Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ekonatriṃśo'dhyāyaḥ |
pulastyauvāca |
tathaivānyatpravakṣyāmi sarvakāmaphalapradam |
saubhāgyaśayanaṃnāma yatpurāṇavido viduḥ || 1 ||
[Analyze grammar]

purā dagdheṣu lokeṣu bhūrbhuvaḥ svarmahādiṣu |
saubhāgyaṃ sarvabhūtānāmekasthamabhavattadā || 2 ||
[Analyze grammar]

vaikuṃṭhaṃ sarvamāsādya viṣṇorvakṣasthale sthitam |
tataḥ kālena kiyatā punaḥ sargavidhau nṛpaḥ || 3 ||
[Analyze grammar]

ahaṃkāravṛteloke pradhānapuruṣānvite |
sparddhāyāṃ ca pravṛddhāyāṃ kamalāsanakṛṣṇayoḥ || 4 ||
[Analyze grammar]

piṃgākārā samudbhūtā vahnijvālātibhīṣaṇā |
tayābhitaptasya harervakṣasastadviniḥsṛtam || 5 ||
[Analyze grammar]

yadvakṣaḥsthalamāśritya viṣṇoḥ saubhāgyamāsthitam |
rasarūpaṃ na tadyāvadāpnoti vasudhātale || 6 ||
[Analyze grammar]

utkṣiptamaṃtarikṣāttu brahmaputreṇa dhīmatā |
dakṣeṇa pītamātraṃ tadrūpalāvaṇyakārakam || 7 ||
[Analyze grammar]

balaṃtejomahajjātaṃ dakṣasya parameṣṭhinaḥ |
śeṣaṃ yadapatadbhūmāvaṣṭadhā tadvyajāyata || 8 ||
[Analyze grammar]

tatastvoṣadhayo jātāḥ sapta saubhāgyadāyikāḥ |
ikṣavastarurājaśca niṣpavāvaśśālidhānyakam || 9 ||
[Analyze grammar]

vikāravacca gokṣīraṃ kusuṃbhaṃ kusumaṃ tathā |
lavaṇaṃ cāṣṭamaṃ tadvatsaubhāgyāṣṭakamucyate || 10 ||
[Analyze grammar]

pītaṃ yadbrahmaputreṇa yogajñānavidā purā |
duhitā sābhavattasmādyā satītyabhidhīyate || 11 ||
[Analyze grammar]

lokānatītya lālityāllalitā tena cocyate |
trailokyasuṃdarīṃ devīmupayeme pinākadhṛt || 12 ||
[Analyze grammar]

triviśvasaubhāgyamayīṃ bhuktimuktiphalapradām |
tāmārādhya pumānbhaktyā nārī vā kiṃ na viṃdati || 13 ||
[Analyze grammar]

bhīṣma uvāca |
kathamārādhanaṃ tasyā lalitāyā mune vada |
yadvidhānaṃ ca jagataḥ śāṃtaye tadvadasva me || 14 ||
[Analyze grammar]

pulastya uvāca |
vasaṃtamāsamāsādya tṛtīyāyāṃ janapriyaḥ |
śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret || 15 ||
[Analyze grammar]

tasminnahani sā devī kila viśvātmanā satī |
pāṇigrahaṇikairmaṃtrairudūḍhā varavarṇinī || 16 ||
[Analyze grammar]

tayā sahaiva viśveśaṃ tṛtīyāyāmathārcayet |
phalairnānāvidhairdīpairdhūpairnaivedyasaṃyutaiḥ || 17 ||
[Analyze grammar]

pratimāṃ paṃcagavyena tathā gaṃdhodakena ca |
snāpayitvārcayedgaurīmiṃduśekharasaṃyutām || 18 ||
[Analyze grammar]

namostu pāṭalāyai tu pādau devyāḥ śivasya ca |
śivāyeti ca saṃkīrtya jayāyai gulphayordvayoḥ || 19 ||
[Analyze grammar]

tryaṃbakāyeti rudrasya bhavānyai jaṃghayoryugam |
śiro rudreśvarāyeti vijayāyai ca jānunī || 20 ||
[Analyze grammar]

saṃkīrtya harikeśāya tathoruvarade namaḥ |
īśāyeti kaṭiṃ ratyai śaṃkarāyeti śaṃkaram || 21 ||
[Analyze grammar]

kukṣidvayaṃ ca koṭavyai śūlinaṃ śūlapāṇaye |
maṃgalāyai namastubhyamudaraṃ cābhibhūjayet || 22 ||
[Analyze grammar]

sarvātmane namo rudramīśānyai ca kucadvayam |
śivaṃ vedātmane tadvadrudrāṇyai kaṃṭhamarcayet || 23 ||
[Analyze grammar]

tripuraghnāya viśveśamanaṃtāyai karadvayam |
trilocanāyeti haraṃ bāhū kālānalapriye || 24 ||
[Analyze grammar]

saubhāgyabhavanāyeti bhūṣaṇāni sadārcayet |
svāhāsvadhāyai ca mukhamīśvarāyeti śūlinam || 25 ||
[Analyze grammar]

aśokavanavāsinyai pūjyāvoṣṭhau ca bhūtidau |
sthāṇave ca haraṃ tadvadāsyaṃ caṃdramukhapriye || 26 ||
[Analyze grammar]

namordhanārīśaharamasitāṃgīti nāsikām |
nama ugrāya lokeśaṃ laliteti punarbhruvau || 27 ||
[Analyze grammar]

śarvāya puraharttāraṃ vāsudevyai tathālakam |
namaḥ śrīkaṃṭhanāthāya śivakeśāṃstathārcayet || 28 ||
[Analyze grammar]

bhīmograbhīmarūpiṇyai śiraḥ sarvātmane namaḥ |
haramabhyarcya vidhivatsaubhāgyāṣṭakamagrataḥ || 29 ||
[Analyze grammar]

sthāpayetsnigdhaniṣpāvānkusuṃbhakṣīrajīrakam |
tarurājekṣulavaṇaṃ kustuṃburumathāṣṭamam || 30 ||
[Analyze grammar]

dadyātsaubhāgyakṛdyasmātsaubhāgyāṣṭakamityuta |
evaṃnivedya tatsarvamagrataḥ śivayoḥ punaḥ || 31 ||
[Analyze grammar]

caitre śṛṃgāṭakānprāśya svapedbhūmāvariṃdama |
punaḥ prabhāte ca tathā kṛtasnānajapaḥ śuciḥ || 32 ||
[Analyze grammar]

saṃpūjya dvijadāṃpatyaṃ mālyavastraṃ vibhūṣaṇaiḥ |
saubhāgyāṣṭakasaṃyukta sauvarṇaṃ pratimādvayam || 33 ||
[Analyze grammar]

prīyatāṃ metra lalitā brāhmaṇāya nivedayet |
evaṃ saṃvatsaraṃ yāvattṛtīyāyāṃ sadā nṛpa || 34 ||
[Analyze grammar]

prāśane dānamaṃtre ca viśeṣoyaṃ nibodha me |
gośṛṃgāṃbu madhau proktaṃ vaiśākhe gomayaṃ punaḥ || 35 ||
[Analyze grammar]

jyeṣṭhe maṃdārakusumaṃ bilvapatraṃ śucau smṛtam |
śrāvaṇe dadhisaṃprāśyaṃ nabhasye tu kuśodakam || 36 ||
[Analyze grammar]

kṣīraṃ cāśvayuje māsi kārttike pṛṣadājyakam |
mārgaśīrṣe tu gomūtraṃ pauṣe saṃprāśayedghṛtam || 37 ||
[Analyze grammar]

māghe kṛṣṇatilāṃstadvatpaṃcagavyaṃ ca phālgune |
lalitā vijayā bhadrā bhavānī kumudā śivā || 38 ||
[Analyze grammar]

vāsudevī tathā gaurī maṃgalā kamalā satī |
umā ca dānakāle tu prīyatāmiti kīrttayet || 39 ||
[Analyze grammar]

tasmiṃstu dvādaśe māsi dvādaśyāṃ kṛṣṇamarcayet |
tathā lakṣmīṃ ca tatraiva bhartrā sārdhamathārcayet || 40 ||
[Analyze grammar]

paurṇamāsyāmatastadvatsapatnīkaḥ pitāmahaḥ |
upāsanīyo viduṣā paratrā bhītimicchatā || 41 ||
[Analyze grammar]

saubhāgyāṣṭakaṃ tadvacca dātavyaṃ bhūtimicchatā |
mallikāśokakamalaṃ kadaṃbotpalacaṃpakam || 42 ||
[Analyze grammar]

kubjakaṃ karavīraṃ ca bāṇamamlānapaṃkajam |
siṃduvāraṃ ca sarveṣu māseṣu kusumaṃ smṛtam || 43 ||
[Analyze grammar]

japākusuṃbhakusumaṃ mālatī śatapatrikā |
yathālābhaṃ praśastāni karavīraṃ ca sarvadā || 44 ||
[Analyze grammar]

evaṃ saṃvatsaraṃ yāvadupoṣya vidhivannaraḥ |
strī ca naktaṃ kumārī ca śivamabhyarcya bhaktitaḥ || 45 ||
[Analyze grammar]

vratāṃte śayanaṃ dadyātsarvopaskarasaṃyutam |
umāmaheśvarau haimau vṛṣabhaṃ ca gavā saha || 46 ||
[Analyze grammar]

sthāpayitvā ca śayanaṃ brāhmaṇāya nivedayet |
dvādaśyāṃ vatsaraṃ tvekaṃ mahālakṣmyā ca keśavam || 47 ||
[Analyze grammar]

brahmāṇaṃ saha sāvitryā pūjayitvā narastviha |
sarvānkāmānavāpnoti manasā samabhīpsitān || 48 ||
[Analyze grammar]

anyānyapi yathāśakti mithunānyaṃbarādibhiḥ |
dhānyālaṅkāragodānairanyaiśca dhanasañcayaiḥ || 49 ||
[Analyze grammar]

vittaśāṭhayena rahitaḥ pūjayedgatavismayaḥ |
evaṃ karoti yaḥ samyaksaubhāgyaśayanavratam || 50 ||
[Analyze grammar]

sarvānkāmānavāpnoti padaṃ vā nityamaśnute |
phalasyaikasya ca tyāgametatkurvansamācaret || 51 ||
[Analyze grammar]

yaśaḥ kīrtimavāpnoti pratimāsaṃ narādhipa |
saubhāgyārogyarūpaiśca vastrālaṃkārabhūṣaṇaiḥ || 52 ||
[Analyze grammar]

na viyukto bhavedrājansaubhāgyaśayanapradaḥ |
yastu dvādaśavarṣāṇi saubhāgyaśayanavratam || 53 ||
[Analyze grammar]

karoti sapta cāṣṭau vā brahmaloke mahīyate |
pūjyamāno vasetsamyakyāvatkalpāyutaṃ naraḥ || 54 ||
[Analyze grammar]

viṣṇorlokamathāsādya śivalokagatastathā |
nārī vā kurute yā tu kumārī vā nareśvara || 55 ||
[Analyze grammar]

sāpi tatphalamāpnoti devyanugrahalālitā |
śṛṇuyādapi yaścaiva pradadyādathavā matim || 56 ||
[Analyze grammar]

sopi vidyādharo bhūtvā svargaloke ciraṃ vaset |
idamiha madanena pūrvasṛṣṭaṃ śatadhanuṣā ca kṛtaṃ nareṇa tadvat || 57 ||
[Analyze grammar]

kṛtamatha pavanena naṃdinā ca kimu jananāthamahādbhutaṃ na vā syāt || 58 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe vratādhyāyonāma ekonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 29

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: