Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 43 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pulastya uvāca |
prādurāsītpratīhāraḥ śubhracīnāṃśukāṃbaraḥ |
sa jānubhyāṃ mahīṃ gatvā pihitāsyaśca pāṇinā || 1 ||
[Analyze grammar]

uvācānāvilaṃ vākyamalpākṣarapariṣkṛtam |
daityeṃdramarkavṛṃdābhaṃ bibhrataṃ bhāsvaraṃ vapuḥ || 2 ||
[Analyze grammar]

kālanemiḥ surānbaddhvā prādāya dvāri tiṣṭhati |
sa vijñāpayati stheyaṃ kva vaṃdini ca yaiḥ prabho || 3 ||
[Analyze grammar]

tanniśamyābravīddaityaḥ pratīhārasya bhāṣitam |
yatheṣṭhaṃ sthīyatāmebhirgṛhaṃ me bhuvanatrayaṃ || 4 ||
[Analyze grammar]

kevalaṃ vāsavaṃ tvekaṃ muṃḍayitvā vimucyatām |
sitavastraparicchannaṃ śunaḥpādena cihnitam || 5 ||
[Analyze grammar]

evaṃ kṛte tato devā dūyamānena cetasā |
jagmurjagadguruṃ draṣṭuṃ śaraṇaṃ kamalodbhavam || 6 ||
[Analyze grammar]

vinirviṇṇāstamāsādya śirobhirddharaṇīṃ gatāḥ |
tuṣṭuvuḥ suṣṭhu varṇāḍhyairvacobhiḥ kamalāsanam || 7 ||
[Analyze grammar]

devā ūcuḥ |
namastvoṃkārāṃkurādiprasūtyai viśvasthānānaṃtabhedasya pūrvam |
saṃbhūtasyānaṃtaraṃ satvamūle saṃhārecchoste namaḥ satvamūrtte || 8 ||
[Analyze grammar]

vyaktīnāṃ tvāmādibhūtaṃ mahimnā cāsmādasmānabhidhānādviciṃtya |
dyāvāpṛthvyorūrddhvalokāṃstathādhaścāṃḍādasmāttvaṃ vibhāgaṃ cakartha || 9 ||
[Analyze grammar]

vyaktaṃ meruryajjarāyustavābhūdevaṃ vidmastvatpraṇītovakāśaḥ |
vyaktaṃ devā jajñire yasya dehāddehasyāṃtaścāriṇo dehabhājaḥ || 10 ||
[Analyze grammar]

dyauste mūrddhā locane caṃdrasūryau vyālāḥ keśāḥ śrotraraṃdhre diśaste |
gātraṃ yajñaḥ siṃdhavaḥ saṃdhayo vai pādau bhūmistūdaraṃ te samudrāḥ || 11 ||
[Analyze grammar]

māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śāṃto jyotirarkastvamuktaḥ |
vedārthena tvāṃ vivṛṇvaṃti buddhyā hṛtpadmāṃtaḥ saṃniviṣṭaṃ purāṇam || 12 ||
[Analyze grammar]

tvāṃ cātmānaṃ labdhayogā gṛṇaṃti sāṃkhyairyāḥ stāḥ saptasūkṣmāḥ praṇītāḥ |
tāsāṃ heturyāṣṭamī cāpi gītā tāsvaṃtastho jīvabhūtastvameva || 13 ||
[Analyze grammar]

dṛṣṭvā mūrttiṃ sthūlasūkṣmāṃcakāra ye vai bhāvāḥ kāraṇe keciduktāḥ |
saṃbhūtāste tvatta evādisarge bhūyastāstvāṃ vāsanāṃ tebhyupeyāḥ || 14 ||
[Analyze grammar]

tvatsaṃketastvaṃtarāyo nigūḍhaḥ kālo'meyo dhvastasaṃkhyāvikalpaḥ |
bhāvābhāvāvyaktisaṃhārahetuḥ so'naṃtastvaṃ tasya kartā nidhānam || 15 ||
[Analyze grammar]

sthūlassarvo'narthabhūtastatonyasso'rthassūkṣmo yo hi tebhyopigītaḥ |
sthūlā bhāvāścāvṛtā yaiśca teṣāṃ tebhyaḥ sthūlastvaṃ purāṇe praṇītaḥ || 16 ||
[Analyze grammar]

bhūtaṃbhūtaṃ bhūtimadbhūtabhāvaṃ bhāvebhāve bhāvitaṃ tvaṃ yunakṣi |
yuktaṃyuktaṃ vyaktibhāvānnirasya sthānesthāne vyaktivṛttiṃ karoṣi || 17 ||
[Analyze grammar]

itthaṃ devo vyaktibhājāṃ śaraṇyastrātā goptā bhāvito'naṃtamūrtiḥ |
viremuramarāstu tvā brahmāṇamiti kāraṇam || 18 ||
[Analyze grammar]

tasthurmanobhiriṣṭārthasaṃprāpti prārthanāstataḥ |
evaṃ stuto viriṃcistu prasādaṃ paramaṃ gataḥ || 19 ||
[Analyze grammar]

amarānvaradopyāha vāmahastena nirdiśan |
brahmovāca |
nārī vā bhartṛkā kasmāddhastasaṃtyaktabhūṣaṇā || 20 ||
[Analyze grammar]

na rājase kutaśśakrā mlānavaktrasaroruhaḥ |
hutāśanaviyuktopi dhūmena na virājase || 21 ||
[Analyze grammar]

tṛṇaughena praticchanno dagdhadāvaściroṣitaḥ |
yamāmayaśarīreṇa kliṣṭo nādya virājase || 22 ||
[Analyze grammar]

daṃḍenālaṃbaneneva kṛṣṭo yena padepade |
rajanīcaranātha tvaṃ kiṃ bhīta iva bhāṣase || 23 ||
[Analyze grammar]

rākṣaseṃndrakṛtādāne tvamarātikṣato yathā |
tanuste varuṇocchuṣkāparītasyeva vahninā || 24 ||
[Analyze grammar]

vimuktarudhiraṃ cātha padaṃ tvaṃ pravilokaya |
vāyo bhavānvicetaskaḥ khaḍgāgrairiva niṣkṛtaḥ || 25 ||
[Analyze grammar]

kiṃ tvaṃ natosi dhanada saṃtyajyeva kuberatāṃ |
rudrāstriśūlinaḥ saṃto'vidadhvaṃ bahuśūratāṃ || 26 ||
[Analyze grammar]

bhavatāṃ kena cākṣiptā tīvratā nastaducyatāṃ |
evamuktāḥ surāstena brahmaṇā brahmavartinā || 27 ||
[Analyze grammar]

vācāṃ pradhānabhūtatvātte mārutamacodayan |
atha śakramukhairdevaiḥ pavanaḥ praticoditaḥ || 28 ||
[Analyze grammar]

prāha devaṃ caturvaktraṃ bhavānvetti carācaraṃ |
purahūtamukhāḥ sabalā nimiṣā vijitāḥ prasabhaṃ kila daityaśataiḥ || 29 ||
[Analyze grammar]

kratavo vihitā bhavatā sthitaye jagatāṃ ca mahādbhutacitraguṇāḥ |
api yajñakṛtaḥ śrutakāmaphalā vihitā ṝṣayastata eva puraḥ || 30 ||
[Analyze grammar]

api nākamabhūtkila yajñabhujāṃ bhavato viniyogavaśātsatatam |
apahṛtyavimānagaṇaṃ sakṛto danujena mahākarabhūmisamaḥ || 31 ||
[Analyze grammar]

kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā |
makhabhūṣitamaṃśumatāmavadhiṃ suradhāmagiriṃ gaganepi sadā || 32 ||
[Analyze grammar]

adhivāsavihāravidhānucito danujena pariṣkṛtaśṛṃgataṭaḥ |
pravilambitaratnaguhānivaho bahudaityasamāśrayatāṃ gamitaḥ || 33 ||
[Analyze grammar]

asurasya ca tasya bhayena gataṃ saviṣāda śarīranimittatayā |
upabhogyatayādhikṛtaṃ suciraṃ vimaladyutipūritadigvadanaṃ || 34 ||
[Analyze grammar]

bhavataiva vinirmitamādiyuge surahetisamūhavaraṃ kuliśaṃ |
ditijasya śarīramavāpyagataṃ śatadhā matibhedamivālpavidaḥ || 35 ||
[Analyze grammar]

bāṇaiśca yudhi viddhāṃgā dvāri dvāsthairnidarśitāḥ |
labdhapraveśāḥ kṛcchreṇa vayaṃ tasyāmaradviṣaḥ || 36 ||
[Analyze grammar]

sabhāyāmamarādeva prakṛṣyopaniveśitāḥ |
vetrahastairajalpaṃtastathopahasitāḥ paraiḥ || 37 ||
[Analyze grammar]

mahārthāḥ siddhasarvārthā bhavaṃtaḥ svalpabhāṣiṇaḥ |
śāstrayuktamatha brūta māmarā bahubhāṣiṇaḥ || 38 ||
[Analyze grammar]

sabheyaṃ daityasiṃhasya na śakrasya viśṛṃkhalā |
vadadbhiriti daityasya preṣyairvihasitā bahu || 39 ||
[Analyze grammar]

ṝtavo mūrtimaṃtaścāpyaharniśamupāsate |
kṛtāparādhaṃ satrāsaṃ na tyajaṃti kathaṃcana || 40 ||
[Analyze grammar]

taṃtrīlayanayopetaṃ siddhagaṃdharvakinnaraiḥ |
sarāgamupadhāviṣṭaṃ gīyate tasya veśmasu || 41 ||
[Analyze grammar]

kṛtākṛtopakaraṇairmitrādi gurulāghavaḥ |
śaraṇāgatasaṃtyāgī tyaktasatyapratiśrayaḥ || 42 ||
[Analyze grammar]

iti niśśeṣamathavā niśśeṣaṃ kena śakyate |
tasyāvinayamākhyātuṃ sraṣṭā tatra parāyaṇam || 43 ||
[Analyze grammar]

ityuktvā vyaramadvāyuḥ śanairdevaviceṣṭitaṃ |
surānuvāca bhagavāṃstataḥ smitamukhāṃbujaḥ || 44 ||
[Analyze grammar]

brahmovāca |
avadhyastārako daityaḥ sarvairapi surāsuraiḥ |
yasya vadhyassa nādyāpi jātastribhuvane pumān || 45 ||
[Analyze grammar]

mayā sa varadānena chaṃdayitvā nivāritaḥ |
tapasaḥ sāṃprataṃ rājā trailokyadahanātmakaḥ || 46 ||
[Analyze grammar]

sa tu vavre vadhaṃ daityaśśiśutaḥ saptavāsarāt |
sa tu saptadino bālaḥ śaṃkarādyo bhaviṣyati || 47 ||
[Analyze grammar]

tārakasya nihaṃtā sa bhāskarābho bhaviṣyati |
sāṃprataṃ cāpyapatnīkaḥ śaṃkaro bhagavānprabhuḥ || 48 ||
[Analyze grammar]

himācalasya duhitā yā ca devī bhaviṣyati |
tasyāḥ sakāśādyaḥ sūnuraraṇyāḥ pāvako yathā || 49 ||
[Analyze grammar]

janayiṣyati taṃ prāpya tārako na bhaviṣyati |
mayā'bhyupāyaḥ kathito yathaiṣa hi bhaviṣyati || 50 ||
[Analyze grammar]

śeṣaṃ cāpyasya vibhavaṃ vibhajadhvamanaṃtaraṃ |
stokakālaṃ pratīkṣadhvaṃ nirviśaṃkena cetasā || 51 ||
[Analyze grammar]

ityuktāstridaśāstena sākṣātkamalayoninā |
jagmuste praṇipatyeśaṃ yathāyogaṃ divaukasaḥ || 52 ||
[Analyze grammar]

tato yāteṣu deveṣu brahmā lokapitāmahaḥ |
niśāṃ sasmāra bhagavāṃstāṃ devīṃ pūrvasaṃbhavāṃ || 53 ||
[Analyze grammar]

tato bhagavatī rātrirupatasthe pitāmahaṃ |
tāṃ vivikte samālokya brahmovāca vibhāvarīm || 54 ||
[Analyze grammar]

brahmovāca |
vibhāvari mahatkāryaṃ devānāṃ samupasthitaṃ |
tatkartavyaṃ tvayā devi śṛṇu kāryasya niścayaṃ || 55 ||
[Analyze grammar]

tārakonāma daityeṃdraḥ suraśatruranirjitaḥ |
tasyā bhavāya bhagavānjanayiṣyati ceśvaraḥ || 56 ||
[Analyze grammar]

sutaṃ sa bhavitā tasya tārakasyāṃtakaḥ kila |
śaṃkarasyābhavatpatnī satī dakṣasutā tu yā || 57 ||
[Analyze grammar]

sā pituḥ kupitā devī kasmiṃścitkāraṇāṃtare |
bhavitrī himaśailasya duhitā lokabhāvinī || 58 ||
[Analyze grammar]

viraheṇa harastasyā matvā śūnyaṃ jagattrayaṃ |
sa tasya himaśailasya kaṃdare siddhasevite || 59 ||
[Analyze grammar]

pratīkṣamāṇastajjanma kiṃcitkālaṃ nivatsyati |
tayoḥ sutaptatapasorbhavitā yo mahānsutaḥ || 60 ||
[Analyze grammar]

bhaviṣyati sa daityasya tārakasya vināśakaḥ |
jātamātrā ca sā devī svalpasaṃjñeva bhāminī || 61 ||
[Analyze grammar]

virahotkaṃṭhitā gāḍhaṃ harasaṃgamalālasā |
tayoḥ sutaptatapasoḥ saṃyogaḥ syācchubhāvahaḥ || 62 ||
[Analyze grammar]

tatastābhyāṃ tu janitaḥ svalpo vākkalaho bhavet |
tatastu saṃśayo bhūyastārakasya ca dṛśyate || 63 ||
[Analyze grammar]

tayoḥ saṃyuktayostasmātsuratāsaktikāraṇe |
vighnaṃ tvayā vidhātavyaṃ yathā tābhyāṃ tathā śṛṇu || 64 ||
[Analyze grammar]

garbhasthamevatanmātuḥ svena rūpeṇa saṃjñayā |
tato vihasya śarvastāṃ viṣaṇṇo narmapūrvakaṃ || 65 ||
[Analyze grammar]

bhartsayiṣyati tāṃ devīṃ tataḥ sā kupitā satī |
prayāsyati tapaścartuṃ tataḥ sā tapasā yutā || 66 ||
[Analyze grammar]

janayiṣyati taṃ śarvādamitadyutimaṃḍalaṃ |
saṃbhaviṣyati haṃtāsau surārīṇāmasaṃśayam || 67 ||
[Analyze grammar]

tvayāpi dānavā devi haṃtavyā lokadurjayāḥ |
yāvatsureśvarī dehasaṃkrāṃtaguṇasaṃcayā || 68 ||
[Analyze grammar]

tatsaṃgamena tāvattvaṃ daityānhaṃtuṃ na śakyase |
evaṃ kṛte tapastaptvā tvayā sarvaṃ kariṣyati || 69 ||
[Analyze grammar]

samāptaniyamā devi yadā comā bhaviṣyati |
tadā svameva sā rūpaṃ śailajā pratipatsyate || 70 ||
[Analyze grammar]

tadā tvayāpi sahitā bhavānī sā bhaviṣyati |
rūpāṃśena tu saṃyuktā umāyāstvaṃ bhaviṣyasi || 71 ||
[Analyze grammar]

ekānaṃśeti lokastvāṃ varade pūjayiṣyati |
bhedairbahuvidhākāraiḥ sarvagāṃ kāmasādhinīm || 72 ||
[Analyze grammar]

oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ |
ākrāṃtairūrjitākārā rājabhiśca mahābhujaiḥ || 73 ||
[Analyze grammar]

tvaṃ bhūriti viśāṃ mātā śūdraiśśaiveti pūjitā |
kṣāṃtirmunīnāmakṣobhyā dayā niyamināmapi || 74 ||
[Analyze grammar]

tvaṃ mahopāyasaṃdeho nītirnayavisarpiṇām |
paricittistvamarthānāṃ tvamīhā prāṇihṛcchayā || 75 ||
[Analyze grammar]

tvaṃ muktissarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām |
ratistvaṃ ratacittānāṃ prītistvaṃ hṛdi dehinām || 76 ||
[Analyze grammar]

tvaṃ kīrtiḥ satyabhūtānāṃ tvaṃ śāṃtirduṣṭakarmaṇām |
tvaṃ bhrāṃtiḥ sarvabhūtānāṃ tvaṃ gatiḥ kratuyājinām || 77 ||
[Analyze grammar]

jaladhīnāṃ mahāvelā tvaṃ ca līlāvilāsinī |
priyakaṃṭhagrahānaṃdadāyinī tvaṃ vibhāvarī || 78 ||
[Analyze grammar]

ityanekavidhairdevī rūpairloke tvamarcitā |
ye tvāṃ stoṣyaṃti varade pūjayiṣyaṃti cāpi ye || 79 ||
[Analyze grammar]

te sarvakāmānāpsyaṃti niyatā nātra saṃśayaḥ |
ityuktā tu niśā devī tathetyuktvā kṛtāñjali || 80 ||
[Analyze grammar]

jagāma tvaritā tūrṇaṃ gṛhaṃ himagirermahat |
tatrāsīnāṃ mahāharmye ratnabhittisamāśrayām || 81 ||
[Analyze grammar]

dadarśa menāmāpāṇḍucchavivaktrasaroruhām |
kiṃcitkṣāmāṃ mukhodagrastanabhārāvanāmitām || 82 ||
[Analyze grammar]

mahauṣadhigaṇābaddha maṃtrarājaniṣevitām |
udūḍhakanakonnaddha jīvarakṣā manoramām || 83 ||
[Analyze grammar]

maṇidīpagaṇajyotirmahālokaprakāśite |
prakīrṇabahusiddhārthamanojñaparicārake || 84 ||
[Analyze grammar]

śuddhacīnāṃśukacchatra bhūśayyāstaraṇojjvale |
dhūpāmodamanoramye sajja sarvopayogike || 85 ||
[Analyze grammar]

tataḥ krameṇa divase gate dūraṃ vibhāvarī |
vijṛṃbhitasukhodarke tato menā mahāgṛhe || 86 ||
[Analyze grammar]

prasuptaprāyapuruṣe nidrābhūtopacārake |
sphuṭāloke śaśabhṛti bhrāntarātrivihaṃgame || 87 ||
[Analyze grammar]

rajanīcara saṃcārabhūtairāvṛta catvare |
gāḍhakaṃṭhagrahālagne śubhagoṣṭajane tataḥ || 88 ||
[Analyze grammar]

kiṃcidākulatāṃ prāpte menā netrāṃbujadvaye |
āviveśa mukhe rātriḥ sukhamadbhutasaṃgamā || 89 ||
[Analyze grammar]

unmādāya jaganmātuḥ krameṇa jaṭharāṃtare |
āviveśātulaṃ janma manyamānā kadā tu vai || 90 ||
[Analyze grammar]

araṃjayadgṛhaṃ devyā guhāraṇye vibhāvarī |
tato jagatyā nirvāṇaheturhimagiripriyā || 91 ||
[Analyze grammar]

brāhme muhūrte subhage prāsūyata guhāraṇiṃ |
tasyāṃ tu jāyamānāyāṃ jaṃtavaḥ sthāṇujaṃgamāḥ || 92 ||
[Analyze grammar]

abhavansukhinaḥ sarve sarvalokanivāsinaḥ |
nārakāṇāmapi tadā sukhaṃ svargasamaṃ mahat || 93 ||
[Analyze grammar]

abhavatkrūrasatvānāṃ cetaḥ śāṃtaṃ ca dehinām |
jyotiṣāmapi tejastu sutarāṃ cābhavattadā || 94 ||
[Analyze grammar]

vanāśritāścoṣadhayaḥ svādavaṃti phalāni ca |
gaṃdhavaṃti ca mālyāni vimalaṃ ca nabho'bhavat || 95 ||
[Analyze grammar]

mārutaśca sukhasparśo diśaśca sumanoharāḥ |
ṝtūdbhūtaphalāyoga paripākaguṇojjvalā || 96 ||
[Analyze grammar]

abhavatpṛthivī devī śālimālākulāpi ca |
tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām || 97 ||
[Analyze grammar]

tasmingatāni sāphalyaṃ kāle nirmalacetasām |
vismṛtāni ca śāstrāṇi prādurbhāvaṃ prapedire || 98 ||
[Analyze grammar]

prabhāvastīrthamukhyānāṃ tadā puṇyatamastvabhūt |
aṃtarikṣe'marāścāsanvimāneṣu sahasraśaḥ || 99 ||
[Analyze grammar]

samaheṃdrajalādhīśa vāyu vahni purogamāḥ |
puṣpavṛṣṭiṃ pramumucustasmiṃstuhina bhūdhare || 100 ||
[Analyze grammar]

jagurgaṃdharvamukhyāśca nanṛtuścāpsarogaṇāḥ |
meruprabhṛtayaścāpi mūrtimaṃto mahācalāḥ || 101 ||
[Analyze grammar]

tasminmahotsave prāpte divyāḥ prasṛtapāṇayaḥ |
sāgarāssaritaścaiva samājagmuśca sarvaśaḥ || 102 ||
[Analyze grammar]

himaśailo'bhavalloke tadā sarvaiścarācaraiḥ |
saṃsevyaścādhigamyaśca sāśrayaścācalottamaḥ || 103 ||
[Analyze grammar]

anubhūyotsavaṃ devā jagmuḥ svānnilayāstadā |
devanāgeṃdragaṃdharvaśailalīlāvatī gaṇaiḥ || 104 ||
[Analyze grammar]

himaśailasutā devī tvahaṃpūrvikayā tataḥ |
krameṇa buddhimānītā vidyāñcānalasairbudhaiḥ || 105 ||
[Analyze grammar]

krameṇa rūpasaubhāgyaprabodhairbhuvanatraye |
saṃpūrṇalakṣaṇā jātā himālayasutā tathā || 106 ||
[Analyze grammar]

etasminnaṃtare śakro nāradaṃ devasaṃmatam |
devarṣimatha sasmāra kāryasādhanatatparaḥ || 107 ||
[Analyze grammar]

sa tu śakrasya vijñāya kāṃkṣitaṃ bhagavāṃstadā |
ājagāma mudā yukto maheṃdrasya niveśanam || 108 ||
[Analyze grammar]

taṃ tu dṛṣṭvā sahasrākṣaḥ samutthāya mahāsanāt |
yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ || 109 ||
[Analyze grammar]

śakrapraṇihitāṃ pūjāṃ pratigṛhya yathāvidhi |
nāradaḥ kuśalaṃ devamapṛcchatpākaśāsanam || 110 ||
[Analyze grammar]

pṛṣṭe ca kuśale śakraḥ provāca vacanaṃ prabhuḥ |
iṃdra uvāca |
kuśalasyāṃkurastāvatsaṃvṛtto bhuvanatraye || 111 ||
[Analyze grammar]

tatphalodbhavasaṃpattau tvaṃ mayā vidito mune |
vetsyeva tatsamastaṃ tvaṃ tathāpi paricoditaḥ || 112 ||
[Analyze grammar]

nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane |
tadyathāśailajā devī yogaṃ yāyātpinākinā || 113 ||
[Analyze grammar]

śīghraṃ tathodyamaḥ sarvairasmatpakṣairvidhīyatām |
avagamyārthamakhilaṃ tata āmaṃtrya nāradaḥ || 114 ||
[Analyze grammar]

śīghraṃ jagāma bhagavānhimaśailaniketanam |
tatra dvāre sa vipreṃdraścitravetralatākule || 115 ||
[Analyze grammar]

vaṃdito himaśailena nirgatena puro muniḥ |
saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam || 116 ||
[Analyze grammar]

nivedite svayaṃ haime himaśailena vistṛte |
mahāsane munivaro niṣasādātuladyutiḥ || 117 ||
[Analyze grammar]

yathārhamarghyaṃ pādyaṃ ca śailastasmai nyavedayet |
muniḥ sa pratijagrāha tamarghyaṃ vidhivattadā || 118 ||
[Analyze grammar]

gṛhītārghammuniśreṣṭhamapṛcchatślakṣṇayā girā |
kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāṃbujaḥ || 119 ||
[Analyze grammar]

munirapyadrirājānamapṛcchatkuśalaṃ tadā |
nārada uvāca |
aho dharmocitaste'sti saṃniveśo mahāgire || 120 ||
[Analyze grammar]

pṛthutvaṃ manasā tulyaṃ kaṃdarāṇāṃ tavānagha |
gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate || 121 ||
[Analyze grammar]

prasannatā ca toyasya munibhyaścādhikā tava |
na lakṣayāmaḥ śailendra kutrāvinayitā sthitā || 122 ||
[Analyze grammar]

nānā tapobhirmunibhirjvalanārkasamaprabhaiḥ |
pāvanaiḥ pāvito nityaṃ tvaṃ kaṃdarasamāśrayaiḥ || 123 ||
[Analyze grammar]

avamatya vimānāni svargavāsavirāgiṇaḥ |
piturgṛhaivāsīnā devagaṃdharvakinnarāḥ || 124 ||
[Analyze grammar]

aho dhanyosi śailendra yasya te kaṃdaraṃ haraḥ |
adhyāste lokanātho hi rāmadhyānaparāyaṇaḥ || 125 ||
[Analyze grammar]

ityuktavati devarṣau nārade sādaraṃ girā |
himaśailasya mahiṣī menā munididṛkṣayā || 126 ||
[Analyze grammar]

anuyātā duhitrā tu svalpāliparicārikā |
lajjāpraṇayanamrāṅgī praviveśa niketanam || 127 ||
[Analyze grammar]

yatra sthito munivaraḥ śailena sahito vaśī |
taṃ dṛṣṭvā tejaso rāśiṃ muniṃ śailapriyā tadā || 128 ||
[Analyze grammar]

vavaṃde gūḍhavadanā pāṇipadmakṛtāñjali |
tāṃ vilokya mahābhāgāṃ devarṣiramitadyutiḥ || 129 ||
[Analyze grammar]

āśīrbhiramṛtodgārarūpābhistāṃ vyavarddhayat |
tato vismitacittā tu himavadgiriputrikā || 130 ||
[Analyze grammar]

ekṣiṣṭa nāradaṃ devī munimadbhutarūpiṇam |
ehi vatseti sāpyuktā ṝṣiṇā snigdhayā girā || 131 ||
[Analyze grammar]

kaṃṭhe gṛhītvā pitaramaṅke sā tu samāviśat |
uvāca mātā tāṃ devīmabhivaṃdaya putrike || 132 ||
[Analyze grammar]

bhagavaṃtaṃ tapodhanyaṃ patimāpsyasi saṃmatam |
ityuktā tu tato mātrā vastreṇa pihitānanā || 133 ||
[Analyze grammar]

kiṃcitkaṃpitamūrddhā tu vākyaṃ novāca kiṃcana |
tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā || 134 ||
[Analyze grammar]

vatse vaṃdaya devarṣiṃ tato dāsyāmi te śubham |
ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā || 135 ||
[Analyze grammar]

ityuktā sā tato vegādudgatya caraṇau tadā |
vavaṃde mūrdhni saṃdhāya pāṇipaṃkajakuḍmalam || 136 ||
[Analyze grammar]

kṛte tu vaṃdane tasyā mātā sakhimukhena tu |
codayāmāsa śanakaistasyāḥ saubhāgyadarśitām || 137 ||
[Analyze grammar]

śarīralakṣaṇānāṃ ca parijñānāya kautukāt |
strīsvabhāvātsvaduhituściṃtāṃ hṛdi samudvahan || 138 ||
[Analyze grammar]

jñātvā tadiṃgitaṃ śailo mahiṣyāhṛdayena tu |
anudīrṇākṛtirmene ramyametadupasthitam || 139 ||
[Analyze grammar]

coditaḥ śailamahiṣī sakhyā munivarastataḥ |
smitānano mahābhāgo vākyaṃ provāca nāradaḥ || 140 ||
[Analyze grammar]

na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitaḥ |
uttānahastā satataṃ caraṇairvyabhicāribhiḥ || 141 ||
[Analyze grammar]

succhāyāsyā bhaviṣyeyaṃ kimanyadbahu bhāṣyate |
śrutvaitatsaṃbhramāviṣṭo dhvastadhairyo himācalaḥ || 142 ||
[Analyze grammar]

nāradaṃ pratyuvācātha sāśrukaṃṭho mahāgiriḥ |
himavānuvāca |
saṃsārasyātidoṣasya durvijñeyā gatiryataḥ || 143 ||
[Analyze grammar]

sṛṣṭyā cāvaśyabhāvinyā kenāpyatiśayātmanā |
kartrā praṇītā maryādā sthitā saṃsāriṇāmiyam || 144 ||
[Analyze grammar]

yo jāyate hi yadbījājjanituḥ sorthasādhakaḥ |
janitā cāpi jātasya na kaściditi ca sphuṭam || 145 ||
[Analyze grammar]

svakarmaṇaiva jāyaṃte vivadhā bhūtajātayaḥ |
aṃḍajohyaṃḍajājjātaḥ punarjāyeta mānavaḥ || 146 ||
[Analyze grammar]

mānuṣopi sarīsṛpyāṃ mānuṣatvena jāyate |
tatrāpi jātau śreṣṭhāyāṃ dharmasyotkarṣaṇena tu || 147 ||
[Analyze grammar]

aputrajanmanaḥ śeṣāḥ prāṇinaḥ samavasthitāḥ |
manujāstatra sutarāṃ nayena sahadharmiṇaḥ || 148 ||
[Analyze grammar]

krameṇāśramasaṃprāptirbrahmacārivratādanu |
tasya karturniyogena saṃsāro yena vardhitaḥ || 149 ||
[Analyze grammar]

saṃsārasya hi notpattiḥ sarve syuryadi nirgṛhāḥ |
kartrā tu śāstreṣu sadā sutalābhaḥ praśaṃsitaḥ || 150 ||
[Analyze grammar]

prāṇināṃ mohanārthāya narakatrāṇakāraṇāt |
striyā virahitā sṛṣṭirjaṃtūnāṃ nopapadyate || 151 ||
[Analyze grammar]

strījātistu prakṛtyaiva kṛpaṇā dainyabhāginī |
śāstrālocanasāmarthyāddūṣitaṃ tāsu kartṛṇā || 152 ||
[Analyze grammar]

tasyāṃ noparibhāvajñā bhavedeti ca vedhasā |
śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalaṃ || 153 ||
[Analyze grammar]

daśaputrasamā kanyā yāpi syācchīlavarjitā |
vākyametatphalabhraṣṭaṃ puṃsāṃ glānikaraṃ phalaṃ || 154 ||
[Analyze grammar]

kanyā hi kṛpaṇā śocyā piturduḥkhavivarddhinī |
yāpi syātpūrṇasarvārthā patiputrasamanvitā || 155 ||
[Analyze grammar]

kiṃ punardurbhagā hīnā patiputradhanādibhiḥ |
tvaṃ coktavānsutā yā me śarīre doṣasaṃgraham || 156 ||
[Analyze grammar]

aho muhyāmi śuṣyāmi glāmi sīdāmi nārada |
ayuktamapi vaktavyamaprāpyamapi sāṃpratam || 157 ||
[Analyze grammar]

anugrahāya me chindhi duḥkhaṃ kanyāśrayaṃ mune |
paricchinnepyasaṃdigdhe manaḥ paribhavāśrayāt || 158 ||
[Analyze grammar]

tṛṣṇā muṣṇāti niṣṇātaṃ phalalobhāśrayātpunaḥ |
strīṇāṃ hi paramaṃ janma kulānāmubhayātmanām || 159 ||
[Analyze grammar]

ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam |
durlabhatvātsataḥ strīṇāṃ viguṇopi patiḥ kila || 160 ||
[Analyze grammar]

na prāpyate vinā puṇyaiḥ patirnāryāḥ kadācana |
yato nissādhano dharmaḥ pariṇāmotthitā ratiḥ || 161 ||
[Analyze grammar]

dhanaṃ jīvitaparyaṃtaṃ patyau nāryāḥ pratiṣṭhitam |
nirddhano durmukho mūrkhaḥ sarvalakṣaṇavarjitaḥ || 162 ||
[Analyze grammar]

daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi |
tvayā devarṣiṇā proktaṃ na jāto'syāḥ patiḥ kila || 163 ||
[Analyze grammar]

etaddaurbhāgyamatulamasaṃkhyaṃ ca durudvaham |
carācare bhūtasarge ciṃtā sā vyāpinī mune || 164 ||
[Analyze grammar]

sa na jāta iti śrutvā mamedaṃ vyākulaṃ manaḥ |
manuṣyadevajātīnāṃ śubhāśubhanivedakam || 165 ||
[Analyze grammar]

lakṣaṇaṃ hastapādābhyāṃ lakṣaṇaṃ vihitaṃ kila |
seyamuttānahasteti tvayoktā munipuṃgava || 166 ||
[Analyze grammar]

uttānahastatā proktā yācatāmeva nityakā |
śubhodayānāṃ dhanyānāṃ na kadācitprayacchatām || 167 ||
[Analyze grammar]

succhāyayāsyāścaraṇau tvayoktau vyabhicāriṇau |
tatrāpi śreyasī hyāśā mune na pratibhāti naḥ || 168 ||
[Analyze grammar]

śarīralakṣaṇāścānye pṛthakphalanivedinaḥ |
ityuktvā virate śaile mahāduḥkhavicāriṇi || 169 ||
[Analyze grammar]

smitapūrvamuvācedaṃ nārado devapūjitaḥ |
nārada uvāca |
harṣasthāne ca mahati tvayā duḥkhaṃ nirucyate || 170 ||
[Analyze grammar]

aparicchinnavākyārtho mohaṃ yāsi mahāgire |
imāṃ śṛṇu giraṃ matto rahasyapariniṣṭhitām || 171 ||
[Analyze grammar]

samāhito mahāśaila mayoktasya vicāraṇām |
na jātosyāḥ patirdevyā yanmayoktaṃ himācala || 172 ||
[Analyze grammar]

sa na jāto mahādevo bhūtabhavyabhavodbhavaḥ |
śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ || 173 ||
[Analyze grammar]

brahmarudrendramunayo garbhajanmajarārditāḥ |
tasya te parameśasya sarve krīḍanakā gire || 174 ||
[Analyze grammar]

brahmāṃḍatastadicchātaḥ saṃbhūto bhuvanaprabhuḥ |
ātmano na vināśosti sthāvarāṃtepi bhūdhara || 175 ||
[Analyze grammar]

saṃsāre jāyamānasya mriyamāṇasya dehinaḥ |
naśyate deha evātra nātmano nāśa ucyate || 176 ||
[Analyze grammar]

brahmādisthāvarāṃto'yaṃ saṃsāro yaḥ prakīrtitaḥ |
sa janmamṛtyuduḥkhārto hyaniśaṃ parivartate || 177 ||
[Analyze grammar]

mahādevo'calaḥsthāṇurna jāto janako'jaraḥ |
bhaviṣyati patiḥ so'syā jagannātho nirāmayaḥ || 178 ||
[Analyze grammar]

yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava |
śṛṇu tasyāpi vākyasya samyaktvena vicāraṇam || 179 ||
[Analyze grammar]

lakṣaṇaṃ daiviko hyaṃkaḥ śarīrāvayavāśrayaḥ |
sa cāyurdhanasaubhāgyapariṇāmaprakāśakaḥ || 180 ||
[Analyze grammar]

anaṃtasyāprameyasya saubhāgyasya tu bhūdhara |
naivāṃko lakṣaṇākāraḥ śarīre saṃvidhīyate || 181 ||
[Analyze grammar]

ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate |
yaccāhamuktavānasyā uttānakaratā sadā || 182 ||
[Analyze grammar]

uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu |
surāsuramunivrātavaradātrī bhaviṣyati || 183 ||
[Analyze grammar]

yacca proktaṃ mayā pādau succhāyau vyabhicāriṇau |
mattaḥ śṛṇu tvamasyāpi vyākhyoktiṃ śailasattama || 184 ||
[Analyze grammar]

caraṇau padmasaṃkāśau svacchāvasyā nakhojvalau |
surāsurāṇāṃ namatāṃ kirīṭamaṇikāṃtibhiḥ || 185 ||
[Analyze grammar]

vicitravarṇaiḥ paśyadbhiḥ succhāyau pratibiṃbitau |
eṣā bhāryā jagadbharturvṛṣāṃkasya mahīdhara || 186 ||
[Analyze grammar]

jananī sarvalokasya saṃbhūtābhūtabhāvinī |
śiveyaṃ pāvanāyaiva tvatkṣetre pāvanadyutiḥ || 187 ||
[Analyze grammar]

tadyathāśīghramevaiṣā yogaṃ yāyātpinākinaḥ |
tathā vidheyaṃ vidhivattvayā śaileṃdrasattama || 188 ||
[Analyze grammar]

astyatra hi mahatkāryaṃ devānāṃ himabhūdhara |
evaṃ śrutvā tu śaileṃdro nāradātsarvameva hi || 189 ||
[Analyze grammar]

svamātmānaṃ punarjātaṃ mene menāpatistadā |
uvāca cāpi saṃhṛṣṭo nāradaṃ tu himācalaḥ || 190 ||
[Analyze grammar]

dustarānnarakādghorāduddhṛtosmi tvayā vibho |
pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ || 191 ||
[Analyze grammar]

himācalosmi vikhyātastvayā munivarādhunā |
himācalācchataguṇāṃ prāpitosmi samunnatiṃ || 192 ||
[Analyze grammar]

ānaṃdādeva cāhāri hṛdayaṃ me mahāmune |
nādhyavasyati kṛtyānāṃ vibhāgapravicāraṇam || 193 ||
[Analyze grammar]

bhavadvidhānāṃ niyatamamoghaṃ darśanaṃ mune |
bhavadbhireva hi proktaṃ nivāsāyātmarūpiṇām || 194 ||
[Analyze grammar]

munīnāṃ devatānāṃ ca svayaṃ kartāsmi kalmaṣam |
tathāpi vastunyekasminnājñā me saṃpradīyatām || 195 ||
[Analyze grammar]

ityuktavati śaileṃdre sa tadā harṣanirbharaḥ |
uvāca nārado vākyaṃ kṛtaṃ sarvamiti prabho || 196 ||
[Analyze grammar]

surakārye sa evārthastavāpi sumahattaraḥ |
ityuktvā nāradaḥ śīghraṃ jagāma tridivaṃ tataḥ || 197 ||
[Analyze grammar]

sa gatvā devabhavanaṃ maheṃdraṃ saṃdadarśa ha |
tatonurūpe sa munirupaviṣṭo mahāsane || 198 ||
[Analyze grammar]

pṛṣṭaḥ śakreṇa provāca girijāsaṃśrayāṃ kathām |
nārada uvāca |
yanmahyamuktaṃ kartavyaṃ tanmayā kṛtameva hi || 199 ||
[Analyze grammar]

kiṃtu paṃcaśarasyeṣu gocaratvamapekṣitam |
ityukto devarājastu muninā kāryadarśinā || 200 ||
[Analyze grammar]

cūtāṃkurāstraṃ sasmāra bhagavānpākaśāsanaḥ |
sasmṛtastu tadā kṣipraṃ sahasrākṣeṇa dhīmatā || 201 ||
[Analyze grammar]

upatasthe ratiyutaḥ savilāso jhaṣadhvajaḥ |
prādurbhūtaṃ ca taṃ dṛṣṭvā śakraḥ provāca manmatham || 202 ||
[Analyze grammar]

śakra uvāca |
upadeśena bahunā kiṃ tvāṃ prati ratipriya |
manobhavosi tena tvaṃ vetsi bhūtamanogatam || 203 ||
[Analyze grammar]

tadyathānukramaṃ tu tvaṃ kuru nākasadāṃ priyam |
śaṃkaraṃ yojaya kṣipraṃ giriputryā manobhava || 204 ||
[Analyze grammar]

saṃyukto madhunānena gaccha ratyā sahāyavān |
ityukto madanastena śakreṇa svārthasiddhaye || 205 ||
[Analyze grammar]

provāca paṃcabāṇotha vākyaṃ bhītaḥ śatakratum |
kāma uvāca |
anayā deva sāmagryā munidānavabhīmayā || 206 ||
[Analyze grammar]

duḥsādhyaśśaṃkaro devaḥ kiṃ na vetsi jagatprabho |
tasya devasya vettha tvaṃ kāraṇaṃ padamavyayam || 207 ||
[Analyze grammar]

prāyaḥ prasāde kopepi sarvaṃ hi mahatāṃ mahat |
sarvopabhogasāraṃ hi saudaryaṃ svargasaṃbhavam || 208 ||
[Analyze grammar]

viśeṣaṃ kāṃkṣatāṃ śakra sāmānyādbhraṃśanaṃ phalāt |
śrutvaitadvacanaṃ śakrastamuvācāmarairyutaḥ || 209 ||
[Analyze grammar]

śakra uvāca |
vayaṃ pramāṇaṃ te tatra ratikāṃta na saṃśayaḥ |
saṃdaṃśena vinā śaktirayaskārasya neṣyate || 210 ||
[Analyze grammar]

kasyacicca kvaciddṛṣṭaṃ sāmarthyaṃ na tu sarvataḥ |
ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ || 211 ||
[Analyze grammar]

ratiyukto jagāmāśu prasthaṃ tuhinabhūbhṛtaḥ |
sa tu prāpyākarocciṃtāṃ kāryasyopāyapūrvikām || 212 ||
[Analyze grammar]

mahātmāno hi niṣkaṃpā manasteṣāṃ sudurjayam |
tadādāveva saṃkṣobhya netthaṃ tasya jayo bhavet || 213 ||
[Analyze grammar]

saṃsiddhiḥ prāyaśaścaiva pūrvaṃ saṃśodhya mānasam |
kathamevaṃvidhairbhāvairdveṣānugamanaṃ vinā || 214 ||
[Analyze grammar]

krodhaḥ krūratarātsaṃgādbhīṣaṇerṣyā mahāsakhī |
cāpalyānmūrdhni vidhvasta dhairyādhāramahābalā || 215 ||
[Analyze grammar]

tāmasya viniyokṣyāmi manaso vikṛtiṃ puraḥ |
pidhāya dhairyadvārāṇi saṃtoṣamapakṛṣya ca || 216 ||
[Analyze grammar]

avagaṃtuṃ hi māṃ tatra na kaścidiha paṃḍitaḥ |
vikalpamātrasaṃsthānaṃ virūpākṣamanobhavam || 217 ||
[Analyze grammar]

praviśyātha kriyāraṃbhī gaṃbhīrāvartadustaraḥ |
bhaviṣyāmi harasyāhaṃ tapaḥsthasya sthirātmanaḥ || 218 ||
[Analyze grammar]

iṃdriyagrāmamāvṛtya ramyasādhanasaṃvidhiḥ |
ciṃtayitveti madano bhūtabhartustadāśramam || 219 ||
[Analyze grammar]

jagāma jagatīsāraṃ saraladruma vedikam |
śāṃtasatvasamākīrṇamacalaṃ prāṇisaṃkulam || 220 ||
[Analyze grammar]

nānāpuṣpalatājālaṃ sānusaṃsthagaṇeśvaram |
nirvyagravṛṣabhodghuṣṭaṃ nīlaśādvalasānukam || 221 ||
[Analyze grammar]

tatrāpaśyattrinetrasya ramyaṃkaṃ ciddvitīyakam |
vīrakaṃ vīralokeśamīśānasadṛśadyutim || 222 ||
[Analyze grammar]

pakvaṃ kuṃkumakiṃjalkapuṃjapiṃgajaṭāsaṭam |
vetrapāṇitamavyagramugraṃ cābhadrabhūṣaṇam || 223 ||
[Analyze grammar]

tato nimīlitonnidra padmapatrāṃtalocanam |
prekṣamāṇamṛjusthānaṃ nāsāvaṃśāgragocaram || 224 ||
[Analyze grammar]

atīvaramyasiṃheṃdra carmalaṃbottarīyakam |
śravaṇāhiphaṇonmukta niśvāsānalapiṃgalaṃ || 225 ||
[Analyze grammar]

preṃkhatkapolaparyaṃta cuṃbilaṃbijaṭācayam |
kṛtavāsukiparyaṃta nābhimūlaniveśitam || 226 ||
[Analyze grammar]

brahmāṃjalisthanāsāgra nibaddhoragabhūṣaṇam |
dadarśa śaṃkaraṃ kāmaḥ kramaprāptāṃtikaḥ śanaiḥ || 227 ||
[Analyze grammar]

tato bhramarajhaṃkāramālaṃbya drumasānugam |
praviṣṭaḥ karṇaraṃdhreṇa bhavasya madano manaḥ || 228 ||
[Analyze grammar]

śaṃkarastamathākarṇya madhuraṃ madanāśrayam |
sasmāra dakṣatanayāṃ dayitāṃ raṃtumānasaḥ || 229 ||
[Analyze grammar]

tataḥ śivasya śanakaistirodhā yāti nirmalā |
samādhibhāvanā tasthau lakṣya pratyakṣarūpiṇī || 230 ||
[Analyze grammar]

tatastanmayatāṃ yātaḥ pratyūha pihitāśayaḥ |
viveśa vibudhādhīśo vikṛtiṃ madanātmikām || 231 ||
[Analyze grammar]

īṣatkrodhasamāviṣṭo dhairyamālaṃbya dhūrjaṭiḥ |
nirasyamadanaṃsthitvāyogamāyāsamāvṛtaḥ || 232 ||
[Analyze grammar]

sa tayā māyayāviṣṭo jajvāla madanastataḥ |
icchāśarīro durjñeyo doṣāvāso mahāśayaḥ || 233 ||
[Analyze grammar]

hṛdayānnirgataḥ sotha vāsanāvyasanātmakaḥ |
bahisthalaṃ samāsādya upatasthe jhaṣadhvajaḥ || 234 ||
[Analyze grammar]

anuyāto hi sāhyena mitreṇa madhunā saha |
sahakāratarordṛṣṭvā maṃdamārutanirdhutaṃ || 235 ||
[Analyze grammar]

stabakaṃ madano ramyaṃ haravakṣasi satvaraṃ |
mumoca mohanaṃ nāma mārgaṇaṃ makaradhvajaḥ || 236 ||
[Analyze grammar]

sa tasya hṛdaye śuddhe nāmaśālī mahāśaraḥ |
papāta paruṣaḥ prāṃśuḥ puṣpabāṇo vimohanaḥ || 237 ||
[Analyze grammar]

tataḥ karaṇasaṃdohe viddhe tu hṛdaye bhavaḥ |
babhūva bhūtapo kaṃpya dhairyopi madanonmukhaḥ || 238 ||
[Analyze grammar]

tataḥ prabhutvādbhāvānāmāveśaṃ svamapaśyata |
vākyaṃ bahu babhāṣetha pratyūhaprasavātmakaṃ || 239 ||
[Analyze grammar]

tataḥ kopānalodbhūta ghora huṃkārabhīṣaṇe |
babhūva vadane netraṃ tṛtīyamanalākulaṃ || 240 ||
[Analyze grammar]

rudrasya raudravapuṣo jagatsaṃhārabhairavam |
tadaṃtikasthe madane vyasphārayata dhūrjaṭiḥ || 241 ||
[Analyze grammar]

tannetravisphuliṃgena krośatāṃ nākavāsinām |
gamito bhasmatāṃ tūrṇaṃ kaṃdarpaḥ kāmadarpakaḥ || 242 ||
[Analyze grammar]

sa tu taṃ bhasmasātkṛtvā haranetrodbhavonalaḥ |
vyajṛṃbhata jagaddagdhuṃ jñātvā huṃkāraghasmaraṃ || 243 ||
[Analyze grammar]

tato bhavo jagaddhetorvyabhajajjātavedasam |
sahakāre madhau candre sumanaḥ ssvapareṣvapi || 244 ||
[Analyze grammar]

bhṛṃgeṣu kokilāsye ca vibhāgena smarānalaṃ |
sa bāhyābhyaṃtare viddho harotha smaramārgaṇaiḥ || 245 ||
[Analyze grammar]

bhāgeṣveteṣu saṃviṣṭaṃ vīkṣatī bahunāśanaṃ |
vibhaktaṃ lokasaṃkṣobhakaraṃ durvārajṛṃbhitaṃ || 246 ||
[Analyze grammar]

tatprāptisnehasaṃpūrṇakāmena hṛdaye kila |
jvalannaharniśaṃ bhīmo duḥkhasya vaśago'bhavat || 247 ||
[Analyze grammar]

vilokya harahuṃkāra jvālābhasmīkṛtaṃ smaraṃ |
vilalāpa ratiḥ krūraṃ baṃdhunā madhunā saha || 248 ||
[Analyze grammar]

tato vilapya bahuśo madhunā parisāṃtvitā |
jagāma śaraṇaṃ devamiṃdumaulitrilocanaṃ || 249 ||
[Analyze grammar]

bhṛṃgānuyātāṃ saṃgṛhya puṣpitāṃ sahakārajāṃ |
latāṃ patradrumacchannāṃ jātāṃ parabhṛtāṃ sakhīṃ || 250 ||
[Analyze grammar]

nibadhya tu jaṭājūṭaṃ kuṭilairalakai ratiḥ |
udvartya gātraṃ śubhreṇa hṛdyena smarabhasmanā || 251 ||
[Analyze grammar]

jānubhyāmavaniṃ gatvā provācenduvibhūṣaṇam |
ratiruvāca |
namaḥ śivāyāstu manomayāya jaganmayāyādbhutavartmane namaḥ || 252 ||
[Analyze grammar]

namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya |
namo bhavāyāstu bhavodbhavāya namostu te dhvastamanobhavāya || 253 ||
[Analyze grammar]

namostu māyāmadanāśrayāya namo nisargāmalabhūṣitāya |
namostvameyāya guṇāyanāya namostu siddhāya purātanāya || 254 ||
[Analyze grammar]

namaḥ śaraṇyāya namo guṇāya namostu te bhīmagaṇānugāya |
namostu nānābhuvanarddhikartre namostu bhaktābhimatapradāya || 255 ||
[Analyze grammar]

namotha karmaprasave namaḥ sadā anaṃtarūpāya sadaiva tubhyam |
asahyakopāya sadaiva tubhyaṃ śaśāṃkacihnāya namostu tubhyam || 256 ||
[Analyze grammar]

asīmalīlāparamastutāya vṛṣeṃdrayānāya purāṃtakāya |
namaḥ prasiddhāya mahauṣadhāya namostu nānāvidharūpakāya || 257 ||
[Analyze grammar]

namostu kālāya namaḥ kalāya namostu te kālakalātigāya |
carācarācāryavicāryavaryamācāryamutprekṣitabhūtasargaṃ || 258 ||
[Analyze grammar]

tvāmiṃdumauliśaraṇaṃ prapannā priyāptayehaṃ sahasā maheśaṃ |
prayaccha me kāmayaśaḥ samṛddhiṃ patiṃ vinā taṃ bhagavanna jīve || 259 ||
[Analyze grammar]

priyaḥ priyāyāḥ puruṣeśa nityastato paraḥ ko bhuvaneṣvihāsti |
prabhuḥ prabhāvī prabhavaḥ priyāṇāṃ pravīṇaparyāya parāparaṃ tapaḥ || 260 ||
[Analyze grammar]

tvameva nātho bhuvanasya goptāṃ dayālurunmūlitabhaktabhītiḥ |
itthaṃ stutaḥ śaṃkaraiṃdramaulirvṛṣākapirmanmathakāṃtayā tu || 261 ||
[Analyze grammar]

tutoṣa doṣākarakhaṃḍadhārī uvāca caināṃ madhuraṃ nirīkṣya |
śaṃkara uvāca |
bhaviṣyati ca kāmoyaṃ kāle kāṃte cirādatha || 262 ||
[Analyze grammar]

anaṃga iti lokeṣu sa vikhyātiṃ gamiṣyati |
ityuktā śirasā vaṃdya girīśaṃ kāmavallabhā || 263 ||
[Analyze grammar]

jagāmopavanaṃ cānyadratistuhina parvate |
ruroda cāpi bahuśo dīnā ramye sthale sthale || 264 ||
[Analyze grammar]

maraṇavyavasāyāpi nivṛttā ca śivājñayā |
atha nāradavākyena codito himabhūdharaḥ || 265 ||
[Analyze grammar]

kṛtābharaṇasaṃskārāṃ kṛtakautukamaṃgalāṃ |
svargapuṣpakṛtāpīḍāṃ śubhracīnāṃśukāṃbarām || 266 ||
[Analyze grammar]

sakhībhyāṃ saṃyutāṃ śailo gṛhītvā svasutāṃ tataḥ |
jagāma subhage yoge tadā saṃpūrṇamānasaḥ || 267 ||
[Analyze grammar]

sakānanānyupākramya vanānyupavanāni ca |
dadarśa rudatīṃ nārīmapratarkyāṃ mahaujasam || 268 ||
[Analyze grammar]

na rūpeṇedṛśī loke ramyeṣu vanasānuṣu |
kautukena parāmṛṣṭastāṃ dṛṣṭvā rudatīṃ giriḥ || 269 ||
[Analyze grammar]

upasṛpya tatastasyā nikaṭaṃ sopyapṛcchata |
himavānuvāca |
kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi || 270 ||
[Analyze grammar]

naitadalpamahaṃ manye kāraṇaṃ lokasuṃdari |
sā tasya vacanaṃ śrutvā uvāca madhunā saha || 271 ||
[Analyze grammar]

rudaṃtī śokavacanaṃ śvasaṃtī dainyavardhanaṃ |
ratiruvāca |
kāmasya dayitāṃ bhāryāṃ ratiṃ māṃ viddhi suvrata || 272 ||
[Analyze grammar]

girāvasmiṃśca bhagavāngiriśastapasi sthitaḥ |
tena pratyūharuṣṭena krodhādvisphārya locanaṃ || 273 ||
[Analyze grammar]

vimucyāgniśikhājvālāṃ kāmo bhasmāvaśeṣitaḥ |
ahaṃ tu śaraṇaṃ yātā taṃ devaṃ bhayavihvalā || 274 ||
[Analyze grammar]

stutavatyatha saṃtuṣṭastato māṃ giriśo'bravīt |
tuṣṭohaṃ kāmadayite kāmotpattirbhaviṣyati || 275 ||
[Analyze grammar]

tvatstutiṃ cāpyadhīyāno naro bhaktyā madāśrayaḥ |
lapsyate kāṃkṣitaṃ kāmaṃ nivartamaraṇādapi || 276 ||
[Analyze grammar]

pratīkṣamāṇā tadvākyamāśāveśavaśādahaṃ |
śarīraṃ parirakṣiṣye kiṃcitkālaṃ mahādyute || 277 ||
[Analyze grammar]

ityuktastu tayā ratyā śailaḥ saṃbhramabhīṣaṇaḥ |
pāṇāvādāya tanayāṃ gaṃtumaicchatsvakaṃ puraṃ || 278 ||
[Analyze grammar]

bhāvino'vaśyabhāvitvādbhavitrī bhūtabhāvinī |
lajjamānā sakhimukhairuvāca pitaraṃ giriṃ || 279 ||
[Analyze grammar]

śailaputryuvāca |
durbhagena śarīreṇa kiṃ mamānena kāraṇaṃ |
kathaṃ ca tāṃ daśāṃ prāptaśśaṅkaro me patirbhavet || 280 ||
[Analyze grammar]

tapobhiḥ prāpyatebhīṣṭaṃ nāsādhyaṃ tu tapasyataḥ |
durbhagatvaṃ vṛthā loke vihite sati sādhane || 281 ||
[Analyze grammar]

tapasi bhraṣṭasaṃdehā tataḥ svārthajigīṣayā |
evaṃ tapaḥ kariṣyehaṃ yāmītyuktavatīṃ sutām || 282 ||
[Analyze grammar]

uvāca vācā śaileṃdro gadgadasvaravarṇayā |
himavānuvāca |
umeti cāpalaṃ putri na kṣamaṃ tāvakaṃ vapuḥ || 283 ||
[Analyze grammar]

soḍhuṃ kleśānurūpasya tapasaḥ saumyadarśane |
bhāvīnyapi ca kāryāṇi padārthāni sadaiva tu || 284 ||
[Analyze grammar]

bhāvinorthā bhavaṃtyeva bahavo'nicchatopi hi |
tasmānna tapasā testi bāle kiṃcitprayojanam || 285 ||
[Analyze grammar]

bhavanaṃ caiva gacchāmi ciṃtayiṣyāmi tatra vai |
ityuktā tu yadā naiva gṛhamanveti śailajā || 286 ||
[Analyze grammar]

tatodriściṃtayāviṣṭaḥ svasutāṃ praśaśaṃsa ca |
tatoṃtarikṣe divyā ca vāgabhūdbhuvanatraye || 287 ||
[Analyze grammar]

umeti cāpalaṃ putri tvayoktā tanayā yataḥ |
umeti nāma tenāsyā bhuvaneṣu bhaviṣyati || 288 ||
[Analyze grammar]

siddhirmūrtimatī tveṣā sādhayiṣyati ciṃtitam |
iti śrutvā tu vacanaṃ sa tadākāśamaṃḍale || 289 ||
[Analyze grammar]

anujñāya sutāṃ śailo jagāmāśu svamaṃdiram |
pulastya uvāca |
śailajāpi yayau śailamagamyamapi daivataiḥ || 290 ||
[Analyze grammar]

sakhībhyāmanuyātā tu niyatā nagarājajā |
śṛṃgaṃ himavataḥ puṇyaṃ nānādhātuvibhūṣitam || 291 ||
[Analyze grammar]

divyapuṣpalatākīrṇaṃ bhramarodghuṣṭapādapam |
divyaprasravaṇopetaṃ manorathaśatojjvalam || 292 ||
[Analyze grammar]

nānāpakṣisamāyuktaṃ cakravākopaśobhitam |
jalajasthalajaiḥ puṇyaiḥ praphullairupaśobhitam || 293 ||
[Analyze grammar]

citrakaṃdarasaṃguhyaṃ divyagehasamanvitam |
vihaṃgasaṃghasaṃghuṣṭaṃ kalpapādapasaṃkaṭam || 294 ||
[Analyze grammar]

tatrāpaśyanmahāśākhaṃ śākhinaṃ haritacchadam |
sarvartukusumopetaṃ cakravākopaśobhitam || 295 ||
[Analyze grammar]

nānāpuṣpaśatākīrṇaṃ nānāvidhaphalānvitam |
tyaktaṃ sūryasya rucibhirbhinnasaṃhatapallavam || 296 ||
[Analyze grammar]

tatrāṃbarāṇi saṃtyajya bhūṣaṇāni ca śailajā |
saṃvītā valkalairdivyairdarbhanirmitamekhalā || 297 ||
[Analyze grammar]

triḥsnātā pāṭalāhārā babhūva śaradāṃ śatam |
śatamekena jīrṇena parṇenāvarttayattadā || 298 ||
[Analyze grammar]

nirāhārā śataṃ sābhūtsamānāṃ tapaso nidhiḥ |
tata udvejitāḥ sarve prāṇinastapasogninā || 299 ||
[Analyze grammar]

tataḥ sasmāra bhagavānmunīnsapta śatakratuḥ |
te samāgamya muditāḥ sarve samuditāstathā || 300 ||
[Analyze grammar]

pūjitāste maheṃdreṇa papracchustatprayojanam |
kimarthaṃ hi suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā || 301 ||
[Analyze grammar]

śakraḥ provāca śṛṇvaṃtu bhagavaṃtaḥ prayojanam |
himācale tapo ghoraṃ tapyate bhūdharātmajā || 302 ||
[Analyze grammar]

tasyābhimatayogena bhavaṃtaḥ kartumarhatha |
tapaḥ samāpanaṃ devyā jagadarthe tvarānvitāḥ || 303 ||
[Analyze grammar]

tathetyuktvā tataḥ śailaṃ siddhasaṃghātasevitam |
ūcurāgamya munayastāmatho madhurākṣaram || 304 ||
[Analyze grammar]

putri kaste vyavasitaḥ kāmaḥ kamalalocane |
tānuvāca tato devī sādaraṃ gauravānmunīn || 305 ||
[Analyze grammar]

devyuvāca |
tapasyaṃto mahābhāgāḥ prohya maunaṃ bhavādṛśāṃ |
vaṃdanāya niyuktā dhīryācayatyavikalpitam || 306 ||
[Analyze grammar]

suprasannamukhā yūyaṃ gṛhītvāsanamāditaḥ |
upaviṣṭāḥ śramaṃ muktvā tataḥ prakṣyatha māmanu || 307 ||
[Analyze grammar]

ityuktāste tataścakrustatrāsanaparigraham |
sā ca tānvidhivatpūrvaṃ pūjayitvā vidhānataḥ || 308 ||
[Analyze grammar]

uvācādityasaṃkāśānmunīnsaptaṝṣīnśanaiḥ |
tyaktvā vratātmakaṃ maunaṃ natvā ca vidhivanmunīn || 309 ||
[Analyze grammar]

bhagavaṃtopi maunāṃte tasyāḥ saptarṣayopyatha |
gauravādhāratāṃ prāptāṃ papracchustāṃ punastathā || 310 ||
[Analyze grammar]

sāpi gauravagarbheṇa manasā cāruhāsinī |
munīnsarvāṃstathālokya provāca prohya vāgyamam || 311 ||
[Analyze grammar]

bhagavaṃto vijānītha prāṇināṃ manasepsitam |
śarīrādibhiratyarthaṃ kadarthyaṃ te hi dehinaḥ || 312 ||
[Analyze grammar]

kecittu nipuṇāstatra ghaṭaṃte vividhodyamaiḥ |
upāyairdurlabhānbhāvānprāpnuvaṃti hyataṃdritāḥ || 313 ||
[Analyze grammar]

apare tu paricchidya nānākārānupakramān |
dehāṃtarārthaṃ sāraṃbhamāśrayaṃti hi tadvratam || 314 ||
[Analyze grammar]

mamatvākāśasaṃbhūtakusumasragvibhūṣitam |
viṃdhyaśṛṃgaṃ spraṣṭukāmo hastaḥ prasarate muhuḥ || 315 ||
[Analyze grammar]

ahaṃ kila bhavaṃ devaṃ patiṃ prāptuṃ samudyatā |
prakṛtyaiva durārādhyaṃ tapasyaṃtaṃ ca saṃprati || 316 ||
[Analyze grammar]

surāsurairanirṇītaṃ paramārthakriyāśrayaṃ |
sāṃprataṃ cāpi nirdagdho madano vītarāgiṇā || 317 ||
[Analyze grammar]

kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam |
ityuktā munayaste tu sthiratāṃ manasastataḥ || 318 ||
[Analyze grammar]

jñātumasyā vacaḥ procuḥ prakramātprakṛtārthakam |
munaya ūcuḥ |
dvividhantu sukhaṃ tāvatputri loke vibhāvyate || 319 ||
[Analyze grammar]

śarīrasyāsya saṃyogaścetasaścāpi nirvṛtiḥ |
prakṛtyā tu sa digvāsā bhīmo bhasmāsthibhūṣaṇaḥ || 320 ||
[Analyze grammar]

kapālī bhikṣuko nagno virūpākṣo'sthirakriyaḥ |
pramattonmattakākāro bībhatso kṛtasaṃgrahaḥ || 321 ||
[Analyze grammar]

patyā na tena cāstyartho mūrtānarthena kāṃkṣitaḥ |
yadi svasya śarīrasya sukhamicchasi śāśvatam || 322 ||
[Analyze grammar]

tatkathaṃ te mahādevādbhūtabhājo jugupsitāt |
sravannaravasāsāsthikapālakṛtabhūṣaṇāt || 323 ||
[Analyze grammar]

śvasadugrabhujaṃgendrakṛtabhūṣaṇabhūṣitāt |
śmaśānavāsino raudrapramathānugatādapi || 324 ||
[Analyze grammar]

surendramakuṭavrātanighṛṣṭacaraṇo'rihā |
harirasti jagaddhātā śrīkānto'nantamūrtimān || 325 ||
[Analyze grammar]

japyo yajñabhujāmasti tathendraḥ pākaśāsanaḥ |
devatānāṃ nidhiścāsti jvalanassarvakāmadhuk || 326 ||
[Analyze grammar]

vāyurasti jagaddhātā yaḥ prāṇassarvadehinām |
tathā vaiśravaṇo rājā sarvārthamahimā prabhuḥ || 327 ||
[Analyze grammar]

ebhya ekatamaṃ kasmānna tvaṃ saṃprāptumicchasi |
utānyasmādiha prāpyaṃ sukhaṃ te manase hitam || 328 ||
[Analyze grammar]

evametattathā putri prabhāvo lokasampadām |
asmindehe pare vāpi kalyāṇaprāptaye tava || 329 ||
[Analyze grammar]

piturevāsti te sarvaṃ surebhyo yanniveditam |
varasya prāptaye kleśassa cāpyatrāphalastaruḥ || 330 ||
[Analyze grammar]

prāyeṇa prārthito hyarthassamartho hyatidurlabhaḥ |
svasthānaviniyogitvātputri tatrāpi labhyate || 331 ||
[Analyze grammar]

ityuktavatsu kupitā munivaryeṣu śailajā |
uvāca krodharaktākṣī visphuraddaśanacchadā || 332 ||
[Analyze grammar]

devyuvāca |
asadgrahasya kā nītirvyasanasya kva yaṃtraṇā |
viparītārthaboddhāraḥ satpathe kena yojitāḥ || 333 ||
[Analyze grammar]

evaṃ māṃ vittha duṣprajñāmasthānāsadgrahapriyām |
na māṃ prativicārosti yadahaṃkāramāninī || 334 ||
[Analyze grammar]

prajāpatisamāḥ sarve bhavaṃtaḥ sarvadarśinaḥ |
na nūnaṃ vittha taṃ devaṃ śāśvataṃ jagataḥ prabhum || 335 ||
[Analyze grammar]

ajamīśānamavyaktamameyamahimodayam |
āstāṃ tatkarmasadbhāvaṃ saṃbodhaṃ tāvadāvṛtam || 336 ||
[Analyze grammar]

vidustaṃ na hari brahmamukhā api sureśvarāḥ |
yattasyavibhavaṃ svotthaṃ bhuvaneṣu vijṛṃbhitam || 337 ||
[Analyze grammar]

prakaṭaṃ sarvabhūtānāṃ tadapyatha na vittha kiṃ |
kasyaitadgaganaṃ mūrtiḥ kasyāgniḥ kasya mārutaḥ || 338 ||
[Analyze grammar]

kasya bhūḥ kasya varuṇaḥ kaścaṃdrārkavilocanaḥ |
kasyārcayaṃti lokeṣu liṃgaṃ bhaktyā surāsurāḥ || 339 ||
[Analyze grammar]

yacca brahmeśvarā devā viṣṇvindrādyā maharṣayaḥ |
prabhāvaṃ prabhavaṃ vāpi teṣāmapi na vittha kiṃ || 340 ||
[Analyze grammar]

aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ |
marīceḥ kaśyapaḥ putro hyaditirdakṣaputrikā || 341 ||
[Analyze grammar]

marīciścāpi dakṣaśca putrau tau brahmaṇaḥ kila |
brahmā hiraṇmayādaṃḍādeva siddhavibhūtikaḥ || 342 ||
[Analyze grammar]

kasya prādurabhūddhyānātprākṛtaḥ prākṛtāṃśakaḥ |
atha nārāyaṇenaiva svakīyecchā samāśrayāt || 343 ||
[Analyze grammar]

tatpreritaḥ prayātveṣa janma nārāyaṇātmakam |
sāpi karmaṇa evoktā preraṇāvivaśātmanām || 344 ||
[Analyze grammar]

yathonmādādi duṣṭasya matireva hi sābhavet |
iṣṭāneva padārthānvai viparītānhi manyate || 345 ||
[Analyze grammar]

lokasya vyavahāreṣu dṛṣṭeṣu hasate sadā |
dharmādharmaphalaprāptau viṣṇumeva nibodhata || 346 ||
[Analyze grammar]

vidadhvamitthaṃ munayo'sakṛcca me giraṃ girīśaśrutibhūmisannidhau |
utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ || 347 ||
[Analyze grammar]

te tāṃ śrutvā hi tāṃ ramyāṃ prakramātprakramakriyām |
vācaṃvācāṃ patiprakhyāḥ procuścasmitasuṃdarāḥ || 348 ||
[Analyze grammar]

munaya ūcuḥ |
jāte lokavidhāne tu satyaṃ tatkāryamuttamam |
prāyaḥ prāleyaśailasya śaṃkā tatkālarūpiṇaḥ || 349 ||
[Analyze grammar]

satyamutkaṃṭhitāḥ sarve ye ye kāryārthamudyatāḥ |
teṣāṃ tvaraṃte cetāṃsi kiṃtu nāmamahātmanām || 350 ||
[Analyze grammar]

lokayātrānugaṃtavyā viśeṣeṇa vivakṣitaiḥ |
yatastaddharmamedhaṃte tatprāmāṇyaṃ pare dhṛtāḥ || 351 ||
[Analyze grammar]

ityuktvā munayo jagmustvaritāstuhinācalam |
tatra te pūjitāstena himaśailena sādaram || 352 ||
[Analyze grammar]

ūcurmunivarāḥ prītāḥ svalpakaṃ tu tvarānvitāḥ |
munaya ūcuḥ |
devo duhitaraṃ sākṣātpinākī tava mārgate || 353 ||
[Analyze grammar]

tacchīghraṃ pāvayātmānamāhutyevānale hutam |
kāryaṃ hi tacca devānāṃ suciraṃ parivartate || 354 ||
[Analyze grammar]

jagaduddhāraṇāyaiṣa vidhātavyaḥ samudyamaḥ |
ityuktastu tadā śailo harṣāveśavaśānmunīn || 355 ||
[Analyze grammar]

asamarthobhavadvaktumuttaraṃ prārthayanniva |
tato menā munīnvaṃdya provāca snehaviklavā || 356 ||
[Analyze grammar]

duhitustānmunīṃścaiva vacanaṃ svayamarthavat |
menovāca |
yadarthaṃ duhiturjanma cecchaṃtyapi mahāphalaṃ || 357 ||
[Analyze grammar]

tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam |
kulajanmavayorūpavibhutvaissahitopi yaḥ || 358 ||
[Analyze grammar]

varastasyāpi nāhūya sutā deyā hyayācataḥ |
digvāsā jaṭilaḥ śūlī dagdhakāmopi kāmadaḥ || 359 ||
[Analyze grammar]

sa tu matsutayā ghoraḥ kathaṃ nāma upāsyate |
munaya ūcuḥ |
aiśvaryamavagacchasva śaṃkarasya surāsurāḥ || 360 ||
[Analyze grammar]

ārādhyamānapādābja yugalāśca sunirvṛtāḥ |
yasyopayogi yadrūpaṃ tena tatprārthyate ciram || 361 ||
[Analyze grammar]

ghoraṃ tapasyate bālā tena rūpeṇa nirvṛtā |
yatsā vratāni divyāni nayiṣyati samāpanam || 362 ||
[Analyze grammar]

tadatrāvahitā tāvadasmāsveva bhaviṣyati |
ityuktvā giriṇā sārddhaṃ yayuryatrāsti śailajā || 363 ||
[Analyze grammar]

jitārkajvalanajvālā tapastejomayīhyumā |
proktā sā munibhiḥ snigdhaṃ māninyāha vacorthavat || 364 ||
[Analyze grammar]

nāhaṃ kṣudrātkilecchāmi ṝte śarvātpinākinaḥ |
sthitaṃ ca tāratamyena prāṇināṃ paramarddhidaṃ || 365 ||
[Analyze grammar]

dhīrataiśvaryakāryāṇi pramāṇamatulaṃ mahat |
yasmānna kiṃcidaparaṃ yacca yasmātpravartate || 366 ||
[Analyze grammar]

yasyaiśvaryamanādyaṃtaṃ tamahaṃ śaraṇaṃ gatā |
samaḥ savyavasāyaśca dīrgheṇa viparītakaḥ || 367 ||
[Analyze grammar]

evaṃ niśamya te vācaṃ devyā munivarāstadā |
ānaṃdāśruparītākṣāḥ sasvajustāṃ tapasvinīṃ || 368 ||
[Analyze grammar]

ūcuśca paramaprītāḥ śailajāṃ madhuraṃ vacaḥ |
ṝṣaya ūcuḥ |
atyadbhutamaho putri jñānamūrtirivāmalā || 369 ||
[Analyze grammar]

prasādayasi no bhāvaṃ bhavabhāvapratiśrayāt |
nanu vidmo vayaṃ tasya devasyaiśvaryamadbhutam || 370 ||
[Analyze grammar]

tvanniścayasya dṛḍhatāṃ vettuṃ vayamihāgatāḥ |
acirādeva tanvaṃgi kāmastveṣa bhaviṣyati || 371 ||
[Analyze grammar]

ādityassa prabho yāti ratnebhyaḥ kā dyutiḥ pṛthak |
ko'rtho varṇānsvakāṃstyaktvā tathā tvaṃ giriśaṃ vinā || 372 ||
[Analyze grammar]

yāmo nekābhyupāyena tamabhyarthayituṃ vayam |
asmākamapi caiṣorthaḥ sutarāṃ hṛdi vartate || 373 ||
[Analyze grammar]

atastvameva sā buddhiryato nītistvameva hi |
ato niḥsaṃśayaṃ kāryaṃ śaṃkaropi vidhāsyati || 374 ||
[Analyze grammar]

ityuktvā pūjitāssarve munayo girikanyayā |
prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat || 375 ||
[Analyze grammar]

gaṃgāṃbhaḥ plāvitātmānaḥ piṃgābaddhajaṭāsaṭāḥ |
bhṛṃgānuyātapāṇistha maṃdārakusumasrajaḥ || 376 ||
[Analyze grammar]

saṃprāpya tu gireḥ prasthaṃ dadṛśuḥ śaṃkarāśramam |
praśāṃtāśeṣasatvaughaṃ paryastimitakānanam || 377 ||
[Analyze grammar]

niḥśabdakṣobhasalila prayātaṃ sarvato diśam |
tatrāpaśyaṃstatodvāri vīrakaṃ vetrapāṇinam || 378 ||
[Analyze grammar]

tamete munayaḥ pūjyā vinītāḥ kāryagauravāt |
ūcurmadhurabhāṣābhiste vācaṃ vāgmināṃ varāḥ || 379 ||
[Analyze grammar]

draṣṭuṃ vayamihāyātāḥ śaṃkaraṃ guṇanāyakaṃ |
trilocanaṃ vijānīhi surakāryapracoditāḥ || 380 ||
[Analyze grammar]

tvameva no gatistatra yathākālānatikramaḥ |
syātprārthanaiṣā prāyeṇa pratīhāramayī prabho || 381 ||
[Analyze grammar]

ityukto munibhiḥ sotha gauravāttānuvāca ha |
savanasyāparāṃ saṃdhyāṃ kartuṃ maṃdākinīṃ gataḥ || 382 ||
[Analyze grammar]

kṣaṇena bhāvitā viprāstato drakṣyatha śūlinam |
ityuktā munayastasthuryatnātkāryavicakṣaṇāḥ || 383 ||
[Analyze grammar]

gaṃbhīrāṃbudharaṃ prāvṛṭtṛṣitāścātakā yathā |
tathā kṣaṇena niṣpanna samācārakriyāvidhim || 384 ||
[Analyze grammar]

vīrāsanakṛtoddeśaṃ mṛgacarmaniyāmitam |
tato vinīto jānubhyāmavalaṃbya mahīṃ mudā || 385 ||
[Analyze grammar]

uvāca vīrako devaṃ praṇayaikasamāśrayam |
saṃprāptā munayaḥ sapta draṣṭuṃ tvāṃ dīptatejasaṃ || 386 ||
[Analyze grammar]

vibho samādiśa draṣṭuṃ tato dhyānamihārhasi |
ityukto dhūrjaṭistena vīrakeṇa mahātmanā || 387 ||
[Analyze grammar]

bhrūbhaṃgasaṃjñayā teṣāṃ praveśājñāṃ dadau tadā |
mūrddhakaṃpena tānsapta vīrakopi mahāmunīn || 388 ||
[Analyze grammar]

ājuhāva vidūrasthāndarśanāya pinākinaḥ |
tvarābaddhajaṭāste ca laṃbakṛṣṇānijāṃbarāḥ || 389 ||
[Analyze grammar]

viviśurvedikāṃ divyāṃ girīśasya vibhostataḥ |
baddhapāṇipuṭā kṣipta nākapuṣpottkarāstataḥ || 390 ||
[Analyze grammar]

pinākipādayugalaṃ vaṃdya nākanivāsinaḥ |
tataḥ snigdhekṣitāḥ saṃto munayaḥ śūlapāṇinā || 391 ||
[Analyze grammar]

girīśaṃ te tato dṛṣṭvā te samaṃ tuṣṭavurmudā || 392 ||
[Analyze grammar]

munaya ūcuḥ |
aho kṛtārthā vayameva sāṃprataṃ sureśvarairvaṃditapādapallavam |
vilokayāmo guṇagauravarddhibhiḥ samādiśeḥ kāryamaśeṣarakṣaṇam || 393 ||
[Analyze grammar]

tataḥ prahasya sarvajña uvāca munisattamān |
bhavatāṃ yaddhṛdigataṃ kāryaṃ tatkurutādhunā || 394 ||
[Analyze grammar]

ityuktā munayastūrṇaṃ yayuryatra ca śailajā |
babhāṣire vibhāgajñā girijāṃ girigahvare |
ramyaṃ priyamanohāri mārūpaṃ tapasādaha || 395 ||
[Analyze grammar]

prītaste śaṃkaraḥ pāṇimeṣa pratigrahīṣyati |
vayamarthitavaṃtaste pitaraṃ pūrvamāgatāḥ || 396 ||
[Analyze grammar]

pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamaṃdiraṃ |
ityuktā tapasaḥ satyaṃ phalamastīti ciṃtya sā || 397 ||
[Analyze grammar]

tvaramāṇā yayau veśma piturdivyaṃ suśobhitaṃ |
sā tatra rajanīṃ mene varṣāyutasamāṃ satī || 398 ||
[Analyze grammar]

haradarśanasaṃjāta samutkaṃṭhā himādrijā |
tato muhūrtte brāhme tu tasyāścakruḥ suhṛtkriyāṃ || 399 ||
[Analyze grammar]

nānāmaṃgalasaṃdohānyathāvatkramapūrvakam |
divyamaṃgalasaṃyogānmaṃdire bahumaṃgale || 400 ||
[Analyze grammar]

upāsata giriṃ mūrttā ṝtavaḥ sarvakāmikāḥ |
vāyavaḥ sukhadāścāsansaṃmārjanavidhau gireḥ || 401 ||
[Analyze grammar]

harmyeṣu śrīḥ svayaṃ devī kṛtanānā prasādhanā |
kāṃtiḥ sarveṣu bhāveṣu ṝddhiśca bharaṇākulā || 402 ||
[Analyze grammar]

ciṃtāmaṇiprabhṛtayo ratnāśśailaṃ samaṃtataḥ |
upatasthurlatāścāpi kalpakādyā mahādrumāḥ || 403 ||
[Analyze grammar]

oṣadhyo mūrtimatyaśca divyauṣadhisamanvitāḥ |
rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ || 404 ||
[Analyze grammar]

kiṃkarāstasya śailasya vyagrāścāśramavartinaḥ |
nadyaḥ samudrā nikhilāḥ sthāvaraṃ jaṃgamaṃ ca yat || 405 ||
[Analyze grammar]

te sarve himaśailasya mahimānamavarddhayan |
abhavanmunayo nāgā yakṣā gaṃdharvakinnarāḥ || 406 ||
[Analyze grammar]

śaṃkarasyāpi vibudhā gaṃdhamādanaparvate |
sajjamaṃḍanasaṃbhārāstasthurnirmala mūrttayaḥ || 407 ||
[Analyze grammar]

śarvasyātha jaṭājūṭe caṃdrakhaṃḍaṃ pitāmahaḥ |
babaṃdha praṇayodāra visphāritavilocanaḥ || 408 ||
[Analyze grammar]

kapālamālāṃ vipulāṃ cāmuṃḍā mūrdhni badhnatī |
uvāca giriśaṃ kālī putraṃ janaya śaṃkara || 409 ||
[Analyze grammar]

yo daityeṃdrakulaṃ hatvā māṃ raktaistarpayiṣyati |
śaurirvataṃsikāratnaṃ kaṃṭhābharaṇamujvalam || 410 ||
[Analyze grammar]

bhujaṃgābharaṇaṃ gṛhya sajjaśśaṃbhoḥ puro'bhavat |
śakro gajājinaṃ tasya vasābhyaktāgrapallavam || 411 ||
[Analyze grammar]

dadhre sarabhasaṃ svidyadvistīrṇa mukhapaṃkajam |
vāyavaśca vavustīkṣṇāstīkṣṇaṃ himagiriprabham || 412 ||
[Analyze grammar]

vṛṣaṃ vibhūṣayāmāsurharayānaṃ manojavam |
virejurnayanāntasthāḥ śaṃbhoḥ sūryānaleṃdavaḥ || 413 ||
[Analyze grammar]

svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ |
citābhasmasamādhatta kapāle rajataprabham || 414 ||
[Analyze grammar]

manujāsthimayīṃ mālāṃ nibaṃbaṃdha ca pāṇinā |
pretādhipaḥ pure dūre sabhayaḥ samavartata || 415 ||
[Analyze grammar]

nānākāramahāratnabhūṣaṇaṃ dhanadāhṛtam |
vihāyodīptasarpeṃdra kaṭakena svapāṇinā || 416 ||
[Analyze grammar]

karṇottaṃsaṃ cakāreśo hyamalaṃ takṣakaṃ svayam |
niṣpannābharaṇaṃ caiva prasādhyeśaṃ prasādhanaiḥ || 417 ||
[Analyze grammar]

tatrāpyeṣā niyamato hyabhavanvyagramūrtayaḥ |
mumocābhinavānsarvaramyaśālirasauṣadhīn || 418 ||
[Analyze grammar]

vyagrā tu pṛthivī devī sarvabhāvātmanoramā |
gṛhītvā varuṇaḥ sākṣādratnāḍhyābharaṇāni ca || 419 ||
[Analyze grammar]

puṣpāṇi ca vicitrāṇi nānāratnamayāni tu |
tasthau sābharaṇo devaḥ sarvajñaḥ sarvadehinām || 420 ||
[Analyze grammar]

jvalanaścāpi divyāni haimānyābharaṇāni ca |
jātarūpapavitrāṇi prayataḥ samupasthitaḥ || 421 ||
[Analyze grammar]

vāyurvavau ca surabhiḥ sukhasaṃsparśano vibhum |
chatraṃ caṃdrakaroddāmaṃ hāsitaṃ ca śatakratuḥ || 422 ||
[Analyze grammar]

jagrāha muditaḥ śrīmānbāhubhirvajrabhūṣaṇaḥ |
jagurgaṃdharvamukhyāśca nanṛtuścāpsarogaṇāḥ || 423 ||
[Analyze grammar]

vādayaṃtotimadhuraṃ jagurgaṃdharvakinnarāḥ |
muhūrtādṛtavastatra jaguśca nanṛtuśca vai || 424 ||
[Analyze grammar]

capalāśca gaṇāstasthurloḍayaṃto himācalam |
upaviṣṭaḥ kramāddhātā viśvakṛdbhaganetrahā || 425 ||
[Analyze grammar]

cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathoditam |
dattārghyo girirājena suravṛṃdairvinoditaḥ || 426 ||
[Analyze grammar]

avasattāṃ kṣapāṃ tatra patnyā saha purāṃtakaḥ |
tato gaṃdharvagītena nṛtyenāpsarasāmapi || 427 ||
[Analyze grammar]

stutibhirdevadaityānāṃ vibuddho vibudhādhipaḥ |
āmaṃtrya himaśaileṃdraṃ prabhāte jāyayā saha || 428 ||
[Analyze grammar]

jagāma maṃdaragiriṃ vāyuvegena śṛṃgiṇā |
tato gate bhagavati nīlalohite sahomayā ratimanubhūtabhūdharaḥ || 429 ||
[Analyze grammar]

sabāṃdhavo bhavati hi kasya no mano viśṛṃkhalaṃ jagati hi kanyakā pituḥ |
purodyāneṣu ramyeṣu vivikteṣu vaneṣu ca || 430 ||
[Analyze grammar]

suraktahṛdayo devyā vijahāra bhagākṣihā |
tato bahutithe kāle putranāmnā gireḥ sutā || 431 ||
[Analyze grammar]

sakhībhiḥ sahitā krīḍāṃ cakre kṛtrima putrakaiḥ |
kadācidgaṃdhatailena gātramabhyajya śailajā || 432 ||
[Analyze grammar]

cūrṇairudvartayāmāsa malenāpūritāṃ tanum |
tadudvarttanakaṃ gṛhya naraṃ cakre gajānanam || 433 ||
[Analyze grammar]

puruṣaṃ krīḍatī devī taccāpyakṣipadaṃbhasi |
jāhnavyā śivayā sakhyā tataḥ sobhūdbṛhattanuḥ || 434 ||
[Analyze grammar]

kāyenātiviśālena jagadāpūrayattadā |
putretyuvāca taṃ devī putretyūce ca jāhnavī || 435 ||
[Analyze grammar]

gāṃgeya iti devaistu pūjito'bhūdgajānanaḥ |
vināyakādhipatyaṃ ca dadāvasya pitāmahaḥ || 436 ||
[Analyze grammar]

punaḥ sā krīḍatī cakre taruṃ ca varavarṇinī |
manojñamaṃkuraṃ rūḍhamaśokasya śubhānanā || 437 ||
[Analyze grammar]

varddhayāmāsa taṃ cāpi kṛtasaṃskāramaṃgalam |
bṛhaspatimukhairviprairdivaspatipurohitaiḥ || 438 ||
[Analyze grammar]

tato devaiḥ samunibhiḥ proktā devī tvidaṃ vacaḥ |
adhunā darśite mārge maryādāṃ kartumarhasi || 439 ||
[Analyze grammar]

phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ |
ityuktā harṣapūrṇāṃgī provācātiśubhāṃ giraṃ || 440 ||
[Analyze grammar]

ekaṃ nirudake grāme yaḥ kūpaṃ kārayedbudhaḥ |
biṃdaubiṃdau ca toyasya sa vasedvatsaraṃ divi || 441 ||
[Analyze grammar]

daśakūpasamāvāpī daśavāpīsamo hradaḥ |
daśahradasamā kanyā daśakanyāsamo drumaḥ || 442 ||
[Analyze grammar]

eṣā vai śubha maryādā niyatā lokabhāvinī |
ityuktāstu tato viprā bṛhaspatipurogamāḥ || 443 ||
[Analyze grammar]

jagmuḥ svamaṃdirāṇyeva bhavānīṃ vaṃdya mātaraṃ |
gateṣu teṣu devopi śaṃkaraḥ parvatātmajāṃ || 444 ||
[Analyze grammar]

pāṇinālambyamānena na svamāvāsamagacchata |
cittaprasādajananaṃ prāsādāṭṭālagopuraṃ || 445 ||
[Analyze grammar]

laṃbamauktikadāmānaṃ mālikākulavedikaṃ |
sunaddhakaladhautaṃ ca krīḍāgṛhamanogataṃ || 446 ||
[Analyze grammar]

prakīrṇakusumāmoda mattālikulakūjitam |
kinnarodgītasaṃgīta gṛhāṃtaritabhittikam || 447 ||
[Analyze grammar]

sugaṃdhidhūpasaṃghātaṃ manaḥprāpyamalakṣitaṃ |
krīḍāmayūranārībhirabhito rabhasārpitaṃ || 448 ||
[Analyze grammar]

haṃsasaṃghātasaṃdiṣṭa sphaṭikastabhaṃtoraṇaṃ |
anāvilamasaṃbhrāṃtyā bahuśaḥ kinnarākulaṃ || 449 ||
[Analyze grammar]

śukairyatrābhidṛśyaṃte padmarāgavinirmitāḥ |
bhittayo jātisaṃbhrāṃtyā pratibiṃbitamauktikāḥ || 450 ||
[Analyze grammar]

tatrākṣaiḥ priyayā devo vihartumupacakrame |
svacheṃdranīlabhūbhāge krīḍaṃtau yatra saṃsthitau || 451 ||
[Analyze grammar]

vapuḥ sahāyatāṃ prāptau vinodarasanirvṛtau |
evaṃ prakrīḍatostatra devīśaṃkarayostadā || 452 ||
[Analyze grammar]

prādurbhūto mahāśabdaḥ patitāṃbaragocaraḥ |
tacchrutvā kautukāddevī kimetaditi śaṃkaram || 453 ||
[Analyze grammar]

paryapṛcchatsuravaraṃ haraṃ vismitapūrvakaṃ |
uvāca devo naitatte dṛṣṭapūrvaṃ śucismite || 454 ||
[Analyze grammar]

ete gaṇeśāḥ krīḍaṃte śailesminmatpriyāḥ sadā |
tapasā brahmacaryeṇa nāmabhiḥ kṣetrasevanaiḥ || 455 ||
[Analyze grammar]

yairahaṃ toṣitaḥ pūrvaṃ ta ete manujottamāḥ |
matsamīpamanuprāptā mama hṛdyāḥ śubhānane || 456 ||
[Analyze grammar]

kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ |
karmabhirvismayaṃ teṣāṃ prayāmi balaśālinām || 457 ||
[Analyze grammar]

sāmarasyāsya jagataḥ sṛṣṭisaṃharaṇakṣamāḥ |
brahmacandreṃdra gaṃdharvaissakinnaramahoragaiḥ || 458 ||
[Analyze grammar]

vivarjitopyahaṃ nityaṃ naibhirvirahito rame |
hṛdyā me cārusarvāṅgi ta ete krīḍitā girau || 459 ||
[Analyze grammar]

ityuktā tu tadā devī tyaktvā taṃ vismayākulā |
gavākṣāṃtaramāsādya prekṣate cakitānanā || 460 ||
[Analyze grammar]

yāvaṃtaste kṛśā dīrghā hrasvāḥ sthūlā mahodarāḥ |
vyāghrebhavadanāḥ kecitkecinmeṣājarūpiṇaḥ || 461 ||
[Analyze grammar]

anekaprāṇirūpāśca jvālāsyāḥ kṛṣṇapiṃgalāḥ |
saumyā bhīmāḥ smitamukhāḥ kṛṣṇapiṃgajaṭāssadā || 462 ||
[Analyze grammar]

nānāvihaṃgavadanā nānāvidhasurānanāḥ |
kauśeyacarmavasanā nagnāścānyo virūpiṇaḥ || 463 ||
[Analyze grammar]

gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ |
bahupādā bahubhujā divyanānāstrapāṇayaḥ || 464 ||
[Analyze grammar]

anekakusumāpīḍā nānāvyākulabhīṣaṇāḥ |
kṛtanānāyudhadharā nānākavacabhūṣaṇāḥ || 465 ||
[Analyze grammar]

vicitravāhanārūḍhā divyarūpā viyaccarāḥ |
vīṇāvādyaravodghuṣṭā nānāsthānakanartakāḥ || 466 ||
[Analyze grammar]

gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram |
devyuvāca |
gaṇeśāḥ katisaṃkhyātāḥ kiṃnāmānaḥ kimātmakāḥ || 467 ||
[Analyze grammar]

ekaikaśo mama brūhi niṣṭhitā ye pṛthakpṛthak |
śaṃkara uvāca |
koṭikoṭiśca saṃkhyātā nānāvikhyātapauruṣāḥ || 468 ||
[Analyze grammar]

jagadāpūritaṃ sarvamebhirbhīmairmahābalaiḥ |
siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu || 469 ||
[Analyze grammar]

dānavānāṃ śarīreṣu bāleṣūnmattakeṣu ca |
ete viśaṃti muditā nānāhāravihāriṇaḥ || 470 ||
[Analyze grammar]

ūṣmapāḥ phenapāścaiva dhūmapā madhupāyinaḥ |
medāhārārudhirapāssarvabhakṣā hyabhojanāḥ || 471 ||
[Analyze grammar]

devādāstāpasāhārā nānāvādyaratipriyāḥ |
na hi vaktumanaṃtatvācchakyante hi gaṇāḥ pṛthak || 472 ||
[Analyze grammar]

devyuvāca |
nāgatvaguttarāsaṃgaḥ śuddhāṃgo muṃjamekhalī |
manaḥśilena kalkena capalo raṃjitānanaḥ || 473 ||
[Analyze grammar]

bhṛṃgadaṣṭotpalānāṃ ca sragdāmā madhurākṛtiḥ |
pāṣāṇaśakalottāna kāṃsyatālapravartakaḥ || 474 ||
[Analyze grammar]

asau gaṇeśvaro deva kiṃnāmā kinnarānugaḥ |
ya eṣa gaṇagīteṣu dattakarṇo muhurmuhuḥ || 475 ||
[Analyze grammar]

śarva uvāca |
sa eṣa vīrako devi sadā me hṛdayapriyaḥ |
nānāścaryaguṇādhāro gaṇeśvara gaṇārcitaḥ || 476 ||
[Analyze grammar]

devyuvāca |
īdṛśasya sutasyāsti mamotkaṃṭhā purāṃtaka |
kadāhamīdṛśaṃ putraṃ drakṣyāmyānaṃdadāyakaṃ || 477 ||
[Analyze grammar]

śarva uvāca |
eṣa eva sutastestu nayanānaṃdakārakaḥ |
tvayā mātrā kṛtārtho hi vīrakopi sumadhyame || 478 ||
[Analyze grammar]

ityuktvā preṣayāmāsa vijayāṃ harṣaṇotsukāṃ |
vīrakānayanāyāśu duhitā bhūbhṛtaḥ sakhīṃ || 479 ||
[Analyze grammar]

sāvaruhya tvarāyuktā prāsādādaṃbaraspṛśaḥ |
gaṇapaṃ gaṇamadhyasthaṃ sūryakoṭipravartanam || 480 ||
[Analyze grammar]

vijayovāca |
ehi vīraka cāpalyāttvayā devī pratoṣitā |
tvāmāhvayati cetyuktastyaktvā pāṣāṇakhaṃḍakam || 481 ||
[Analyze grammar]

devyāḥ sapīpamāgacchadvijayānugataḥ śanaiḥ |
prāsādaśikharotphullaraktāṃbujanibha dyutiḥ || 482 ||
[Analyze grammar]

taṃ dṛṣṭvā prasthitānalpasvādukṣīrapayodharā |
girijovāca |
piba kṣīramidaṃ vatsa srutaṃ piba yathecchakam || 483 ||
[Analyze grammar]

uvāca devī sasnehaṃ girā madhuravarṇayā |
ehi sadyo hi jātosi me putrako devadevena dattodhunā vīraka || 484 ||
[Analyze grammar]

uktavatyaṃkaādhāya paryaṣvajattaṃ kapole cucuṃbāgarāṇnaṃdinī |
mūrdhnyupāghrāya saṃmārjya gātrāṇi cābhūṣayāmāsa divyaiḥ svayaṃbhūṣaṇaiḥ || 485 ||
[Analyze grammar]

kiṃkiṇīmekhalānūpuraiḥ sanmaṇiprotakeyūrahārairamūlyairguṇaiḥ |
komalaiḥ pallavaiścitritaścārubhirmaṃgalaiḥ kaṃkaṇairdivyamaṃtrodbhavaiḥ || 486 ||
[Analyze grammar]

tasya śuddhaistatobhūribhiścākaronmiśrasiddhārthakairaṅgarakṣāvidhiṃ |
evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṃgojjvalaiḥ || 487 ||
[Analyze grammar]

vatsavatsādhunā krīḍa sārddhaṃ gaṇairapramatto vraja śvabhravarjaṃ śanaiḥ |
vyālamālākulāḥ śailasānudrumādaṃtibhirbhagnaśākhāḥ paraṃ bhaṃginaḥ || 488 ||
[Analyze grammar]

jāhnavīmaṃḍalakṣubdhatoyākulaṃ mā viśethā bahuvyāghrajuṣṭe vane |
vatsa saṃkhyeṣu durgeṣu yadvīraka putra bhāvāyatāṃ svacchacitto janaḥ || 489 ||
[Analyze grammar]

prārthitaṃ bhavyamāyātibhāvinyasau bhāvyatāṃ sopi nirvartyasarvairguṇaiḥ |
evamukto'nayā vīrako mātaraṃ sasmayannāha līlāvaśāviṣṭadhīḥ || 490 ||
[Analyze grammar]

eṣa mātrā svayaṃ me kṛtaḥ kaṃkaṇaḥ patrakaścitritaḥ pāṭalairbiṃdubhiḥ |
cārupuṣpairiyaṃ mālatībhiḥ kṛtāmālikā me śirasyāhitā komalā || 491 ||
[Analyze grammar]

toṣayāmīśvarīmityayaṃ satvaraṃ ciṃtayitvā vrajadbāhyataḥ krīḍanam |
svairgaṇaiḥ saṃyuto vīrako harṣito dakṣiṇātpaścimaṃ paścimāduttaram || 492 ||
[Analyze grammar]

uttarātpūrvamabhyetya sakhyāyutā prekṣate taṃ gavākṣāṃtarādvīrakaṃ |
śailaputrī bahiḥ krīḍitāraṃ jagatsnehataḥ putralubdhāyatassotra kaḥ || 493 ||
[Analyze grammar]

mohamāyāti yaḥ svalpavettā jaḍo māṃsaviṇmūtrasaṃghātadehodvahaḥ |
draṣṭumabhyaṃtaraṃ nākavāseśvareṣvindumaulipraviṣṭeṣu kakṣāṃtaram || 494 ||
[Analyze grammar]

vāhanānyevamārohamāṇāstato lokapālāstrapūgaṃ muhūrttāvadhi |
khaḍga eṣo vikhaḍgākaro nirmalaḥ kṛṃtakaḥ kasya kenāhṛto brūta naḥ || 495 ||
[Analyze grammar]

nobhaveddhastadaṃḍena kiṃ brūmahe bhīmamūrtyaṃ gaṇe nāsti kṛtyaṃ girau |
pāśa eṣosti tenātra ko badhyate mā vṛthā lokapālānugāstiṣṭhata || 496 ||
[Analyze grammar]

evamevaitadityabruvaṃste tadā vīkṣya devānugaṃ vīrakaṃ rakṣakaṃ |
prāha devī vane parvate nirjarādhyagniśālāmukhe bhūtale bhūtapāḥ || 497 ||
[Analyze grammar]

nirjharāṃbho nipāteṣu no majjatātpuṣpajālāvanaddheṣu dhāmasvapi |
proccanānādrikuṃjāvagāheṣvatho mārutāsphoṭasaṃrakṣaṇe kāmataḥ || 498 ||
[Analyze grammar]

kāṃcanottuṃga śṛṃgāvarohakṣitau haimareṇūtkarāsaṃgapiṃgadyutiḥ |
khecarāṇāṃ vane cāpi ramye babhau rūpasaṃpatprakārogaṇo vāsitum || 499 ||
[Analyze grammar]

maṃdarekaṃdare cāruvāpītaṭe kundamaṃdārapuṣpapravālāṃbuje |
siddhanārībhirāpītarūpāmṛtaṃ vistṛtairnetramātrairanunmeṣibhiḥ || 500 ||
[Analyze grammar]

vīrakaṃ śailaputrī nimeṣāṃtarādasmaratputragṛdhnurvinodārthinī |
sopi tādṛkkṣaṇāvāptapuṇyodayo yo hi janmāṃtare'syātmajatvaṃ tataḥ || 501 ||
[Analyze grammar]

krīḍatastasya tṛptiḥ kathaṃ jāyate yopi bhāvājyaga dvedhasā tejasā |
kalipataḥprekṣaṇaṃ divyagītakṣaṇaṃ nṛtyalolairgaṇaiśaiḥ pravṛtyakṣaṇaṃ || 502 ||
[Analyze grammar]

siṃhanādākule gaṃḍaśaile jvaladratnajāle bṛhatsālatālekṣaṇam |
phullanānā tamālālikālekṣaṇaṃ vṛkṣamūle vilolomarālekṣaṇam || 503 ||
[Analyze grammar]

svalpapaṃke jale paṃkajāṃkekṣaṇaṃ māturaṃke śubhe niṣkalaṃkekṣaṇam |
parikrīḍate bālalīlāvisārī gaṇeśādhipā devatānaṃdakārī || 504 ||
[Analyze grammar]

nikuṃjeṣu vidyādharodgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ |
prakāśya bhuvanaṃ gobhistato dinakare gate || 505 ||
[Analyze grammar]

deśāṃtaraṃ tadā paścāddūrastho dharaṇīdharaḥ |
mitratvamasya sudṛḍhaṃ hṛdaye dyotayanniva || 506 ||
[Analyze grammar]

nityamārādhito vipraiḥ śrīmānvighanasaḥ sutaḥ |
nākarotsaviturmerurupakāraṃ patiṣyataḥ || 507 ||
[Analyze grammar]

janeṣveṣā vyavastheti śrūyate sravalito hyadhaḥ |
dinenānugato bhānuḥ svajanaṃ paripūrayan || 508 ||
[Analyze grammar]

saṃdhyābaddhāṃjalipuṭā munayobhimukhā ravim |
yāvadadyāsate śīghraṃ nivāryoṣṇābhibhāvitām || 509 ||
[Analyze grammar]

vyajṛṃbhatātha lokesminkramādvaibhāvaraṃ tamaḥ |
kuṭilasyeva hṛdaye kāluṣyaṃ dūṣayanmanaḥ || 510 ||
[Analyze grammar]

jvalatphaṇiphaṇāratnadīpodyotita bhittike |
śayane śaśasaṃghāta ratnavastrottaracchade || 511 ||
[Analyze grammar]

nānāratnadyutilasacchakracāpaviḍaṃbake |
ratnaiḥ kiṃkiṇijālena lasanmuktākalāpake || 512 ||
[Analyze grammar]

kamanīyacalallīlā vitānācchāditāṃbare |
maṃdare maṃndasaṃcāraṃ gate girisutāyutaḥ || 513 ||
[Analyze grammar]

tasthau girisutā bāhulatā militakaṃdharaḥ |
śaśimauliḥ sitajyotsnāsphārapūritagocaraḥ || 514 ||
[Analyze grammar]

girijāpyasitāpāṃgī nīlotpaladalacchaviḥ |
vibhāvaryā ca saṃpṛktā babhūvātīva gomayī || 515 ||
[Analyze grammar]

tāmuvāca tato devaḥ krīḍākelikalāyutām || 516 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 43

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: