Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
bhūrlokotha bhuvarlokaḥ svarlokotha maharjanaḥ |
tapaḥ satyaṃ ca saptaite devalokāḥ prakīrttitāḥ || 1 ||
[Analyze grammar]

paryāyeṇa tu sarveṣāmādhipatyaṃ kathaṃ bhavet |
ihaloke śubhaṃ rūpamāyurārogyameva ca || 2 ||
[Analyze grammar]

lakṣmīśca vipulā brahmankathaṃ syātsurapūjita |
pulastya uvāca |
purā hutāśanaḥ sārddhaṃ mārutena mahītale || 3 ||
[Analyze grammar]

ādiṣṭaḥ puruhūtena vināśāya suradviṣām |
nirdagdheṣu tatastena dānaveṣu sahasraśaḥ || 4 ||
[Analyze grammar]

tārakaḥ kamalākṣaśca kāladaṃṣṭraḥ parāvasuḥ |
virocanastu saṃhrādaḥ prayātāste tadā vasan || 5 ||
[Analyze grammar]

aṃtaḥsamudramāviśya sanniveśamakurvata |
aśaktā iti tepyagnimārutābhyāmupekṣitāḥ || 6 ||
[Analyze grammar]

tataḥ prabhṛti vai devānmānuṣānsa bhujaṃgamān |
saṃpīḍya ca munīnsarvānpraviśaṃti punarjalam || 7 ||
[Analyze grammar]

evaṃ yugasahasrāṇi te vīrāḥ sapta paṃca ca |
jaladurgabalādrājanpīḍayaṃti jagattrayam || 8 ||
[Analyze grammar]

tataḥ punaratho vahnimārutāvamarādhipaḥ |
ādideśācirādaṃbu nidhireṣa viśoṣyatām || 9 ||
[Analyze grammar]

yasmādasmaddviṣāṃ caiṣa śaraṇaṃ varuṇālayaḥ |
tasmādbhavadbhyāmadyaiva śoṣameṣa praṇīyatām || 10 ||
[Analyze grammar]

tāvūcatustataḥ śakraṃ mayaśambarasūdanam |
adharma eṣa deveṃdra sāgarasya vināśanam || 11 ||
[Analyze grammar]

yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet |
tasmādupāyamanyaṃ tu samāśraya puraṃdara || 12 ||
[Analyze grammar]

yasya yojanamātrepi jīvakoṭi śatāni ca |
nivasaṃti suraśreṣṭha sa kathaṃ nāśamarhati || 13 ||
[Analyze grammar]

evamuktaḥ sureṃdrastu krodhasaṃraktalocanaḥ |
uvācedaṃ vaco roṣādamarāvagnimārutau || 14 ||
[Analyze grammar]

na dharmādharmasaṃyogaṃ prāpnuvaṃtyamarāḥ kvacit |
bhavaṃtau tu viśeṣeṇa mahātmānau ca tiṣṭhataḥ || 15 ||
[Analyze grammar]

mamājñā na kṛtā yasmānmārutena samaṃ tvayā |
muṃnivrataparo bhūtvā parigṛhya kalevaram || 16 ||
[Analyze grammar]

dharmārthaśāstrarahitāṃ yoniṃ prati vibhāvaso |
tasmādekena vapuṣā munirūpeṇa mānuṣe || 17 ||
[Analyze grammar]

mārutena samaṃ loke tava janma bhaviṣyati |
yadā tu mānuṣatvepi tvayā gaṃḍūṣaśoṣitaḥ || 18 ||
[Analyze grammar]

bhaviṣyatyudadhirvahne tadā devatvamāpsyasi |
itīṃdraśāpātpatitau tatkṣaṇāttau mahītale || 19 ||
[Analyze grammar]

avāptavaṃtau dehe ca kuṃbhājjanma tatobhavat |
mitrāvaruṇayorvīryādvasiṣṭhaścātmajobhavat || 20 ||
[Analyze grammar]

tatogastya ugratapā babhūva munisattamaḥ |
asmādbhrātuḥ sa vai bhrātā vasiṣṭhasyānujo muniḥ || 21 ||
[Analyze grammar]

bhīṣma uvāca |
kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau |
janma kuṃbhādagastyasya yathābhūttadvadādhunā || 22 ||
[Analyze grammar]

pulastya uvāca |
purā purāṇapuruṣaḥ kadācidgaṃdhamādane |
bhūtvā dharmasuto viṣṇuścacāra vipulaṃ tapaḥ || 23 ||
[Analyze grammar]

tapasā cāsya bhītena vighnārthe preṣitāvubhau |
śakreṇa mādhavānaṃgāvapsarogaṇasaṃyutau || 24 ||
[Analyze grammar]

yadā ca gītavādyena bhāvahāvādinā hariḥ |
na kāmamādhavābhyāṃ ca mohaṃ netumaśakyata || 25 ||
[Analyze grammar]

tadā kāmamadhustrīṇāṃ viṣādamabhajadgaṇaḥ |
saṃkṣobhāyata tasteṣāmūrudeśānnarāgrajaḥ || 26 ||
[Analyze grammar]

nārīmutpādayāmāsa trailokyasyāpi mohinīm |
saṃmohitāstayā devāstau tu caiva surāvubhau || 27 ||
[Analyze grammar]

apsarāṇāṃ samakṣaṃ hi devānāmabravīddhariḥ |
urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati || 28 ||
[Analyze grammar]

tataḥ kāmayamānena mitreṇāhūyatorvaśī |
proktā māṃ ramayasveti bāḍhamityabravīcca sā || 29 ||
[Analyze grammar]

gacchaṃtī tu tataḥ sūryalokamiṃdīvarekṣaṇā |
varuṇena vṛtā paścādvacanaṃ tamabhāṣata || 30 ||
[Analyze grammar]

mitreṇāhaṃ vṛtā pūrvaṃ mama sūryaḥ patiḥ prabho |
uvāca varuṇaścittaṃ mayi saṃnyasya gamyatām || 31 ||
[Analyze grammar]

gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadādatha |
adyaiva mānuṣe loke gaccha somasutātmajam || 32 ||
[Analyze grammar]

bhajasveti yato mithyā dharma eṣa tvayā kṛtaḥ |
jalakuṃbhe tato vīryaṃ mitreṇa varuṇena ca || 33 ||
[Analyze grammar]

prakṣiptamatha saṃjātau dvāveva munisattamau |
nimirnāma nṛpaḥ strībhiḥ purā dyūtamadīvyata || 34 ||
[Analyze grammar]

tadaṃtarebhyājagāma vasiṣṭho brahmasaṃbhavaḥ |
tasya pūjāmakurvāṇaṃ śaśāpa sa munirnṛpam || 35 ||
[Analyze grammar]

videhastvaṃ bhavasveti śaptastenāpyasau muniḥ |
anyonyaśāpādubhayorviśarīre tu tejasī || 36 ||
[Analyze grammar]

jagmatuśśāpanāśāya brahmāṇaṃ jagataḥ patim |
atha brahmasamādeśāllocaneṣvavasannimiḥ || 37 ||
[Analyze grammar]

nimeṣāḥ syuścalokānāṃ tadviśrāmāya pārthiva |
vasiṣṭhopyabhavattasmiñjalakuṃbhe ca pūrvavat || 38 ||
[Analyze grammar]

tato jātaścaturbāhuḥ sākṣasūtrakamaṃḍaluḥ |
agastya iti śāṃtātmā babhūva ṛṣisattamaḥ || 39 ||
[Analyze grammar]

malayasyaikadeśe tu vaikhānasa vidhānataḥ |
sabhāryaḥ saṃvṛto vipraistapaścakre suduṣkaram || 40 ||
[Analyze grammar]

tataḥ kālena mahatā tārakādinipīḍitam |
jagadvīkṣyasakopena pītavānvaruṇālayam || 41 ||
[Analyze grammar]

tatosya varadāssarve babhūvuḥ śaṃkarādayaḥ |
brahmāviṣṇuśca bhagavānvaradānāya jagmatuḥ || 42 ||
[Analyze grammar]

varaṃ vṛṇīśva bhadraṃ te yaścābhīṣṭotra vai mune |
agastya uvāca |
yāvadbrahmasahasrāṇāṃ paṃcaviṃśatikoṭayaḥ || 43 ||
[Analyze grammar]

vaimāniko bhaviṣyāmi dakṣiṇāṃbaravartmani |
madvimānodayātkuryādyaḥ kaścitpūjanaṃ mama || 44 ||
[Analyze grammar]

sa saptalokādhipatiḥ paryāyeṇa bhaviṣyati |
yastvāśramaṃ puṣkare tu mannāmnā parikīrtayet || 45 ||
[Analyze grammar]

sa caiva puṇyatāṃ yātu vara eṣa vṛto mayā |
śrāddhaṃ ye'tra kariṣyaṃti piṃḍapūrvaṃ tu bhaktitaḥ || 46 ||
[Analyze grammar]

teṣāṃ pitṛgaṇāssarve mayā saha divi sthitāḥ |
etatkālaṃ vasiṣyaṃti eṣa eva varo mama || 47 ||
[Analyze grammar]

evamastviti tepyuktvā jagmurdevā yathāgatam |
tasmādarghaḥ pradātavyo hyagastyāya sadā budhaiḥ || 48 ||
[Analyze grammar]

bhīṣma uvāca |
kathamarghapradānaṃ ca kartavyaṃ tasya vai muneḥ |
vidhānaṃ yadagastyasya pūjane tadvadasva me || 49 ||
[Analyze grammar]

pulastya uvāca |
pratyūṣa samaye vidvānkuryādasyodaye niśi |
snānaṃ śuklatilaistadvacchuklamālyāṃbaro gṛhī || 50 ||
[Analyze grammar]

sthāpayedavraṇaṃ kuṃbhaṃ mālyavastravibhūṣitam |
paṃcaratnasamāyuktaṃ ghṛtapātreṇasaṃyutam || 51 ||
[Analyze grammar]

aṃguṣṭhamātraṃ puruṣaṃ tathaiva suvarṇamadhyāyatabāhudaṃḍam |
caturbhujaṃ kuṃbhamukhe nidhāya dhānyāni saptācalasaṃyutāni || 52 ||
[Analyze grammar]

sakāṃsyapātrākṣataśuklayuktaṃ maṃtreṇa dadyāddvijapuṃgavāya |
utkṣipya kuṃbhoparidīrghabāhumananyacetā yamadiṅmukhastham || 53 ||
[Analyze grammar]

śvetāṃ ca dadyādyadiśaktirasti raupyaiḥ khurairhemamukhīṃ savatsāṃ |
dhenuṃ naraḥ kṣīravatīṃ praṇamya sragvastraghaṃṭābharāṇāṃ dvijāya || 54 ||
[Analyze grammar]

āsaptarātrādudaye nṛpāsya dātavyametatsakalaṃ nareṇa |
yāvatsamāssaptadaśātha vā syurathorddhvamapyatra vadaṃti kecit || 55 ||
[Analyze grammar]

kāśapuṣpapratīkāśa agnimārutasaṃbhava |
mitrāvaruṇayoḥ putra kuṃbhayone namostu te || 56 ||
[Analyze grammar]

pratyabdaṃ ca phalatyāgamevaṃ kurvannasīdati |
homaṃ kṛtvā tataḥ paścādvartayenmānavaḥ phalam || 57 ||
[Analyze grammar]

anenavidhinā yastu pumānarghaṃ nivedayet arghya |
imaṃ lokamavāpnoti rūpārogyaphalapradam || 58 ||
[Analyze grammar]

dvitīyena bhuvarlokaṃ svarlokaṃ ca tataḥ param |
saptaiva lokānāpnoti saptārghānyaḥ prayacchati || 59 ||
[Analyze grammar]

iti paṭhati śṛṇoti yo hi samyakcaritamagastyasamarcanaṃ ca paśyet |
matimapi ca dadāti sopi viṣṇorbhavanagataḥ paripūjyatemaraughaiḥ || 60 ||
[Analyze grammar]

bhīṣma uvāca |
saubhāgyārogyaphaladamamitrakṣayakārakam |
bhuktimuktipradaṃ yacca tanme brūhi mahāmate || 61 ||
[Analyze grammar]

pulastya uvāca |
yadumāyā purā deva uvācāṃdhakasūdanaḥ |
kathāsu saṃpravṛttāsu dharmyāsu lalitāsu ca || 62 ||
[Analyze grammar]

tadidānīṃ pravakṣyāmi bhuktimuktiphalapradam |
gauryuvāca |
dattaḥ śāpo hi sāvitryā mahyaṃ lakṣmyai sureśvara || 63 ||
[Analyze grammar]

yathā lakṣmīpradhānatvamahaṃ yāmi tathā vada |
śaṃkara uvāca |
śuṇuṣvāvahitā devi tathaivānyatsvayaṃkṛtam || 64 ||
[Analyze grammar]

narāṇāmatha nārīṇāmārādhanamanuttamam |
nabhasye vātha vaiśākhe puṇye mārgaśirasyatha || 65 ||
[Analyze grammar]

śuklapakṣe tṛtīyāyāṃ snātaḥ sa gaurasarṣapaiḥ |
gorocanaṃ sagomūtraṃ godugdhaṃ ca ghṛtaṃ tathā || 66 ||
[Analyze grammar]

dadhicaṃdanasaṃmiśraṃ lalāṭe tilakaṃ nyaset |
saubhāgyārogyakṛdyasmātsadā ca lalitāpriyam || 67 ||
[Analyze grammar]

pratipakṣaṃ tṛtīyāyāṃ pumānvāpi suvāsinī |
dhārayedraktavastrāṇi kusumāni sitāni ca || 68 ||
[Analyze grammar]

vidhavā śuklavastraṃ vai tvekameva hi dhārayet |
kumārī śukla sūkṣme ca paridadhyāttu vāsasī || 69 ||
[Analyze grammar]

devīṃ ca paṃcagavyena tataḥ kṣīreṇa kevalaṃ |
snāpayenmadhunā tadvatpuṣpagaṃdhodakena tu || 70 ||
[Analyze grammar]

pūjayecchuklapuṣpaistu phalairnānāvidhairapi |
dhānyalājādilavaṇaguḍakṣīraghṛtānvitaiḥ || 71 ||
[Analyze grammar]

śuklākṣatatilairarcā kāryā devi sadā tvayā |
pādayorarcanaṃ kuryātpratipakṣaṃ varānane || 72 ||
[Analyze grammar]

varadāyai namaḥ pādau tathā gulphau śriyai namaḥ |
aśokāyai namo jaṃghe pārvatyai jānunī tathā || 73 ||
[Analyze grammar]

ūrū māṃgalyakāriṇyai vāmadevyai tathā kaṭim |
padmodarāyai jaṭharaṃ namaḥ kaṃṭhe śriyai namaḥ || 74 ||
[Analyze grammar]

karau saubhāgyadāyinyai bāhū ca sumukhaśriyai |
mukhaṃ darpavināśinyai smaradāyai smitaṃ punaḥ || 75 ||
[Analyze grammar]

gauryai namastathānāsāmutpalāyai ca locane |
tuṣṭyai lalāṭamalakaṃ kātyāyanyai namaḥ śiraḥ || 76 ||
[Analyze grammar]

namo goryyai namaḥ puṣṭyai namaḥ kāṃtyai namaḥ śriyai |
raṃbhāyai lalitāyai ca vāmadevyai namo namaḥ || 77 ||
[Analyze grammar]

evaṃ saṃpūjya vidhivadagrataḥ padmamālikhet |
patraiḥ ṣoḍaśabhiryuktaṃ krameṇaiva sakarṇikam || 78 ||
[Analyze grammar]

pūrveṇa vinyasedgaurīmaparṇāṃ ca tataḥ param |
bhavānīṃ dakṣiṇe tadvadrudrāṇīṃ ca tataḥ param || 79 ||
[Analyze grammar]

vinyasetpaścime bhāge saumyāṃ madanavāsinīm |
vāyavye pāṭalāmugrāmuttareṇa tathā umām || 80 ||
[Analyze grammar]

sādhyāṃ pathyāṃ tathā saumyāṃ maṃgalāṃ kumadāṃ satīm |
bhadrāṃ ca madhye saṃsthāpya lalitāṃ karṇikopari || 81 ||
[Analyze grammar]

kusumairakṣatādbhirvā namaskāreṇa vinyaset |
gītamaṃgalaghoṣaṃ ca kārayitvā suvāsinīm || 82 ||
[Analyze grammar]

pūjayedraktavāsobhī raktamālyānulepanaiḥ |
siṃdūraṃ snānacūrṇaṃ ca tāsāṃ śirasi pātayet || 83 ||
[Analyze grammar]

siṃdūraṃ kuṃkumaṃ snānamatīveṣṭaṃ yatastataḥ |
tathopadeṣṭāramapi pūjayedyatnato gurum || 84 ||
[Analyze grammar]

na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ |
japyaiśca pūjayedgaurīmutpalairasitaiḥ sadā || 85 ||
[Analyze grammar]

baṃdhujīvaiḥ priye pūjyā kārtike māsi yatnataḥ |
jātīpuṣpairmārgaśire pauṣe pītaiḥ kuraṃṭakaiḥ || 86 ||
[Analyze grammar]

kuṃdaiḥ kumudapuṣpaiśca devīṃ māghepi pūjayet |
siṃduvāreṇa jātyā vā phālgunepyarcayennaraḥ || 87 ||
[Analyze grammar]

caitre tu mallikāśokairvaiśākhe gaṃdhapāṭalaiḥ |
jyeṣṭhe kamalamaṃdārairāṣāḍhe ca jalāṃbujaiḥ || 88 ||
[Analyze grammar]

maṃdārairatha mālatyā śrāvaṇe pūjayetsadā |
gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥ kuśodakam || 89 ||
[Analyze grammar]

bilvapatrārkakusumāṃbuja gośṛṃgavāri ca |
paṃcagavyaṃ ca bilvaṃ ca prāśayetkramaśaḥ sadā || 90 ||
[Analyze grammar]

etadbhādrapadādau tu prāśanaṃ samudāhṛtam |
pratipakṣaṃ ca mithunaṃ tṛtīyāyāṃ varānane || 91 ||
[Analyze grammar]

bhojayitvārcayedbhaktyā vastramālyānulepanaiḥ |
puṃsaḥ pītāṃbare dadyātstriyāḥ kauśeyavāsasī || 92 ||
[Analyze grammar]

niṣpāva jīralavaṇamikṣudaṃḍa guḍānvitam |
striyai dadyātphalaṃ puṃsaḥ suvarṇotpalasaṃyutam || 93 ||
[Analyze grammar]

yathā na devi devastvāṃ saṃparityajya gacchati |
tathā māmuddharāśeṣa duḥkhasaṃsārasāgarāt || 94 ||
[Analyze grammar]

kumudā vimalā naṃdā bhavānī vasudhā śivā |
lalitā kamalā gaurī satī rambhātha pārvatī || 95 ||
[Analyze grammar]

nabhasyādiṣu māseṣu prīyatāmityudīrayet |
vratāṃte śayanaṃ dadyātsuvarṇakamalānvitam || 96 ||
[Analyze grammar]

mithunāni caturviśaddvādaśātha samarcayet |
aṣṭāvaṣṭāthavā bhūyaścaturmāsetha vārcayet || 97 ||
[Analyze grammar]

pūrvaṃ datvātha gurave paścādanyānsamarcayet |
uktānantatṛtīyaiṣā sadānaṃtaphalapradā || 98 ||
[Analyze grammar]

sarvapāpaharā devī saubhāgyārogyavardhinī |
na cainaṃ vittaśāṭhyena kadācidapi laṃghayet || 99 ||
[Analyze grammar]

naro vā yadi vā nārī sopavāsavrataṃ caret |
garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī || 100 ||
[Analyze grammar]

yadā'śuddhā tadānyena kārayetprayatā svayam |
imāmanaṃtaphaladāṃ yastṛtīyāṃ samācaret || 101 ||
[Analyze grammar]

kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate |
vittahīnopi kurvīta yāvadvarṣamupoṣaṇam || 102 ||
[Analyze grammar]

puṣpamaṃtravidhāne sopi tatphalamāpnuyāt |
nārī vā kurute yā tu ātmanaḥ śubhamicchatī || 103 ||
[Analyze grammar]

janmapauruṣamāpnoti gauryanugrahakāritam |
iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratamiṃdralokasaṃsthaḥ || 104 ||
[Analyze grammar]

matimapi ca dadāti yopi devairamaravadhūjanakinnaraiḥ sa pūjyaḥ |
anyāmapi pravakṣyāmi tṛtīyāṃ pāpanāśinīm || 105 ||
[Analyze grammar]

rasakalyāṇinīmetāṃ purākalpabhavā viduḥ |
māghemāsi tu saṃprāpya tṛtīyāṃ śuklapakṣataḥ || 106 ||
[Analyze grammar]

prātargaṃdhena payasā tilaiḥ snānaṃ samācaret |
snāpayenmadhunā devīṃ tathaivekṣurasena tu || 107 ||
[Analyze grammar]

gaṃdhodakena ca punaḥ pūjanaṃ kuṃkumena tu |
dakṣiṇāṃgāni saṃpūjya tato vāmāni pūjayet || 108 ||
[Analyze grammar]

lalitāyai padaṃ devyai vāmagulphau tatorcayet |
jaṃghe jānu tathā śāṃtyai tathaivoruṃ śriyai namaḥ || 109 ||
[Analyze grammar]

madālasāyai ca kaṭimamalāyai tathodaram |
stanau madanavāsinyai kumudāyai ca kaṃdharām || 110 ||
[Analyze grammar]

bhujaṃ bhujāgraṃ mādhavyai kamalāyai sukhasmite |
bhrūlalāṭaṃ ca rudrāṇyai śaṃkarāyai tathālakaṃ || 111 ||
[Analyze grammar]

madanāyai lalāṭaṃ tu mohanāyai punarbhruvau |
netre caṃdrārdhadhāriṇyai tuṣṭyai ca vadanaṃ punaḥ || 112 ||
[Analyze grammar]

utkaṃṭhinyai namaḥ kaṃṭhamamṛtāyai namastanum |
raṃbhāyai ca mahābāhū viśokāyai namaḥ karau || 113 ||
[Analyze grammar]

hṛdayaṃ manmathāhvāyai pāṭalāyai tathodaraṃ |
kaṭiṃ suratavāsinyai tathorū paṃkajaśriyai || 114 ||
[Analyze grammar]

jānujaṃghe namo gauryai gulphau śāṃtyai tathārcayet |
dharādharāyai pādau tu viśvakāyai namaḥ śiraḥ || 115 ||
[Analyze grammar]

namo bhavānyai kāminyai vāsudevyai jagacchriyai |
ānaṃdadāyai naṃdāyai subhadrāyai namonamaḥ || 116 ||
[Analyze grammar]

evaṃ saṃpūjya vidhivaddvijadāṃpatyamarcayet |
bhojayittvā tathānnena madhureṇa vimatsaraḥ || 117 ||
[Analyze grammar]

samodakaṃ vārikuṃbhaṃ śuklāṃbarayugadvayaṃ |
dattvā suvarṇakamalaṃ gaṃdhamālyairathārcayet || 118 ||
[Analyze grammar]

prīyatāmatra kumudā gṛhṇīyāllavaṇavratam |
anena vidhinā devīṃ māsimāsi sadārcayet || 119 ||
[Analyze grammar]

lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ |
navanītaṃ tathā caitre varjyaṃ madhu ca mādhave || 120 ||
[Analyze grammar]

pānīyaṃ jyeṣṭhamāse tu tathāṣāḍhe ca jīrakaṃ |
śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā || 121 ||
[Analyze grammar]

ghṛtamāśvayuje tadvadūrje varjyaṃ ca mākṣikaṃ |
dhānyākaṃ mārgaśīrṣe tu pauṣe varjyā ca śarkarā || 122 ||
[Analyze grammar]

vratāṃte karakaṃ pūrṇameteṣāṃ māsimāsi ca |
dadyādvikālavelāyāṃ bhakṣyapātreṇa saṃyutaṃ || 123 ||
[Analyze grammar]

laḍḍukāssevakāścaiva saṃyāvamatha pūrikā |
nārikā ghṛtapūrṇāśca piṣṭapūrṇā ca naṃdikī || 124 ||
[Analyze grammar]

kṣīraśākaṃ ca dadhyannaṃ piṃḍaśākaṃ tathaiva ca |
māghādau kramaśo dadyādetāni karakopari || 125 ||
[Analyze grammar]

kumudā mādhavī raṃbhā subhadrā ca śivā jayā |
lalitā kamalānaṃgā maṃgalā rati lālasā || 126 ||
[Analyze grammar]

kramānmāghādimāseṣu prīyatāmiti kīrtayet |
sarvatra paṃcagavyaṃ ca prāśanaṃ samudāhṛtaṃ || 127 ||
[Analyze grammar]

upavāsī bhavennityamaśaktau naktamiṣyate |
kuryādevamidaṃ nārī rasakalyāṇinī vrataṃ || 128 ||
[Analyze grammar]

punarmāghe ca saṃprāpte śarkarā kalaśopari |
kṛtvā tu kāṃcanīṃ gaurīṃ paṃcaratnasamanvitāṃ || 129 ||
[Analyze grammar]

svakīyāṃguṣṭhamātraṃ ca sākṣasūtrakamaṃḍaluṃ |
caturbhujāmiṃduyutāṃ sitanetrapaṭāvṛtāṃ || 130 ||
[Analyze grammar]

tadvadgomithunaṃ caiva suvarṇasya sitāṃbaraṃ |
savastraṃ bhājanaṃ dadyādbhavānī prīyatāmiti || 131 ||
[Analyze grammar]

anenavidhinā yastu rasakalyāṇinīvrataṃ |
kuryācca sarvapāpebhyastatkṣaṇādeva mucyate || 132 ||
[Analyze grammar]

bhavānāṃ ca sahasraṃ tu na duḥkhī jāyate kvacit |
agniṣṭomasahasreṇa yatphalaṃ tadavāpnuyāt || 133 ||
[Analyze grammar]

nārī vā kurute yā tu kumārī vā varānane |
vidhavā ca varākī vā sāpi tatphalabhāginī || 134 ||
[Analyze grammar]

saubhāgyārogyasaṃpannā gaurīloke mahīyate |
iti paṭhati ya itthaṃ yaḥ śṛṇoti prasaṃgāt |
sakalakaluṣamuktaḥ pārvatīlokameti || 135 ||
[Analyze grammar]

matimapi ca vidhatte yo narāṇāṃ priyārthaṃ |
vibudhapatijanānāṃ lokagaḥ syādamoghaḥ |
tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm || 136 ||
[Analyze grammar]

nāmnā ca lokavikhyātāmagryānaṃdakarīmimāṃ |
yadā śuklatṛtīyāyāmaṣāḍharkṣaṃ bhavetkvacit || 137 ||
[Analyze grammar]

brahmarkṣaṃ vātha ca maghā hasto mūlamathāpi vā |
darbhagaṃdhodakaiḥ snānaṃ tadā samyaksamācaret || 138 ||
[Analyze grammar]

śuklamālyāṃbaradharaḥ śuklagaṃdhānulepanaḥ |
bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugaṃdhibhiḥ || 139 ||
[Analyze grammar]

mahādevaṃ ca sakalamupaviṣṭaṃ mahāsane |
vāsudevyai namaḥ pādau śaṃkarāyai namo hareḥ || 140 ||
[Analyze grammar]

jaṃgheśokavināśinyai mānadāyai namaḥ prabhoḥ |
raṃbhāyai pūjayedūrū śivāya ca pinākine || 141 ||
[Analyze grammar]

ānaṃdinyai kaṭiṃ devyāḥ śūlinaśśūlapāṇaye |
mādhavyai ca tathā nābhimatha śaṃbhorbhavāya vai || 142 ||
[Analyze grammar]

stanau cānaṃdakāriṇyai śaṃkarasyeṃdudhāriṇe |
utkaṃṭhinyai namaḥ kaṃṭhaṃ nīlakaṃṭhāya vai hareḥ || 143 ||
[Analyze grammar]

karāvutpaladhāriṇyai rudrāya jagataḥ prabho |
bāhū ca pariraṃbhiṇyai nṛtyaprītāya vai hareḥ || 144 ||
[Analyze grammar]

devyā mukhaṃ vilāsinyai vṛṣabhāya punarvibhoḥ |
smitaṃ ca smaraṇīyāyai viśvavaktrāya vai vibhoḥ || 145 ||
[Analyze grammar]

netre maṃdāravāsinyai viśvadhāmne triśūlinaḥ |
bhruvau nṛtyapriyāyai ca śaṃbhorvai pāśaśūline || 146 ||
[Analyze grammar]

devyā lalāṭamiṃdrāṇyai vṛṣavāhāya vai vibhoḥ |
svāhāyai makuṭaṃ devyā vibho gaṃgādharāya vai || 147 ||
[Analyze grammar]

viśvakāyau viśvabhujau viśvapādamukhau śivau |
prasannavaradau vaṃde pārvatīparameśvarau || 148 ||
[Analyze grammar]

evaṃ saṃpūjya vidhivadagrataḥ śivayoḥ punaḥ |
padmotpalāni rajasā nānāvarṇena kārayet || 149 ||
[Analyze grammar]

śaṃkhacakre sakaṭake svastikaṃ śubhakārakam |
yāvaṃtaḥ pāṃsavastatra rajasaḥ patitā bhuvi || 150 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi śivaloke mahīyate |
catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ || 151 ||
[Analyze grammar]

datvā dvijāya karakamudakena samanvitam |
pratipakṣaṃ caturmāsaṃ yāvadetānnivedayet || 152 ||
[Analyze grammar]

tatastu caturo māsānpūrvavatkarakopari |
catvāri ghṛtapātrāṇi tilapātrāṇyaṃnaṃtaraṃ || 153 ||
[Analyze grammar]

gaṃdhodakaṃ puṣpavāri caṃdanaṃ kuṅkumodakaṃ |
apakvaṃ dadhidugdhaṃ ca gośṛṃgodakameva ca || 154 ||
[Analyze grammar]

abdodakaṃ tathā vārikuṣṭhacūrṇānvitaṃ punaḥ |
uśīrasalilaṃ caiva yavacūrṇodakaṃ punaḥ || 155 ||
[Analyze grammar]

tilodakaṃ ca saṃprāśyasvapenmārgaśirādiṣu |
māseṣu pakṣadvitayaṃ prāśanaṃ samudāhṛtam || 156 ||
[Analyze grammar]

sarvatraśuklapuṣpāṇipraśastānisadārcane |
dānakāle ca sarvatra maṃtrametamudīrayet || 157 ||
[Analyze grammar]

gaurī me prīyatāṃ nityamaghanāśāya maṃgalā |
saubhāgyāyāstu lalitā bhavānī sarvasiddhaye || 158 ||
[Analyze grammar]

saṃvatsarāṃte lavaṇaṃ guḍakuṃkumasaṃyutam |
caṃdanenayutaṃ kuṃbhaṃ sahasvarṇāṃbujena ca || 159 ||
[Analyze grammar]

umāyāḥ prītaye haimaṃ tadvidikṣuphalairyutam |
sāstarāvaraṇāṃ śayyāṃ saviśrāmāṃ nivedayet || 160 ||
[Analyze grammar]

sapatnīkāya viprāya gaurī me prīyatāmiti |
ātmānaṃdakarīṃ nāma prāpnuyātsaṃpadaṃ naraḥ || 161 ||
[Analyze grammar]

āyurānaṃdasaṃpanno na kvacicchokamāpnuyāt |
nārī vā kurute yā tu kumārī vidhavā tathā || 162 ||
[Analyze grammar]

sāpi tatphalamāpnoti devyanugrahalālitā |
pratipakṣamupoṣyaivaṃ maṃtrārcanavidhānataḥ || 163 ||
[Analyze grammar]

rudrāṇāṃ lokamāpnoti punarāvṛttidurlabham |
imāṃ yaḥ śṛṇuyānnityaṃ śrāvayedvāpi bhaktitaḥ || 164 ||
[Analyze grammar]

śakralokaṃ sa gatvā tu pūjyate kalpasaṃsthitaḥ |
śaṃkara uvāca |
evaṃvidhā bhavati cennārī vrataparāyaṇā || 165 ||
[Analyze grammar]

sāvitrī tu varākī sā tasyāḥ śāpastu kīdṛśaḥ |
na kācidgaṇanā cāsti yatastrailokyasuṃdarī || 166 ||
[Analyze grammar]

sā pūrvasyāpi vandyā ca lakṣmīrviṣṇupratigrahāt |
mayā pūrvaṃ tavārthāya dakṣayajñastu nāśitaḥ || 167 ||
[Analyze grammar]

lakṣmyarthaṃ viṣṇunā cāpi vāridhirmathitaḥ purā |
ājñākarau bhavatyośca mā kuruṣva bhayaṃ kvacit || 168 ||
[Analyze grammar]

sāvitryā mānanā kāryā kupitāyāḥ prasādanam |
mayā ca viṣṇunā caiva brahmaṇā mānamīpsunā || 169 ||
[Analyze grammar]

gamiṣye brahmasadanaṃ tvaṃ ca tiṣṭha varānane |
evamuktvā gato rudro gaurī tatra vyavasthitā || 170 ||
[Analyze grammar]

kṛtaṃ yugaṃ samagraṃ ca yajñe tasminhutāśanaḥ |
vahaṃstu havyaṃ devānāṃ prīṇayāno jagattrayam || 171 ||
[Analyze grammar]

bhojanaṃ dvijamukhyeṣu bhogānvidyādhare gaṇe |
kāmāvāptiṃ manuṣyeṣu sarvameva dadau prabhuḥ || 172 ||
[Analyze grammar]

rudreṇoktastadā viṣṇurdharmāṃste tvaṃ prakīrttaya |
gaurīdharmānsarasvatyā vrataṃ yatparikīrtitam || 173 ||
[Analyze grammar]

ityevamukte rudreṇa viṣṇuḥ provāca sādaram |
nāhaṃ dharmaṃ khyāpayiṣye svakīyaṃ śaṃkarādhunā || 174 ||
[Analyze grammar]

bhavānākhyātu māhātmyaṃ madīyaṃ surasattama |
tvayā vai kathitaṃ pūrvaṃ kṛte vai pāpasaṃkṣayaḥ || 175 ||
[Analyze grammar]

bhaviṣyati na saṃdeho bhavānpūto bhaviṣyati |
bhīṣma uvāca |
madhurā gīrbhavetkena vratena munisattama || 176 ||
[Analyze grammar]

tathaiva janasaubhāgyaṃ matirvidyāsu kauśalam |
abhedaścāpi dāṃpatye saṃgo baṃdhujanena ca || 177 ||
[Analyze grammar]

āyuśca vipulaṃ puṃsāṃ tanme kathaya sattama |
pulastya uvāca |
samyakpṛṣṭaṃ tvayā rājanśṛṇu sārasvataṃ vratam || 178 ||
[Analyze grammar]

yasya saṃkīrtanādeva devī tuṣyetsarasvatī |
yāvadbhaktaḥ stavaṃ kuryādetadvratamanuttamam || 179 ||
[Analyze grammar]

prāgvāsarādau saṃpūjya divyaṃ stavaṃ samārabhet |
athavā ravivāreṇa grahatārābalena ca || 180 ||
[Analyze grammar]

pāyasaṃ bhojayedviprānkuryādbrāhmaṇavācanam |
śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ || 181 ||
[Analyze grammar]

gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ |
yathā na devi bhagavānbrahmā lokapitāmahaḥ || 182 ||
[Analyze grammar]

tvāṃ parityajya tiṣṭhecca tathā bhava varapradā |
vedaśāstrāṇi dharmāṇi nṛtyagītādikaṃ ca yat || 183 ||
[Analyze grammar]

na vihīnaṃ tvayā devi tathā me saṃtu siddhayaḥ |
lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭirjayā matiḥ || 184 ||
[Analyze grammar]

etābhiḥ pāhi cāṣṭābhimūrtibhirmāṃ sarasvati |
evaṃ saṃpūjya gāyatrīṃ vīṇākamaladhāriṇīm || 185 ||
[Analyze grammar]

śuklapuṣpākṣatairbhaktyā sakamaṃḍalu pustakām |
maunavratena bhuṃjīta sāyaṃprātaśca dharmavit || 186 ||
[Analyze grammar]

paṃcamyāṃ pratipakṣaṃ ca gāṃ ca viprāya śobhanām |
tathaiva taṃḍulaprasthaṃ ghṛtapātreṇa saṃyutam || 187 ||
[Analyze grammar]

kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti |
saṃdhyāyāṃ ca tathā maunametatkurvansamācaret || 188 ||
[Analyze grammar]

na rātryāṃ bhojanaṃ kuryādyāvanmāsāstrayodaśa |
samāpte tu vrate dadyādbhojanaṃ śuklataṃḍulaiḥ || 189 ||
[Analyze grammar]

divyāṃ vitānaṃ ghaṃṭāṃ ca sitanetrapaṭānvitām |
caṃdanaṃ vastrayugmaṃ ca dadhyannaṃ surasaṃ punaḥ || 190 ||
[Analyze grammar]

athopadeṣṭāramapi bhaktyā saṃpūjayedgurum |
vittaśāṭhyenarahito vastramālyānulepanaiḥ || 191 ||
[Analyze grammar]

anena vidhinā yastu kuryātsārasvataṃ vratam |
saubhāgyamatiyuktastu sūkṣmakaṃṭhaśca jāyate || 192 ||
[Analyze grammar]

sarasvatyāḥ prasādena brahmaloke mahīyate |
nārī vā kurute yā tu sāpi tatphalabhāginī || 193 ||
[Analyze grammar]

brahmaloke vasedrājanyāvatkalpāyuta trayam |
sārasvataṃ vrataṃ yastu śṛṇuyādapi vā paṭhet || 194 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 22

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: