāca |
āsannaṃ ca mamāgaccha tvayaivecchāmi śāśvataṃ || 37 ||
[Analyze grammar]

hitaṃ me sarvalokānāṃ tatvato vaktumarhasi |
mūka uvāca |
pitrorarcāṃ karomyadya kathamāyāmi teṃtikaṃ || 38 ||
[Analyze grammar]

arcayitvā tu pitarau kṛtyaṃ te karavāṇi vai |
tiṣṭha me dvāradeśe ca ātithyaṃ te karomyaham || 39 ||
[Analyze grammar]

ityukte caiva cāṃḍāle cukopa brāhmaṇastadā |
brāhmaṇaṃ māṃ parityajya kiṃ kāryamadhikaṃ tava || 40 ||
[Analyze grammar]

mūka uvāca |
kiṃ kupyasi vṛthā vipra na bakohaṃ tavādhunā |
kopassiddhyati te tāvadbakenānyatra kiṃcana || 41 ||
[Analyze grammar]

gagane snānaśāṭī te na śuṣyati na tiṣṭhati |
vacanaṃ khāttataḥ śrutvā madgṛhaṃ cāgato bhavān || 42 ||
[Analyze grammar]

tiṣṭha tiṣṭha vadiṣyāmi nocedgaccha pativratāṃ |
tāṃ ca dṛṣṭvā dvijaśreṣṭha dayitaṃ te phaliṣyati || 43 ||
[Analyze grammar]

tatastasyagṛhādviṣṇurdvijarūpadharo vibhuḥ |
vinissṛtya dvijaṃ prāha gehaṃ tasyāḥ prayāmyahaṃ || 44 ||
[Analyze grammar]

sa vimṛśya dvijaśreṣṭhastena sārdhaṃ cacāla ha |
gacchaṃtaṃ tamuvācedaṃ hariṃ vipreti vismitaḥ || 45 ||
[Analyze grammar]

kirthaṃ ca tvayā vipra cāṃḍālasya gṛhodare |
sadā saṃsthīyate tāta yoṣājanavṛte mudā || 46 ||
[Analyze grammar]

hariruvāca |
idānīṃ mānasaṃ śuddhaṃ na bhūtaṃ bhavato dhruvam |
pativratādikaṃ dṛṣṭvā paścājjñāsyasi māṃ kila || 47 ||
[Analyze grammar]

vipra uvāca |
pativratā ca kā tāta kiṃ vā tasyāśśrutaṃ mahat |
yenāhaṃ tatra gacchāmi kāraṇaṃ vada me dvija || 48 ||
[Analyze grammar]

hariruvāca |
nadīnāṃ jāhnavī śreṣṭhā pramadānāṃ pativratā |
manuṣyāṇāṃ prajāpālo devānāṃ ca janārdanaḥ || 49 ||
[Analyze grammar]

pativratā ca yā nāri patyurnityaṃ hite ratā |
kuladvayasya puruṣānuddharetsā śataṃ śataṃ || 50 ||
[Analyze grammar]

svargaṃ bhunakti tāvacca yāvadābhūtasaṃplavaṃ |
svargādbhraṣṭo bhavedvāsyāḥ sārvabhaumo nṛpaḥ patiḥ || 51 ||
[Analyze grammar]

asyaiva mahiṣī bhūtvā sukhaṃ viṃdedanaṃtaraṃ |
punaḥ punaḥ svargarājyaṃ tasya tasyā na saṃśayaḥ || 52 ||
[Analyze grammar]

evaṃ janmaśataṃ prāpya aṃte mokṣo bhaveddhruvam |
vipra uvāca |
pativratā bhavetkāvā tasyāḥ kiṃ vā ca lakṣaṇaṃ || 53 ||
[Analyze grammar]

brūhi me dvijaśārdūla yathā jānāmi tattvataḥ |
hariruvāca |
putrācchataguṇaṃ snehādrājānaṃ ca bhayādatha || 54 ||
[Analyze grammar]

ārādhayetpatiṃ śauriṃ yā paśyetsā pativratā |
kārye dāsī ratau veśyā bhojane jananīsamā || 55 ||
[Analyze grammar]

vipatsu maṃtriṇī bhartuḥ sā ca bhāryā pativratā |
bharturājñāṃ na laṃghedyā mano vākkāyakarmabhiḥ || 56 ||
[Analyze grammar]

bhukte patyau sadā cātti sā ca bhāryā pativratā |
yasyāṃ yasyāṃtu śayyāyāṃ patiḥ svapiti yatnataḥ || 57 ||
[Analyze grammar]

tatra tatra ca sābharturarcāṃ karoti nityaśaḥ |
naiva matsaramāyāti na kārpaṇyaṃ na māninī || 58 ||
[Analyze grammar]

māne'māne samānaṃ ca yā paśyetsā pativratā |
suveṣaṃ yā naraṃ dṛṣṭvā bhrātaraṃ pitaraṃ sutaṃ || 59 ||
[Analyze grammar]

manyate ca paraṃ sādhvī sā ca bhāryā pativratā |
tāṃ gaccha dvijaśārdūla vadakāmaṃ yathā tava || 60 ||
[Analyze grammar]

tasya patnyo'ṣṭa tiṣṭhaṃti tanmadhye varavarṇinī |
rūpayauvanasaṃpannā dayāyuktā yaśasvinī || 61 ||
[Analyze grammar]

śubhā nāmeti vikhyātā gatvā tāṃ pṛccha te hitaṃ |
evamuktvā tu bhagavāṃstatraivāṃtaradhīyata || 62 ||
[Analyze grammar]

tasyaivādṛśyatāṃ dṛṣṭvā vismitobhūddvijastadā |
sa ca sādhvīgṛhaṃ gatvā papracchātha pativratāṃ || 63 ||
[Analyze grammar]

atithervacanaṃśrutvāgṛhānniḥsṛtyasaṃbhramāt |
dṛṣṭvā dvijaṃ satī tatra dvāradeśe sthitābhavat || 64 ||
[Analyze grammar]

tāṃ ca dṛṣṭvā dvijaśreṣṭha uvāca vacanaṃ mudā |
priyaṃ mamahitaṃ brūhi yathādṛṣṭaṃ tvameva hi || 65 ||
[Analyze grammar]

pativratovāca |
sāṃprataṃ patyurarcāsti na cāsmākaṃ svataṃtratā |
paścātkāryaṃ kariṣyāmi gṛhāṇātithyamadya vai || 66 ||
[Analyze grammar]

vipra uvāca |
mama dehe kṣudhā nāsti pipāsādya na ca śramaḥ |
abhīṣṭaṃ vada kalyāṇi nocecchāpaṃ dadāmi te || 67 ||
[Analyze grammar]

tamuvāca tadā sāpi na bakohaṃ dvijottama |
gaccha dharmatulādhāraṃ pṛccha taṃ te hitaṃ dvija || 68 ||
[Analyze grammar]

ityuktvā sā mahābhāgā prayayau ca gṛhodaram |
tatrāpaśyaddvijo vipraṃ yathā cāṃḍālaveśmani || 69 ||
[Analyze grammar]

vimṛśya vismayāpannastena sārdhaṃ yayau dvijaḥ |
tiṣṭhaṃtaṃ ca dvijaṃ taṃ ca sopaśyaddhṛṣṭamānasam || 70 ||
[Analyze grammar]

sa covāca mudā vipraṃ dṛṣṭvā taṃ tāṃ satīṃ ca saḥ |
deśāṃtare ca yadvṛttaṃ tayā ca kathitaṃ kila || 71 ||
[Analyze grammar]

kathaṃ jānāti madvṛttaṃ cāṃḍālopi pativratā |
ato me vismayastāta kimāścaryaṃ paraṃ mahat || 72 ||
[Analyze grammar]

hariuvāca |
jñāyate kāraṇaṃ tāta sarveṣāṃ bhūtabhāvanaiḥ |
atipuṇyātsadācārādyatastvaṃ vismayaṃ gataḥ || 73 ||
[Analyze grammar]

kimuktaśca tayā tvaṃ ca vada tatsāṃprataṃ mune |
vipra uvāca |
praṣṭuṃ dharmatulādhāraṃ sā ca māṃ samupādiśat || 74 ||
[Analyze grammar]

hariruvāca |
āgaccha muniśārdūla ahaṃ gacchāmi taṃ prati |
gacchaṃtaṃ ca hariṃ prāha tulādhāraḥ kva tiṣṭhati || 75 ||
[Analyze grammar]

hariruvāca |
janānāṃ nikaro yatra bahudravyasuvikraye |
vikrīṇāti ca krīṇāti tulādhārastatastataḥ || 76 ||
[Analyze grammar]

jano yavānrasaṃ snehaṃ kūṭamannasya saṃcayaṃ |
sarvaṃ tasya mukhādeva gṛhṇāti ca dadātyapi || 77 ||
[Analyze grammar]

satyaṃ tyaktvānṛtaṃ kiṃcitprāṇāṃte samupasthite |
noktaṃ naravaraśreṣṭhastenadharmatulādharaḥ || 78 ||
[Analyze grammar]

ityukte tu tamadrākṣīdvikrīṇaṃtaṃ rasānbahūn |
malapaṃkadharaṃ martyaṃ daṃtakuḍmalapaṃkilam || 79 ||
[Analyze grammar]

tatra vastudhanotthāṃ ca bhāṣaṃtaṃ vividhāṃ giram |
vṛtaṃ bahuvidhairmartyaiḥ strībhiḥ puṃbhiśca sarvataḥ || 80 ||
[Analyze grammar]

kathaṃ kathamiti prāha sa taṃ madhurayā girā |
dharmasya me samuddeśaṃ vada prāptoṃ'tikaṃ hi te || 81 ||
[Analyze grammar]

tulādhāra uvāca |
yāvajjanāḥ pratiṣṭhaṃti mamaiva sannidhau dvija |
tāvanme svasthatā nāsti yāvacca rātriyāmakaḥ || 82 ||
[Analyze grammar]

taccopadeśamādāya gaccha dharmākaraṃ prati |
bakasya maraṇe doṣaṃ khe ca vastrāviśoṣaṇam || 83 ||
[Analyze grammar]

sarvaṃ tatra ca jānīṣe sajjanādrohakaṃ vraja |
tatra tasyopadeśena tava kāmaḥ phaliṣyati || 84 ||
[Analyze grammar]

ityuktvā tulādhāraḥ karoti krayavikrayau |
tathā tāta gamiṣyāmi sajjanādrohakaṃ prati || 85 ||
[Analyze grammar]

tulādhārasamuddeśānna jānāmi tadālayam |
hariruvāca |
ehyāgaccha gamiṣyāmi tvayā sārddhaṃ ca tadgṛham || 86 ||
[Analyze grammar]

atha vartmani gacchaṃtamuvāca brāhmaṇo hariṃ |
vipra uvāca |
tulādhāre ca na snānaṃ na devapitṛtarpaṇam || 87 ||
[Analyze grammar]

maladigdhaṃ ca gātraṃ tu sarvaṃ celamalakṣaṇam |
kathaṃ jānāti madvṛttaṃ deśāṃtarasamudbhavam || 88 ||
[Analyze grammar]

ato me vismayastāta sarvaṃ tvaṃ vada kāraṇam |
hariruvāca |
satyena samabhāvena jitaṃ tena jagattrayam || 89 ||
[Analyze grammar]

tenātṛpyaṃta pitaro devā munigaṇaiḥ saha |
bhūtabhavya pravṛttaṃ ca tena jānāti dhārmikaḥ || 90 ||
[Analyze grammar]

nāsti satyātparo dharmo nānṛtātpātakaṃ param |
viśeṣe samabhāvasya puruṣasyānaghasya ca || 91 ||
[Analyze grammar]

arau mitrepyudāsīne mano yasya samaṃ vrajet |
sarvapāpakṣayastasya viṣṇusāyujyatāṃ vrajet || 92 ||
[Analyze grammar]

evaṃ yo vartate nityaṃ kulakoṭiṃ samuddharet |
satyaṃ damaḥ śamaścaiva dhairyaṃ sthairyamalobhatā || 93 ||
[Analyze grammar]

anāścaryamanālasyaṃ tasminsarvaṃ pratiṣṭhitam |
tena vai devalokasya naralokasya sarvaśaḥ || 94 ||
[Analyze grammar]

vṛttaṃ jānāti dharmajñastasyadehe sthito hariḥ |
loke tasya samo nāsti samaḥ satyārjaveṣu ca || 95 ||
[Analyze grammar]

sa ca dharmamayaḥ sākṣāttenaiva dhāritaṃ jagat |
dvija uvāca |
jñātaṃ me tvatprasādācca tulādhārasya kāraṇam || 96 ||
[Analyze grammar]

adrohakasya yadvṛttaṃ tadbrūhi tvaṃ yadīcchasi |
hariruvāca |
puraiva rājaputrasya kulastrīnavayauvanā || 97 ||
[Analyze grammar]

patnīva kāmadevasya śacīva vāsavasya ca |
tasya prāṇasamā bhāryā sundarī nāma sundarī || 98 ||
[Analyze grammar]

akasmātpārthivasyaiva kārye gantuṃ samudyataḥ |
manasālocitaṃ tena prāṇebhyopi garīyasīm || 99 ||
[Analyze grammar]

kasminsthāne sthāpayāmi yato rakṣā bhaveddhruvam |
ityālocyaiva sahasā tvāgatosya gṛhaṃ prati || 100 ||
[Analyze grammar]

uktaṃ ca tādṛśaṃ vākyaṃ śrutvā sa vismayaṃgataḥ |
na tātaste na ca bhrātā na cāhaṃ tava bāndhavaḥ || 101 ||
[Analyze grammar]

pitṛmātṛkulasyaiva tasyā na hi suhṛjjanaḥ |
kathaṃ ca madgṛhe tāta sthityā svastho bhaviṣyasi || 102 ||
[Analyze grammar]

etasminnantare tena coktaṃ vākyaṃ yathocitam |
loke tvatsadṛśo nāsti dharmajño vijitendriyaḥ || 103 ||
[Analyze grammar]

sa cāha taṃ ca sarvajñaṃ vaktuṃ nārhasi dūṣaṇam |
trailokyamohinīṃ bhāryāṃ kaḥ pumānrakṣituṃ kṣamaḥ || 104 ||
[Analyze grammar]

rājaputra uvāca |
dharaṇyāṃ parivijñāya tvāgatohaṃ tavāntikam |
eṣā tiṣṭhatu te'gāre vrajāmi nijamandiram || 105 ||
[Analyze grammar]

ityukte sa punaḥ prāha nagare'sminpraśobhane |
bahukāmuka saṃpūrṇe kathaṃ rakṣā bhavetstriyāḥ || 106 ||
[Analyze grammar]

sa covāca punastaṃ ca kuru rakṣāṃ vrajāmyaham |
gṛhasthassaṅkaṭādāha dharmasya rājaputrakam || 107 ||
[Analyze grammar]

karomyanucitaṃ kāryaṃ svadāsyamucitaṃ hitam |
sadā caivedṛśī bhāryā sthātavyā madgṛhe pitaḥ || 108 ||
[Analyze grammar]

arakṣārakṣaṇe deva vadābhīṣṭaṃ kuru priyam |
mama talpe mayā sārdhaṃ śayānaṃ bhāryayā saha || 109 ||
[Analyze grammar]

manyase daivataṃ svaṃ cettiṣṭhennocettu gacchatu |
kṣaṇaṃ vimṛśya taṃ prāha rājaputraḥ punastadā || 110 ||
[Analyze grammar]

bāḍhametadvacastāta yathābhīṣṭaṃ tathā kuru |
tato bhāryāṃ jagādātha asya vākyācchivāśivam || 111 ||
[Analyze grammar]

kartavyaṃ ca na te doṣa ājñayā mama suṃdari |
etaduktvā gataḥ sopi bhūpateḥ śāsanātpituḥ || 112 ||
[Analyze grammar]

anaṃtaraṃ kṣapāyāṃ ca yaduktaṃ ca tathākṛtam |
yoṣitormadhyagaḥ sopi nityaṃ svapiti dhārmikaḥ || 113 ||
[Analyze grammar]

dharmānna calate sopi svabhāryāparabhāryayoḥ |
saṃsparśātsvastriyaścāsya kāmābhilaṣitaṃ manaḥ || 114 ||
[Analyze grammar]

tasyāḥ saṃsargataścaiva duhitaiva pramanyate |
stanau tasyāstu pṛṣṭhe ca lagantau ca punaḥpunaḥ || 115 ||
[Analyze grammar]

bālakasyeva putrasya stanau mātuḥ samanyate |
tasyā aṃgāni cāṃgeṣu lagaṃti ca punaḥpunaḥ || 116 ||
[Analyze grammar]

tato mātussutasyeva somanyata dine dine |
tasya yoṣāsusaṃsargo nivṛttastvabhavattataḥ || 117 ||
[Analyze grammar]

evaṃ saṃvatsarasyārddhe tatpatiścāgataḥ puraṃ |
apṛcchattaṃ ca lokeṣu tasyā vṛttamathoditam || 118 ||
[Analyze grammar]

kecidbhadraṃ bodhayanto yuvānopi suvismitāḥ |
kecidāhustvayā dattā tayā sārddhaṃ svapityasau || 119 ||
[Analyze grammar]

strīpuṃsorekasaṃsargātśāṃtatā tu kathaṃ bhavet |
tasyāṃ yasyābhilāṣosti na pṛṣṭassa vadedyuvā || 120 ||
[Analyze grammar]

lokānāṃ kuśrutirvārtā tena puṇyabalācchrutā |
janāpavādamokṣārthaṃ buddhistasyābhavacchubhā || 121 ||
[Analyze grammar]

dārūṇi svayamāhṛtyājijvalatsa mahānalam |
etasminnaṃtare tāta rājaputraḥ pratāpavān || 122 ||
[Analyze grammar]

āgamattadgṛhaṃ sadyaḥ sopaśyattaṃ ca yoṣitam |
protphullavadanāṃ nārīṃ praviṣādagataṃ naraṃ || 123 ||
[Analyze grammar]

anayormānasaṃ jñātvā rājaputrovadadvacaḥ |
kiṃ na saṃbhāṣase māṃ ca mitrakaṃ ciramāgatam || 124 ||
[Analyze grammar]

abravītsopi dharmātmā rājaputramanaṣṭadhīḥ |
yatkṛtaṃ duṣkaraṃ karma mayā tvaddhitakāraṇāt || 125 ||
[Analyze grammar]

sarvaṃ vyarthamahaṃ manye janānāṃ ca pravādataḥ |
adya vahnimahaṃ yāsye prapaśyaṃtu narāssurāḥ || 126 ||
[Analyze grammar]

ityuktvā sa mahābhāgaḥ praviveśa hutāśanam |
viśatastasya vahnau na kusumaṃ cikurālaye || 127 ||
[Analyze grammar]

nāṃgamasyānalodhākṣīnna ca vastraṃ na kuṃtalam |
khe ca devā mudā sarvesādhusādhviti cābruvan || 128 ||
[Analyze grammar]

apatanpuṣpavarṣāṇi tasya mūrdhni samaṃtataḥ |
yairyaiśca duṣkṛtaṃ vākyaṃ gaditaṃ tāvubhau prati || 129 ||
[Analyze grammar]

teṣāṃ mukhe prajāyaṃte kuṣṭhāni vividhāni ca |
tatrāgatya ca devāśca vahnerākṛṣyataṃ mudā || 130 ||
[Analyze grammar]

apūjayansupuṣpaiśca munayo vismayaṃ gatāḥ |
sarvairmunivarairevaṃ manuṣyairvividhaistadā || 131 ||
[Analyze grammar]

arcyate tu mahātejāḥ sa ca sarvānapūjayat |
sajjanādrohakaṃ nāma kṛtaṃ devāsurairnṛbhiḥ || 132 ||
[Analyze grammar]

tasya pādarajaḥ pūtā sasyapūrṇā dharābhavat |
surāścāhuśca taṃ tatra bhāryā te saṃpragṛhyatām || 133 ||
[Analyze grammar]

etasya sadṛśo loke na bhūto na bhaviṣyati |
nāstīti sāṃprataṃ pṛthvyāṃ kāmalobhājitaḥ pumān || 134 ||
[Analyze grammar]

devāsuramanuṣyāṇāṃ rakṣasāṃ mṛgapakṣiṇām |
kīṭādīnāṃ ca sarveṣāṃ kāma eṣa sudurjayaḥ || 135 ||
[Analyze grammar]

kāmāllobhāttathākrodhānnityaṃ sattveṣu jāyate |
saṃsārabaṃdhakaḥ kāmo hyakāmo na kvacidbhavet || 136 ||
[Analyze grammar]

anenaiva jitaṃ sarvaṃ bhuvanāni caturdaśa |
amuṣya hṛdaye nityaṃ vāsudevo mudāsthitaḥ || 137 ||
[Analyze grammar]

evaṃ spṛṣṭvātha dṛṣṭvā taṃ manuṣyāḥ sarvakalmaṣāt |
pūyaṃte hyanaghāścaiva labhaṃte cākṣayāṃ divam || 138 ||
[Analyze grammar]

evamuktvā gatā devā vimānaiśca divaṃ mudā |
manuṣyāḥ prayayustuṣṭā daṃpatī svagṛhaṃ tathā || 139 ||
[Analyze grammar]

divyaṃ cakṣustadā tasya cāsīddevānsa paśyati |
trailokyasya ca vārttāṃ ca jānāti līlayā bhṛśam || 140 ||
[Analyze grammar]

tatastasya ca vīthyāṃ ca dṛṣṭastena sahaiva saḥ |
sa papraccha mudā taṃ ca dharmoddeśaṃ hitaṃ vada || 141 ||
[Analyze grammar]

sajjanādroha uvāca |
gaccha bāḍava dharmajña vaiṣṇavaṃ puruṣottamam |
taṃ ca dṛṣṭvā tvabhīṣṭaṃ te sāṃprataṃ ca phaliṣyati || 142 ||
[Analyze grammar]

bakasya nidhanaṃ yadvā vastrasyāśoṣaṇaṃ tathā |
jānīṣe cāparo yaśca kāmaste'sti hṛdisthitaḥ || 143 ||
[Analyze grammar]

etacchrutvā tu vacanamāgato vaiṣṇavaṃ prati |
viṣṇurūpadvijenaiva sārddhaṃ tena mudā yayau || 144 ||
[Analyze grammar]

apaśyatpuruṣaṃ śuddhaṃ jvalaṃtaṃ ca puraḥsthitam |
sarvalakṣaṇasaṃpūrṇaṃ dīpyamānaṃ svatejasā || 145 ||
[Analyze grammar]

abravītsa ca dharmātmā dhyānasthaṃ ca hareḥ priyam |
vadano yadyadvṛttaṃ vai dūrāttvāṃ cāgato hyaham || 146 ||
[Analyze grammar]

vaiṣṇava uvāca |
prasannaste suraśreṣṭho dānavārīśvaraḥ sadā |
dṛṣṭvā tvāṃ ca mano'smākaṃ hṛṣyatīvādhunā dvija || 147 ||
[Analyze grammar]

kalyāṇaṃ cātulaṃ tedya phaliṣyati manorathaḥ |
suravartmani te nityaṃ celaṃ śuṣyati nānyathā || 148 ||
[Analyze grammar]

dṛṣṭvā devaṃ suraśreṣṭhaṃ mama gehe hariṃ sthitam |
ityukte vaiṣṇavenātha sa tu taṃ punabravīt || 149 ||
[Analyze grammar]

kvāsau viṣṇuḥ sthito nityaṃ darśayādya prasādataḥ |
vaiṣṇava uvāca |
asmindevagṛhe ramye praviśya parameśvaram || 150 ||
[Analyze grammar]

taṃ dṛṣṭvā kilbiṣāddhorānmucyase janmabaṃdhānat |
tasya tadvacanaṃ śrutvā praviśya sadanaṃ prati || 151 ||
[Analyze grammar]

apaśyattaṃ dvijaṃ viṣṇuṃ tiṣṭhaṃtaṃ padmatalpake |
śirasaiva pravaṃdyātha jagrāha caraṇau mudā || 152 ||
[Analyze grammar]

prasādī bhava deveśa na jñātastvaṃ purā mayā |
ihāmutra ca deveśa tavāhaṃ kiṃkaraḥ prabho || 153 ||
[Analyze grammar]

anugrahaśca me dṛṣṭo bhavato madhusūdana |
rūpaṃ te draṣṭumicchāmi yadi cāsti kṛpā mayi || 154 ||
[Analyze grammar]

viṣṇuruvāca |
asti me tvayi bhūdeva priyatvaṃ ca sadaiva hi |
snehātpuṇyavatāmeva darśanaṃ kāritaṃ mayā || 155 ||
[Analyze grammar]

darśanātsparśanāddhyānātkīrtanādbhāṣaṇāttathā |
sakṛtpuṇyavatāmeva svargaṃ cākṣayamaśnute || 156 ||
[Analyze grammar]

nityameva tu saṃsargātsarvapāpakṣayo bhavet |
bhuktvā sukhamanaṃta ca maddehe pravilīyate || 157 ||
[Analyze grammar]

snātvā ca puṇyatīrtheṣu dṛṣṭvā māṃ caiva sarvataḥ |
dṛṣṭvā puṇyavatāṃ deśānmama dehe vilīyate || 158 ||
[Analyze grammar]

kathayitvā kathāṃ puṇyāṃ lokānāmagrataḥ sadā |
sa caiva naraśārdūla maddehe pravilīyate || 159 ||
[Analyze grammar]

upoṣya vāsaresmākaṃ śrutvā maccaritaṃ dhruvam |
rātrau jāgaraṇaṃ kṛtvā maddehe pravilīyate || 160 ||
[Analyze grammar]

atyaṃtaghoṣaṇo nṛtyagītavādyādikaissadā |
nāmasmarandvijaśreṣṭha maddehe pravilīyate || 161 ||
[Analyze grammar]

madbhaktastīrthabhūtaśca tvameva bakamāraṇāt |
yatpāpaṃ tasya mokṣāya sakhe sthitvā uvāca ha || 162 ||
[Analyze grammar]

gaccha mūkaṃ mahātmānaṃ tīrthaṃ puṇyavatāṃ varam |
mūkasya darśanāttāta sarve dṛṣṭā mahājanāḥ || 163 ||
[Analyze grammar]

teṣāṃ ca darśanādeva tathā saṃbhāṣaṇānmama |
mamasaṃparkabhāvācca madgṛhaṃ cāgato bhavān || 164 ||
[Analyze grammar]

janmakoṭisahasrebhyo yasya pāpakṣayo bhavet |
sa māṃ paśyati dharmajño yathā tena prasannatā || 165 ||
[Analyze grammar]

mamaivānugrahādvatsaahaṃdṛṣṭastvayānagha |
tasmādvaraṃ gṛhāṇa tvaṃ yatte manasi vartate || 166 ||
[Analyze grammar]

vipra uvāca |
asmākaṃ sarvathā nātha mānasaṃ tvayi tiṣṭhatu |
tvadṛte sarvalokeśa kadācinna tu rocatām || 167 ||
[Analyze grammar]

mādhava uvāca |
yasmādetādṛśī buddhiḥ sphurate te sadānagha |
tasmānmatsadṛśānbhogānmadgehe saṃpralapsyase || 168 ||
[Analyze grammar]

kiṃtu te pitarau pūjāmāpnuto na tvayānagha |
pūjayitvā tu pitarau paścādyāsyasi mattanum || 169 ||
[Analyze grammar]

tayorniśśvāsavātena manyunā ca bhṛśaṃ punaḥ |
tapaḥ kṣarati te nityaṃ tasmātpūjaya tau dvija || 170 ||
[Analyze grammar]

manyurnipatate yasminputre pitrośca nityaśaḥ |
tannirayaṃ nābādhehaṃ na dhātā na ca śaṃkaraḥ || 171 ||
[Analyze grammar]

tasmāttvaṃ pitarau gaccha kuru pūjāṃ prayatnataḥ |
tatastvaṃ hitayoreva prasādānmatpadaṃ vraja || 172 ||
[Analyze grammar]

ityukte tu dvijaśreṣṭhaḥ punarāha jagadgurum |
prasanno yadi me nātha rūpaṃ svaṃ darśayācyuta || 173 ||
[Analyze grammar]

tato dvijapraṇayataḥ prasannahṛdayo vaśī |
rūpaṃ svaṃ darśayāmāsa brahmaṇyo brahmakarmaṇe || 174 ||
[Analyze grammar]

śaṃkhacakragadāpadmadhāraṇaṃ puruṣottamam |
kāraṇaṃ sarvalokasya tejasā pūrayajjagat || 175 ||
[Analyze grammar]

praṇamya daṃḍavadvipra uvāca punaracyutam |
adya me saphalaṃ janma adya me cakṣuṣī śive || 176 ||
[Analyze grammar]

adya me ca karau ślāghyau dhanyohaṃ jagadīśvara |
adya me puruṣā yāṃti brahmalokaṃ sanātanam || 177 ||
[Analyze grammar]

naṃdaṃti bāṃdhavā medya tvatprasādājjanārdana |
idānīṃ ca prasiddhā me sarve caiva manorathāḥ || 178 ||
[Analyze grammar]

kiṃtu me vismayo nātha mūkādi jñānino bhṛśam |
kathaṃ jānaṃti madvṛttaṃ deśāṃtaramupasthitam || 179 ||
[Analyze grammar]

tasya gehodarākāśe sthito viprotiśobhanaḥ |
tathā pativratā gehe tulādhāraśirasyapi || 180 ||
[Analyze grammar]

tathā mitrādrohakasya tvaṃ ca vaiṣṇavamaṃdire |
anugrahācca me vipra tattvato vaktumarhasi || 181 ||
[Analyze grammar]

śrībhagavānuvāca |
pitrorbhaktaḥ sadā mūkaḥ pativratā śubhā ca sā |
satyavādī tulādhāraḥ samaḥ sarvajaneṣu ca || 182 ||
[Analyze grammar]

lobhakāmajidadroho madbhakto vaiṣṇavaḥ smṛtaḥ |
saṃprītohaṃ guṇaireṣāṃ tiṣṭhāmyāvasathe mudā || 183 ||
[Analyze grammar]

bhāratīkamalābhyāṃ ca sahito dvijasattama |
vipra uvāca |
mahāpātakisaṃsargānnarāścaivātipātakāḥ || 184 ||
[Analyze grammar]

iti jalpaṃti dharmajñāḥ smṛtiśāstreṣu sarvadā |
purāṇāgamavedeṣu kathaṃ tvaṃ tiṣṭhase gṛhe || 185 ||
[Analyze grammar]

śrībhagavānuvāca |
kalyāṇānāṃ ca sarveṣāṃ karttā mūko jagattraye |
vṛttastho yopi cāṇḍālastaṃ devā brāhmaṇaṃ viduḥ || 186 ||
[Analyze grammar]

mūkasya sadṛśo nāsti lokeṣu puṇyakarmataḥ |
pitrorbhaktipare nityaṃ jitaṃ tena jagattrayam || 187 ||
[Analyze grammar]

tayorbhaktyā tvahaṃ tuṣṭaḥ sarvadevagaṇaiḥ saha |
tiṣṭhāmi dvijarūpeṇa tasya gehodare ca khe || 188 ||
[Analyze grammar]

tathā pativratā gehe tulādhārasya maṃdire |
adrohakasya bhavane vaiṣṇavasya ca veśmani || 189 ||
[Analyze grammar]

sadā tiṣṭhāmi dharmajña muhūrtaṃ na tyajāmyaham |
tena paśyaṃti māṃ nityaṃ ye tvanye pāpakṛjjanāḥ || 190 ||
[Analyze grammar]

puṇyatvācca tvayā dṛṣṭo mamānugrahakāraṇāt |
pitrorbhaktiparaḥ śuddhaścāṃḍālo devatāṃ gataḥ || 191 ||
[Analyze grammar]

tasmāttena saha prītyā tiṣṭhāmi tasya maṃdire |
punaḥ punaḥ kathālāpaṃ karomi dvijanaṃdana || 912 ||
[Analyze grammar]

tasya vai mānase nityaṃ varte'hatabhāvanaḥ |
sa tajjānāti tvadvṛttaṃ tathā pativratādayaḥ || 193 ||
[Analyze grammar]

teṣāṃ vṛttaṃ vadiṣyāmi śṛṇu tvaṃ cānupūrvaśaḥ |
yacchrutvā sarvathā martyo mucyate janmabaṃdhanāt || 194 ||
[Analyze grammar]

piturmātuḥ paraṃ tīrthaṃ devadeveṣu naiva hi |
pitrorarcā kṛtā yena sa eva puruṣottamaḥ || 195 ||
[Analyze grammar]

pitrorājñā ca devasya gurorājñā samaṃ phalaṃ |
ārādhanāddivo rājyaṃ bādhayā rauravaṃ vrajet || 196 ||
[Analyze grammar]

sa cāsmākaṃ hṛdistho'pi tasyāhaṃ hṛdaye sthitaḥ |
āvayoraṃtaraṃ nāsti paratreha ca matsamaḥ || 197 ||
[Analyze grammar]

madagre matpure ramye sarvaiśca bāṃdhavaiḥ saha |
sabhuṃjītākṣayaṃ bhogamaṃte mayi ca līyate || 198 ||
[Analyze grammar]

ataeva hi mūkosau vārttāṃ trailokyasaṃbhavām |
jānāti naraśārdūla eṣa te vismayaḥ kutaḥ || 199 ||
[Analyze grammar]

dvija uvāca |
mohādajñānato vāpi na kṛtvā piturarcanaṃ |
jñātvā vā kiṃ ca kartavyaṃ sadasajjagadīśvara || 200 ||
[Analyze grammar]

śrībhagavānuvāca |
dinaikaṃ māsapakṣau vā pakṣārdhaṃ vātha vatsaraṃ |
pitrorbhaktiḥ kṛtā yena sa ca gacchenmamālayaṃ || 201 ||
[Analyze grammar]

kārayitvā manaḥ kaṣṭamavaśyaṃ narakaṃ vrajet |
na kṛtā vākṛtā vā syātpitrorarcā paraṃ purā || 202 ||
[Analyze grammar]

vṛṣotsargaṃ naraḥ kṛtvā pitṛbhakti phalaṃ labhet |
annaṃ vastraṃ tathā gavyaṃ sāmiṣaṃ ca nirāmiṣam || 203 ||
[Analyze grammar]

sarvaṃ lakṣaguṇaṃ proktaṃ jñātibhyo yatpradīyate |
sarvasvena kṛtaṃ śrāddhaṃ yena putreṇa dhīmatā || 204 ||
[Analyze grammar]

jātismaratvaṃ prāpnoti pitṛbhaktiphalaṃ labhet |
śrāddhātparo mahāyajñastrailokye tu na vidyate || 205 ||
[Analyze grammar]

atra yaddīyate kiṃcitsarvaṃ cākṣayamaśnute |
anyasmiṃścāyutaṃ viddhi jñātibhyo lakṣamucyate || 206 ||
[Analyze grammar]

piṇḍe koṭiguṇaṃ proktaṃ dvijāyānantamucyate |
gaṃgājale gayāyāṃ ca prayāge puṣkare tathā || 207 ||
[Analyze grammar]

vārāṇasyāṃ siddhakuṃḍe gaṃgāsāgara saṃgame |
annapiṃḍaṃ pradadyādyastasya muktirbhaveddhruvam || 208 ||
[Analyze grammar]

pitaraścākṣayaṃ svargaṃ labhaṃte janmanaḥ phalam |
bhāgīrathyāṃ viśeṣeṇa yastu dadyāttilodakam || 209 ||
[Analyze grammar]

muktimārgaṃ sa cāpnoti piṃḍadāne tu kiṃ punaḥ |
nadītīreṣu sāhasraṃ nade tvayutamiṣyate || 210 ||
[Analyze grammar]

sāmānyaphalasaṃsargācchrāddhaṃ śataguṇaṃ bhavet |
amāyāṃ ca yugādyāyāṃ grahaṇe sūryacaṃdrayoḥ || 211 ||
[Analyze grammar]

pārvaṇaṃ kurute yastu sokṣayaṃ lokamaśnute |
pitarastasya tuṣyaṃti sarve samāyutaṃ prati || 212 ||
[Analyze grammar]

āśiṣaṃ dayitaṃ datvā bhogyaṃ cānaṃtamātmaje |
tataḥ parvaṇi putraiśca karttavyaṃ pārvaṇaṃ mudā || 213 ||
[Analyze grammar]

pitroryajñamimaṃ kṛtvā mucyate janmabaṃdhanāt |
ahanyahani yacchrāddhaṃ nityaśrāddhamiti smṛtam || 214 ||
[Analyze grammar]

śraddhayā kārayedyastu so'kṣayaṃ lokamaśnute |
tathaivāparapakṣe ca kāmyaśrāddhaṃ vidhānataḥ || 215 ||
[Analyze grammar]

kṛtvā kāmaṃ sa cāpnoti yadvā manasi vartate |
āṣāḍhīmavadhiṃ kṛtvā yastu pakṣastu paṃcamaḥ || 216 ||
[Analyze grammar]

tatra śrāddhaṃ prakurvīta kanyāṃ gacchatu vā na vā |
kanyāṃ gate savitari yānyahāni tu ṣoḍaśa || 217 ||
[Analyze grammar]

kratubhistāni tulyāni samāpta varadakṣiṇaiḥ |
kāmyaśrāddhaṃ mahāpuṇyamidaṃ tasyāgataṃ śivam || 218 ||
[Analyze grammar]

abhāvātkṛṣṇapakṣādau tulāyāṃ kartumarhati |
amāvṛścikamāyāti nairāśyaṃ pitaro gatāḥ || 219 ||
[Analyze grammar]

punaḥsvabhavanaṃ yāṃti śāpaṃ datvā sudāruṇam |
pitṛśāpena putrasya naṣṭaṃ sarvamiti smṛtam || 220 ||
[Analyze grammar]

dhanaṃ putrā yaśaḥ kāmyamabhīṣṭamāyureva ca |
sarvāṇyetāni labhyaṃte janmajanmasu mānavaiḥ || 221 ||
[Analyze grammar]

pitṝṇāṃ ca vareṇaiva tasmānmainaṃ parityajet |
vivāhavratayajñādau kṛtvā nāṃdīmukhaṃ dvijaḥ || 222 ||
[Analyze grammar]

akṣayaṃ labhate puṇyaṃ gotraṃ tasya pravarddhate |
etadviparyayo yasya sa yāti narakaṃ naraḥ || 223 ||
[Analyze grammar]

kulakṣayo bhavettasya sa jīvo duḥkhito bhavet |
tatastu pūjayedagre gaṇeśaṃ śaṃbhunaṃdanam || 224 ||
[Analyze grammar]

paraṃ ṣoḍaśamātṝśca tatpaścātpitṛsaṃcayam |
nāṃdīmukheṣu sarveṣu prapitāmahapūrvakam || 225 ||
[Analyze grammar]

nāṃdīmukhe dvijānsarvānsthāpayetprāṅmukhānsudhīḥ |
uccārayennamovākyaṃ svadhā cānyatra yojayet || 226 ||
[Analyze grammar]

grahaṇe caṃdrasūryasya datvā piṃḍodakaṃ naraḥ |
akṣayaṃ labhate svargaṃ pitṝṇāṃ puṣṭivarddhanam || 227 ||
[Analyze grammar]

tatra snānaṃ na kuryādyaḥ śaktyā piṃḍodakaṃ naraḥ |
na dadāti pitṝṇāṃ tu cāṃḍālatvaṃ sa gacchati || 228 ||
[Analyze grammar]

sarvaṃ bhūmisamaṃ dānaṃ sarve vyāsasamā dvijāḥ |
sarvaṃ gaṃgāsamaṃ toyaṃ rāhugraste niśākare || 229 ||
[Analyze grammar]

iṃdorlakṣaguṇaṃ proktaṃ daśalakṣaṃ tu bhāskare |
gaṃgātoye tu saṃprāpta iṃdoḥ koṭī raverdaśa || 230 ||
[Analyze grammar]

gavāṃ śatasahasrasya samyagdattasya yatphalam |
tatphalaṃ jāhnavīsnāne rāhugraste niśākare || 231 ||
[Analyze grammar]

caṃdrasūryagrahe caiva avagāhati jāhnavīṃ |
sa snātassarvatīrtheṣu kimarthamaṭate mahīm || 232 ||
[Analyze grammar]

sūryagrahaḥ sūryavāre some somagrahastathā |
cūḍāmaṇiriti khyātastatrānaṃtaphalaṃ smṛtam || 233 ||
[Analyze grammar]

samupoṣya tayoḥ pūrve puṇyatīrthe tu yaḥ pumān |
datvā piṃḍodakaṃ dānaṃ satyaloke pratiṣṭhitaḥ || 234 ||
[Analyze grammar]

dvija uvāca |
pitureva mahāyajñaḥ śrāddhaṃ ca bhavateritaṃ |
tātā paścimakālādau kiṃ karttavyaṃ sutena hi || 235 ||
[Analyze grammar]

kiṃ kṛtvā ca paraṃ śreyo janmajanmasu labhyate |
putreṇa dhīmatā deva yatnato vaktumarhasi || 236 ||
[Analyze grammar]

śrībhagavānuvāca |
pūrve vayasi saṃprāpte pitā putra iti smṛtaḥ |
uttare ca sutastātaḥ pālanānna tu pūjanāt || 237 ||
[Analyze grammar]

devavatpūjayettātaṃ snehaṃ kuryācca putravat |
na laṃghayedvacastasya manasāpi kadācana || 238 ||
[Analyze grammar]

āturasya pituḥ putro yastu kuryātpratikriyāṃ |
sokṣayaṃ labhate svargaṃ sadā devaiḥ prapūjyate || 239 ||
[Analyze grammar]

mumūrṣorapitā tasya paśyato mṛtyulakṣaṇam |
kṛtvā ca yajanaṃ putro devānāṃ tulyatāṃ vrajet || 240 ||
[Analyze grammar]

vidhinānaśane naiva pituḥ svargaṃ dadāti yaḥ |
putrasya tasya dhīrasya śṛṇu vakṣyāmi yadguṇam || 241 ||
[Analyze grammar]

aśvamedhasahasrāṇi rājasūyaśatāni ca |
bhavedanaśane puṇyaṃ tīrthakoṭiguṇaṃ tayoḥ || 242 ||
[Analyze grammar]

bhāgīrathyā jale caiva yo mṛtaḥ puruṣottamaḥ |
payodhararasaṃ māturna pibenmuktatāṃ vrajet || 243 ||
[Analyze grammar]

vārāṇasyāṃ tyajedyastu prāṇāṃścaiva yadṛcchayā |
abhīṣṭaṃ ca phalaṃ bhuktvā maddehe pravilīyate || 244 ||
[Analyze grammar]

yā gatiryogayuktānāṃ munīnāmūrddhvaretasāṃ |
sā gatistyajataḥ prāṇānbrahmaputreṣu saptasu || 245 ||
[Analyze grammar]

lohitasya viśeṣeṇa tīrottarasamāśritaḥ |
vidhinā yastyajetprāṇānsa ca matsamatāṃ vrajet || 246 ||
[Analyze grammar]

tasyaiva corvaśīkeśe puṇyatīrthe dvijottama |
mṛtotpannaḥ samāpnoti sarvaṃ doṣairna lipyate || 247 ||
[Analyze grammar]

gṛhasyābhyaṃtare yasya prāṇatyāgo bhaveddhruvam |
yāvadgraṃthirgṛhe tiṣṭhettāvadbaṃdho bhave tanau || 248 ||
[Analyze grammar]

hāyanehāyane cāpi ekaikaṃ parihīyate |
paśyatāṃ putrabaṃdhūnāṃ vaṃdhane nāsti niṣkṛtiḥ || 249 ||
[Analyze grammar]

parvate kānane durge sthāne vā jalavarjite |
mṛto durgatimāpnoti kīṭādau jāyate punaḥ || 250 ||
[Analyze grammar]

saṃskāraśca bhavedyasya mṛtasya paravāsare |
ṣaṣṭirvarṣasahasrāṇi kuṃbhīpāke pratiṣṭhati || 251 ||
[Analyze grammar]

aspṛśyasparśanādeva ucchiṣṭaḥ patito mṛtaḥ |
suciraṃ narake sthitvā mlecchajātiṣu jāyate || 252 ||
[Analyze grammar]

tathaiva bahukīṭeṣu jāyate sattvajātiṣu |
tasmānna cirakāleṣu jānīyātpuṇyapātakam || 253 ||
[Analyze grammar]

puṇyātpuṇyaprayogaiśca sarveṣāṃ martyavāsinām |
maraṇe yā gatiḥ puṃsāṃ gatirbhavati tādṛśī || 254 ||
[Analyze grammar]

puṇyatīrthe mṛto yastu viṣṇornāmāni ciṃtayan |
pāpātpūto vrajetsvargaṃ sarvadoṣairna lipyate || 255 ||
[Analyze grammar]

piturmṛtasya dehaṃ tu vahedyastu suto balī |
padepadeśvamedhasya phalaṃ prāpnotyasaṃśayam || 256 ||
[Analyze grammar]

prākcitau ca piturdehe mukhāgniṃ kārayetsutaḥ |
vidhinā maṃtrapūtena paścāddehaṃ dahetpunaḥ || 257 ||
[Analyze grammar]

lobhamohasamāyuktaṃ pāpapuṇyasamāvṛtam |
daheyaṃ sarvagātrāṇi divyānlokānsa gacchatu || 258 ||
[Analyze grammar]

dagdhvā ca laṃghayetputropyasthisaṃcayanaṃ prati |
daśāhe samanuprāpte cārdravastraṃ parityajet || 259 ||
[Analyze grammar]

chitvā ca lohitaṃ celaṃ vahnau cātha jale kṣipet |
tataścaikādaśāhe ca śrāddhaṃ kuryādvicakṣaṇaḥ || 260 ||
[Analyze grammar]

pretasya dehapuṣṭyarthaṃ brāhmaṇaikaṃ tu bhojayet |
dānaṃ dadyācca vidhivadvastraṃ pīṭhaṃ ca pādukām || 261 ||
[Analyze grammar]

sarvopakaraṇaistulyaṃ dharādigajavājikam |
kṛṣṇāṃ gāṃ ca pradadyāttu sarvapāpavimuktaye || 262 ||
[Analyze grammar]

caturthāhe tripakṣe ca ṣaṇmāse cābdike tathā |
dvādaśa pratimāsyāni śrāddhānye tāni ṣoḍaśa || 263 ||
[Analyze grammar]

yasyaitāni na saṃtīha yathāśakti ca śraddhayā |
piśācatvaṃ sthiraṃ tasya dattaiḥ śrāddhaśatairapi || 264 ||
[Analyze grammar]

abdamaṃbughaṭaṃ dadyādannaṃ cāmiṣasaṃyutaṃ |
nityānityamabhāvācca kṣapanmāsaṃ kṣamāpayet || 265 ||
[Analyze grammar]

sapiṃḍīkaraṇaśrāddhaṃ gate saṃvatsare budhaḥ |
pārvaṇasya vidhānena kārayeddvijasattamaḥ || 266 ||
[Analyze grammar]

piturabdamaśaucaṃ syānmātuḥ ṣaṇmāsameva ca |
trimāsaṃ tu striyaścaiva tadarddhaṃ bhrātṛputrayoḥ || 267 ||
[Analyze grammar]

sapiṃḍānāmaśaucaṃ syādyāvadgehe sa tiṣṭhati |
putrasya yanniṣiddhaṃ tu śṛṇu tāta vadāmyaham || 268 ||
[Analyze grammar]

brahmacārī sadācārī na gacchecca striyaṃ kvacit |
saptaghaṭyāḥ paraṃ caiva navaghaṭyāśca pūrvataḥ || 269 ||
[Analyze grammar]

sa kālaḥ kutapo jñeyaḥ pitṝṇāṃ dattamakṣayam |
śrāddhe trīṇi pavitrāṇi dauhitraṃ kutapastilāḥ || 270 ||
[Analyze grammar]

trīṇi cātra praśaṃsaṃti satyamakrodhamatvarām |
sāyaṃ saṃdhyāṃ parānnaṃ ca punarbhojanamaithunam || 271 ||
[Analyze grammar]

dānaṃ pratigrahaṃ caiva śrāddhaṃ kṛtvā vivarjayet |
akartavyaśataṃ kṛtvā śrāddhaṃ kuryādvicakṣaṇaḥ || 272 ||
[Analyze grammar]

tacca kartavyatāmeti svayamuktaṃ viriṃcinā |
śṛṇu putra purāvṛttaṃ bahūnāṃ ca vadāmyaham || 273 ||
[Analyze grammar]

gurorgohananaṃ kṛtvā daduḥ śrāddhaṃ yayurdivam |
teṣāṃ ca kīrttanādeva śrāddhaṃ bhavati cākṣayam || 274 ||
[Analyze grammar]

vasiṣṭhasya muneḥ śiṣyā brāhmaṇāssapta suvratāḥ |
pitṛśrāddhe samāyāte homadhenuṃ guroḥ priyām || 275 ||
[Analyze grammar]

prārthayitvā gṛhaṃ nītvā saptabhirbhrātṛbhirmudā |
gavyārthaṃ pitṛyajñe tāṃ dhenuṃ hatvā vimṛśya ca || 276 ||
[Analyze grammar]

dadurmāṃsaṃ ca vipre ca śeṣaṃ viprāṃstvabhojayan |
samāpya pitṛkarmāṇi vatsaṃ saṃgṛhyate dvijāḥ || 277 ||
[Analyze grammar]

gurau samarpayāmāsurdhenurvyāghreṇa bhakṣitā |
tatastaporbalādeva jñātvā teṣāṃ ca kāraṇam || 278 ||
[Analyze grammar]

sa śaśāpa tataḥ śiṣyāṃścāḍālāśca bhaviṣyatha |
vepamānāstato viprāḥ kṛtāṃjalipuṭāḥ sthitāḥ || 279 ||
[Analyze grammar]

dhenormāṃsaṃpradātāraḥ pitṛkṛtye sadānagha |
akartavyasahasrāṇi mahāṃti pātakāni ca || 280 ||
[Analyze grammar]

kurvaṃtaḥ pitṛkāryeṣu pāpātpūtā divaṃ gatāḥ |
śrutaṃ bahuvidhaṃ nātha mukhātte ca purātanam || 281 ||
[Analyze grammar]

kṣaṃtumarhasi dharmajña śāpasyāṃto vidhīyatām |
vasiṣṭha uvāca |
śāpo votha yathā pāpmā na tu dharmavicāraṇāt || 282 ||
[Analyze grammar]

cāṃḍālādau samutpannāḥ purāvṛttaṃ smariṣyatha |
na ca vo jñānalopaśca smṛtiśāstramanaṣṭakam || 283 ||
[Analyze grammar]

pāpayoniṃ samuttīrya paścānmokṣaṃ gamiṣyatha |
tataḥ prāṇānparityajya guruśāpāttu te dvijāḥ || 284 ||
[Analyze grammar]

jātāścāṃḍālayonau tu sarve jñānasamanvitāḥ |
stanyaṃ taistu na pītaṃ vai smaradbhiḥ pūrvajanma tat || 285 ||
[Analyze grammar]

mṛtā jātā mṛgāḥ sarve cakravākāḥ punarvane |
haṃsāstu mānase tīrthe śuklā jātāḥ punardvijāḥ || 286 ||
[Analyze grammar]

mumūrṣavo mahābhāgā mṛtāste khedakāraṇāt |
tasminkāle mahārājo dharmaketuriti smṛtaḥ || 287 ||
[Analyze grammar]

yayau snātuṃ tatastīrthaṃ sadāraḥ saparicchadaḥ |
tato haṃsāstrayo mohādrājyaṃ bhogyaṃ tu yoṣitaḥ || 288 ||
[Analyze grammar]

bhakṣyāṇi ciṃtayaṃtaśca lokāṃtaramayustadā |
jñātvā vedaṃ ca vedāṃgaṃ mokṣaṃ yāsyāmahe vayam || 289 ||
[Analyze grammar]

ciṃtayaṃto gatā anye tato lokāṃtaraṃ prati |
atha trayo nṛpā jātāścatvāro viprasattamāḥ || 290 ||
[Analyze grammar]

kurukṣetre tato vedānvedāṃgāni samaṃtataḥ |
tapobalādvidaṃti sma vārtāṃ cāmutra ceha ca || 291 ||
[Analyze grammar]

trayo rājakule jātā rājāno madamohitāḥ |
jñānalopātparaṃ lokaṃ na jānaṃti hitāhitam || 292 ||
[Analyze grammar]

te ca viprāśca saṃdehādāhūya ceṭakaṃ svakam |
rājño gaccha svakārpaṇyātpatraṃ dehi ca saṃbhramāt || 293 ||
[Analyze grammar]

sapta vyādhā daśārṇeṣu mṛgāḥ kālaṃjare girau |
cakravākāḥ śaradvīpe haṃsāḥ sarasi mānase || 294 ||
[Analyze grammar]

tepi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ |
prasthitā dūtamadhvānaṃ yūyaṃ kimavasīdatha || 295 ||
[Analyze grammar]

gṛhītvā ceṭako lekhaṃ rājñastu samadarśayat |
dṛṣṭvā lekhaṃ tu rājāno rājyaṃ tyaktvā yayurdvijān || 296 ||
[Analyze grammar]

śrutvā vākyaṃ tatasteṣāṃ gatāste ca tapodhanāḥ |
acireṇaiva kālena mokṣaṃ yātāśca taissaha || 297 ||
[Analyze grammar]

ya idaṃ śṛṇuyācchrāddhe saptavyādhādikaṃ dvija |
akṣayaṃ cānnapānaṃ ca pitṝṇāmupatiṣṭhati || 298 ||
[Analyze grammar]

dvija uvāca |
vittahīnasya viprasya pitṛkāryaṃ kathaṃ bhavet |
tapasvino vanasthasya gṛhasthasya ca keśava || 299 ||
[Analyze grammar]

bhagavānuvāca |
tṛṇakāṣṭhārjanaṃ kṛtvā prārthayitvā varāṭakam |
karoti pitṛkāryāṇi tato lakṣaguṇaṃ bhavet || 300 ||
[Analyze grammar]

akartavyaṃ śataṃ kṛtvā pitṛśrāddhaṃ karoti yaḥ |
sarvapāpakṣayastasya svargaṃ yāti ca mānavaḥ || 301 ||
[Analyze grammar]

sarvābhāve pitṛtithau gobhyo ghāsaṃ dadāti yaḥ |
phalaṃ ca piṃḍadānasya saṃprāpnotyadhikaṃ naraḥ || 302 ||
[Analyze grammar]

purā vairāṭaviṣaye rurodātīva dīnakaḥ |
pitṛtithau svayaṃ prāpte sarvābhāvācca roditi || 303 ||
[Analyze grammar]

ruditvā suciraṃ sopi papraccha kovidaṃ dvijaṃ |
brahmanpitṛtithāvadya kiṃsvitkṛtvā hitaṃ bhavet || 304 ||
[Analyze grammar]

varāṭakaśca me nāsti dhanaṃ brahmavidāṃvara |
upadeśaṃ ca me dehi yena dharme sthito hyaham || 305 ||
[Analyze grammar]

dvija uvāca |
gaccha śīghraṃ vane tāta muhūrte kutape'dhunā |
ghāsaṃ pitaramuddiśya gave dehīti satvaram || 306 ||
[Analyze grammar]

tatastasyopadeśena gṛhītvā ghāsapūlakam |
gave datvā yathāhṛṣṭaḥ puṣṭyarthaṃ pitureva ca || 307 ||
[Analyze grammar]

etatpuṇyaprasādena gatosau suramaṃdiram |
svargaṃ ca suciraṃ bhuktvā utpanno dhanināṃ kule || 308 ||
[Analyze grammar]

dhanavānsa purā puṇyātpitṛyajñasya kāraṇāt |
sa dadāti pituḥ piṃḍaṃ sarvasvena dhanena ca || 309 ||
[Analyze grammar]

tatraikajanmanobhyāsādgatosau viṣṇumaṃdiram |
bhuktvānantasukhaṃ tatra sārvabhaumobhavannṛpaḥ || 310 ||
[Analyze grammar]

pitṛyajñātparo yasmāddharmo nāsti kathaṃcana |
tasmātsarvaprayatnena śaktyā kuryādamatsaraḥ || 311 ||
[Analyze grammar]

yaḥ paṭheddharmasaṃtānaṃ janānāmagrato naraḥ |
viṣṇupadyā jale snānaṃ prati loke ca labhyate || 312 ||
[Analyze grammar]

janmajanmakṛto yena mahāpātakasaṃcayaḥ |
tatsarvaṃ pralayaṃ yāti sakṛduccarite śrute || 313 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 50

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: