Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
tasminyajñe kimāścaryaṃ tadāsīddvijasattama |
kathaṃ rudraḥ sthitastatra viṣṇuścāpi surottamaḥ || 1 ||
[Analyze grammar]

gāyatryā kiṃ kṛtaṃ tatra patnītve sthitayā tayā |
ābhīraiḥ kiṃ suvṛttajñairjñātvā taiśca kṛtaṃ mune || 2 ||
[Analyze grammar]

etadvṛttaṃ samācakṣva yathāvṛttaṃ yathākṛtam |
ābhīrairbrahmaṇā cāpi mamaitatkautukaṃ mahat || 3 ||
[Analyze grammar]

pulastya uvāca |
tasminyajñe yadāścaryaṃ vṛttamāsīnnarādhipa |
kathayiṣyāmi tatsarvaṃ śṛṇuṣvaikamanā nṛpa || 4 ||
[Analyze grammar]

rudrastu mahadāścaryaṃ kṛtavānvai sado gataḥ |
niṃdyarūpadharo devastatrāyāddvijasannidhau || 5 ||
[Analyze grammar]

viṣṇunā na kṛtaṃ kiṃcitprādhānye sa yataḥ sthitaḥ |
nāśaṃ tu gopakanyāyā jñātvā gopakumārakāḥ || 6 ||
[Analyze grammar]

gopyaśca tāstathā sarvā āgatā brahmaṇoṃtikam |
dṛṣṭvā tāṃ mekhalābaddhāṃ yajñasīmavyasthitām || 7 ||
[Analyze grammar]

hā putrīti tadā mātā pitā hā putriketi ca |
svaseti bāndhavāḥ sarve sakhyaḥ sakhyena hā sakhi || 8 ||
[Analyze grammar]

kena tvamiha cānītā alaktāṃkā tu saṃdarī |
śāṭīṃ nivṛttāṃ kṛtvā tu kena yuktā ca kaṃbalī || 9 ||
[Analyze grammar]

kena ceyaṃ jaṭā putri raktasūtrāvakalpitā |
evaṃvidhāni vākyāni śrutvovāca svayaṃ hariḥ || 10 ||
[Analyze grammar]

iha cāsmābhirānītā patnyarthaṃ viniyojitā |
brahmaṇālaṃbitā bālā pralāpaṃ mā kṛthāstviha || 11 ||
[Analyze grammar]

puṇyā caiṣā subhāgyā ca sarveṣāṃ kulanaṃdinī |
puṇyā cenna bhavatyeṣā kathamāgacchate sadaḥ || 12 ||
[Analyze grammar]

evaṃ jñātvā mahābhāga na tvaṃ śocitumarhasi |
kanyaiṣā te mahābhāgā prāptā devaṃ viriṃcanam || 13 ||
[Analyze grammar]

yogino yogayuktā ye brāhmaṇā vedapāragāḥ |
na labhaṃte prārthayantastāṃ gatiṃ duhitā gatā || 14 ||
[Analyze grammar]

dharmavaṃtaṃ sadācāraṃ bhavaṃtaṃ dharmavatsalam |
mayā jñātvā tataḥ kanyā dattā caiṣā viraṃcaye || 15 ||
[Analyze grammar]

anayā tārito gaccha divyānlokānmahodayān |
yuṣmākaṃ ca kule cāpi devakāryārthasiddhaye || 16 ||
[Analyze grammar]

avatāraṃ kariṣyehaṃ sā krīḍā tu bhaviṣyati |
yadā naṃdaprabhṛtayo hyavatāraṃ dharātale || 17 ||
[Analyze grammar]

kariṣyaṃti tadā cāhaṃ vasiṣye teṣu madhyataḥ |
yuṣmākaṃ kanyakāḥ sarvā vasiṣyaṃti mayā saha || 18 ||
[Analyze grammar]

tatra doṣo na bhavitā na dveṣo na ca matsaraḥ |
kariṣyaṃti tadā gopā bhayaṃ ca na manuṣyakāḥ || 19 ||
[Analyze grammar]

na cāsyā bhavitā doṣaḥ karmaṇānena karhicit |
śrutvā vākyaṃ tadā viṣṇoḥ praṇipatya yayustadā || 20 ||
[Analyze grammar]

evameṣa varo deva yo datto bhavitā hi me |
avatāraḥ kulesmākaṃ kartavyo dharmasādhanaḥ || 21 ||
[Analyze grammar]

bhavato darśanādeva bhavāmaḥ svargavāsinaḥ |
śubhadā kanyakā caiṣā tāriṇī me kulaiḥ saha || 22 ||
[Analyze grammar]

evaṃ bhavatu deveśa varadānaṃ vibho tava |
anunītāstadā gopāḥ svayaṃ devena viṣṇunā || 23 ||
[Analyze grammar]

brahmaṇāpyevamevaṃ tu vāmahastena bhāṣitam |
trapānvitā darśane tu baṃdhūnāṃ varavarṇinī || 24 ||
[Analyze grammar]

kairahaṃ tu samākhyātā yenemaṃ deśamāgatāḥ |
dṛṣṭvā tu tāṃstataḥ prāha gāyatrī gopakanyakā || 25 ||
[Analyze grammar]

vāmahastena tānsarvānprāṇipātapuraḥsaram |
atra cāhaṃ sthitā mātarbrahmāṇaṃ samupāgatā || 26 ||
[Analyze grammar]

bhartā labdho mayā devaḥ sarvasyādyo jagatpatiḥ |
nāhaṃ śocyā bhavatyā tu na pitrā na ca bāṃdhavaiḥ || 27 ||
[Analyze grammar]

sakhīgaṇaśca me yātu bhaginyo dārakaiḥ saha |
sarveṣāṃ kuśalaṃ vācyaṃ sthitāsmi saha daivataiḥ || 28 ||
[Analyze grammar]

gateṣu teṣu sarveṣu gāyatrī sā sumadhyamā |
brahmaṇā sahitā reje yajñavāṭaṃ gatā satī || 29 ||
[Analyze grammar]

yācito brāhmaṇairbrahmā varānno dehi cepsitān |
yathepsitaṃ varaṃ teṣāṃ tadā brahmāpyayacchata || 30 ||
[Analyze grammar]

tayā devyā ca gāyatryā dattaṃ taccānumoditam |
sā tu yajñe sthitā sādhvī devatānāṃ samīpagā || 31 ||
[Analyze grammar]

divyaṃvarṣaśataṃ sāgraṃ sa yajño vavṛdhe tadā |
yajñavāṭaṃ kapardī tu bhikṣārthaṃ samupāgataḥ || 32 ||
[Analyze grammar]

bṛhatkapālaṃ saṃgṛhya paṃcamuṇḍairalaṃkṛtaḥ |
ṛtvigbhiśca sadasyaiśca dūrāttiṣṭhanjugupsitaḥ || 33 ||
[Analyze grammar]

kathaṃ tvamiha saṃprāpto niṃdito vedavādibhiḥ |
evaṃ protsāryamāṇopi niṃdyamānaḥ sa tairdvijaiḥ || 34 ||
[Analyze grammar]

uvāca tāndvijānsarvānsmitaṃ kṛtvā maheśvaraḥ |
atra paitāmahe yajñe sarveṣāṃ toṣadāyini || 35 ||
[Analyze grammar]

kaścidutsārya tenaiva ṛtemāṃ dvijasattamāḥ |
uktaḥ sa taiḥ kapardī tu bhuktvā cānnaṃ tato vraja || 36 ||
[Analyze grammar]

kapardinā ca te uktā bhuktvā yāsyāmi bho dvijāḥ |
evamuktvā niṣaṇṇaḥ sa kapālaṃ nyasya cāgrataḥ || 37 ||
[Analyze grammar]

teṣāṃ nirīkṣya tatkarma cakre kauṭilyamīśvaraḥ |
muktvā kapālaṃ bhūmau tu tāndvijānavalokayan || 38 ||
[Analyze grammar]

uvāca puṣkaraṃ yāmi snānārthaṃ dvijasattamāḥ |
tūrṇaṃ gaccheti tairuktaḥ sa gataḥ parameśvaraḥ || 39 ||
[Analyze grammar]

viyatsthitaḥ kautukena mohayitvā divaukasaḥ |
snānārthaṃ puṣkaraṃ yāte kapardini dvijātayaḥ || 40 ||
[Analyze grammar]

kathaṃ homotra kriyate kapāle sadasi sthite |
kapālāṃtānyaśaucāni purā prāha prajāpatiḥ || 41 ||
[Analyze grammar]

viprobhyadhātsadasyekaḥ kapālamutkṣipāmyahaṃ |
uddhṛtaṃ tu sadasyena prakṣiptaṃ pāṇinā svayam || 42 ||
[Analyze grammar]

tāvadanyatsthitaṃ tatra punareva samuddhṛtam |
evaṃ dvitīyaṃ tṛtīyaṃ viṃśatistriṃśadapyaho || 43 ||
[Analyze grammar]

paṃcāśacca śataṃ caiva sahasramayutaṃ tathā |
evaṃ nāṃtaḥ kapālānāṃ prāpyate dvijasattamaiḥ || 44 ||
[Analyze grammar]

natvā kapardinaṃ devaṃ śaraṇaṃ samupāgatāḥ |
puṣkarāraṇyamāsādya japyaiśca vaidikairbhṛśam || 45 ||
[Analyze grammar]

tuṣṭuvuḥ sahitāḥ sarve tāvattuṣṭo haraḥ svayam |
tataḥ sadarśanaṃ prādāddvijānāṃ bhaktitaḥ śivaḥ || 46 ||
[Analyze grammar]

uvāca tāṃstato devo bhaktinamrāndvijottamān |
puroḍāśasya niṣpattiḥ kapālaṃ na vinā bhavet || 47 ||
[Analyze grammar]

kurudhvaṃ vacanaṃ viprāḥ bhāgaḥ sviṣṭakṛto mama |
evaṃ kṛte kṛtaṃ sarvaṃ madīyaṃ śāsanaṃ bhavet || 48 ||
[Analyze grammar]

tathetyūcurdvijāśśaṃbhuṃ kurmo vai tava śāsanam |
kapālapāṇirāheśo bhagavaṃtaṃ pitāmaham || 49 ||
[Analyze grammar]

varaṃ varaya bho brahmanhṛdi yatte priyaṃ sthitam |
sarvaṃ tava pradāsyāmi adeyaṃ nāsti me prabho || 50 ||
[Analyze grammar]

brahmovāca |
na te varaṃ grahīṣyāmi dīkṣitohaṃ sadaḥ sthitaḥ |
sarvakāmapradaścāhaṃ yo māṃ prārthayate tviha || 51 ||
[Analyze grammar]

evaṃ vadaṃtaṃ varadaṃ kratau tasminpitāmaham |
tatheti coktvā rudraḥ sa varamasmādayācata || 52 ||
[Analyze grammar]

tato manvaṃtaretīte punareva prabhuḥ svayam |
brahmottaraṃ kṛtaṃ sthānaṃ svayaṃ devena śaṃbhunā || 53 ||
[Analyze grammar]

caturṣvapi hi vedeṣu pariniṣṭhāṃ gato hi yaḥ |
tasminkāle tadā devo nagarasyāvalokane || 54 ||
[Analyze grammar]

saṃbhāṣaṇe dvijānāṃ tu kautukena sado gataḥ |
tenaivonmattaveṣeṇa hutaśeṣe maheśvaraḥ || 55 ||
[Analyze grammar]

praviṣṭo brahmaṇaḥ sadma dṛṣṭo devairdvijottamaiḥ |
prahasaṃti ca kepyenaṃ kecinnirbhartsayaṃti ca || 56 ||
[Analyze grammar]

apare pāṃsubhiḥ siñcantyunmattaṃ taṃ tathā dvijāḥ |
loṣṭaiśca laguḍaiścānye śuṣmiṇo balagarvitāḥ || 57 ||
[Analyze grammar]

praharanti smopahāsaṃ kurvāṇā hastasaṃvidam |
tatonye vaṭavastatra jaṭāsvāgṛhya cāṃtikam || 58 ||
[Analyze grammar]

pṛcchaṃti vratacaryāṃ tāṃ kenaiṣā te nidarśitā |
atra vāmāstriyaḥ saṃti tāsāmarthe tvamāgataḥ || 59 ||
[Analyze grammar]

kenaiṣā darśitā caryā guruṇā pāpadarśinā |
yenaconmattavadvākyaṃ vadanmadhye pradhāvasi || 60 ||
[Analyze grammar]

śiśnaṃ me brahmaṇo rūpaṃ bhagaṃ cāpi janārdanaḥ |
upyamānamidaṃ bījaṃ lokaḥ kliśnāti cānyathā || 61 ||
[Analyze grammar]

mayāyaṃ janitaḥ putro janitonena cāpyaham |
mahādevakṛte sṛṣṭiḥ sṛṣṭā bhāryā himālaye || 62 ||
[Analyze grammar]

umādattā tu rudrasya kasya sā tanayā vada |
mūḍhā yūyaṃ na jānītha vadatāṃ bhagavāṃstu vaḥ || 63 ||
[Analyze grammar]

brahmaṇā na kṛtā caryā darśitā naiva viṣṇunā |
giriśenāpi devena brahmavadhyā kṛtena tu || 64 ||
[Analyze grammar]

kathaṃsvidgarhase devaṃ vadhyosmākaṃ tvamadya vai |
evaṃ tairhanyamānastu brāhmaṇaistatra śaṃkaraḥ || 65 ||
[Analyze grammar]

smitaṃ kṛtvābravītsarvānbrāhmaṇānnṛpasattama |
kiṃ māṃ na vittha bho viprā unmattaṃ naṣṭacetanam || 66 ||
[Analyze grammar]

yūyaṃ kāruṇikāḥ sarve mitrabhāve vyavasthitāḥ |
vadamānamidaṃ chadma brahmarūpadharaṃ haram || 67 ||
[Analyze grammar]

māyayā tasya devasya mohitāste dvijottamāḥ |
kapardinaṃ nijaghnuste pāṇipādaiśca muṣṭibhiḥ || 68 ||
[Analyze grammar]

daṃḍaiścāpi ca kīlaiśca unmattaveṣadhāriṇam |
pīḍyamānastatastaistu dvijaiḥ kopamathāgamat || 69 ||
[Analyze grammar]

tato devena te śaptā yūyaṃ vedavivarjitāḥ |
ūrdhvajaṭāḥ kratubhraṣṭāḥ paradāropasevinaḥ || 70 ||
[Analyze grammar]

veśyāyāṃ tu ratā dyūte pitṛmātṛvivarjitāḥ |
na putraḥ paitṛkaṃ vittaṃ vidyāṃ vāpi gamiṣyati || 71 ||
[Analyze grammar]

sarve ca mohitāḥ saṃtu sarveṃdriyavivarjitāḥ |
raudrīṃ bhikṣāṃ samaśnaṃtu parapiṃḍopajīvinaḥ || 72 ||
[Analyze grammar]

ātmānaṃ vartayaṃtaśca nirmamā dharmavarjitāḥ |
kṛpārpitā tu yairviprairunmatte mayi sāṃpratam || 73 ||
[Analyze grammar]

teṣāṃ dhanaṃ ca putrāśca dāsīdāsamajāvikam |
kulotpannāśca vai nāryo mayi tuṣṭe bhavanviha || 74 ||
[Analyze grammar]

evaṃ śāpaṃ varaṃ caiva datvāṃtarddhānamīśvaraḥ |
gato dvijāgate deve matvā taṃ śaṃkaraṃ prabhum || 75 ||
[Analyze grammar]

anviṣyaṃtopi yatnena na cāpaśyaṃta te yadā |
tadā niyamasaṃpannāḥ puṣkarāraṇyamāgatāḥ || 76 ||
[Analyze grammar]

snātvā jyeṣṭhasaro viprā jepuste śatarudriyam |
jāpyāvasāne devastānaśīraragirā'bravīt || 77 ||
[Analyze grammar]

anṛtaṃ na mayā proktaṃ svaireṣvapi kutaḥ punaḥ |
āgate nigrahe kṣemaṃ bhūyopi karavāṇyaham || 78 ||
[Analyze grammar]

śāṃtā dāṃtā dvijā ye tu bhaktimaṃto mayi sthirāḥ |
na teṣāṃ chidyate vedo na dhanaṃ nāpi saṃtatiḥ || 79 ||
[Analyze grammar]

agnihotraratā ye ca bhaktimaṃto janārdane |
pūjayaṃti ca brahmāṇaṃ tejorāśiṃ divākaram || 80 ||
[Analyze grammar]

nāśubhaṃ vidyate teṣāṃ yeṣāṃ sāmye sthitā matiḥ |
etāvaduktvā vacanaṃ tūṣṇīṃ bhūtastu so'bhavat || 81 ||
[Analyze grammar]

labdhvā varaṃ saprasādaṃ devadevānmaheśvarāt |
ājagmuḥ sahitāssarve yatra devaḥ pitāmahaḥ || 82 ||
[Analyze grammar]

viriñciṃ saṃhitājāpyaistoṣayaṃto'grataḥ sthitāḥ |
tuṣṭastānabravīdbrahmā mattopi vriyatāṃ varaḥ || 83 ||
[Analyze grammar]

brahmaṇastenavākyena hṛṣṭāḥ sarve dvijottamāḥ |
ko varo yācyatāṃ viprāḥ parituṣṭe pitāmahe || 84 ||
[Analyze grammar]

agnihotrāṇi vedāśca śāstrāṇi vividhāni ca |
sāṃtānikāśca ye lokā varadānādbhavaṃtu naḥ || 85 ||
[Analyze grammar]

evaṃ prajalpatāṃ tatra viprāṇāṃ kopamāviśat |
ke yūyaṃ ketra pravarā vayaṃ śreṣṭhāstathāpare || 86 ||
[Analyze grammar]

netineti tathā viprā dvijāṃstāṃstatra saṃsthitān |
brahmovācābhisaṃprekṣya brāhmaṇānkrodhapūritān || 87 ||
[Analyze grammar]

yasmādyūyaṃ tribhirbhāgaiḥ sabhāyāṃ bāhyataḥ sthitāḥ |
tasmādāmūliko gulmo hyeko bhavatu vo dvijāḥ || 88 ||
[Analyze grammar]

udāsīnāḥ sthitā ye tu udāsīnā bhavaṃtu te |
sāyudhābaddhanistriṃśā yoddhukāmā vyavasthitāḥ || 89 ||
[Analyze grammar]

kauśikīti gaṇo nāma tṛtīyo bhavatu dvijāḥ |
tridhābaddhamidaṃ sthānaṃ sarvaṃ yuṣmadbhaviṣyati || 90 ||
[Analyze grammar]

bāhyato lokaśabdena procyamānāḥ prajāstviha |
avijñeyamidaṃ sthānaṃ viṣṇuḥ pālayitā dhruvam || 91 ||
[Analyze grammar]

mayā dattaṃ cirasthāyi abhaṃgaṃ ca bhaviṣyati |
evamuktvā tadā brahmā samāptiṃ tāmavaikṣata || 92 ||
[Analyze grammar]

brāhmaṇāḥ sahitāste tu krodhāmarṣasamanvitāḥ |
atithiṃ bhojayānāśca vedābhyāsaratāstu te || 93 ||
[Analyze grammar]

etacca paramaṃ kṣetraṃ puṣkaraṃ brahmasaṃjñitam |
tatrasthā ye dvijāḥ śāṃtā vasaṃti kṣetravāsinaḥ || 94 ||
[Analyze grammar]

na teṣāṃ durlabhaṃ kiṃcidbrahmaloke bhaviṣyati |
kokāmukhe kurukṣetre naimiṣe ṛṣisaṃgame || 95 ||
[Analyze grammar]

vārāṇasyāṃ prabhāse ca tathā badarikāśrame |
gaṃgādvāre prayāge ca gaṃgāsāgarasaṃgame || 96 ||
[Analyze grammar]

rudrakoṭyāṃ virūpākṣe mitrasyāpi tathā vane |
tīrtheṣveteṣu sarveṣu siddhiryā dvādaśābdikā || 97 ||
[Analyze grammar]

prāpyate mānavairloke ṣaṇmāsādrājasattama |
puṣkare tu na saṃdeho brahmacaryamanā yadi || 98 ||
[Analyze grammar]

tīrthānāṃ paramaṃ tīrthaṃ kṣetrāṇāmapi cottamam |
sadā tu pūjitaṃ pūjyairbhaktiyuktaiḥ pitāmahe || 99 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi sāvitryā brahmaṇā saha |
vādo yathānubhūtastu parihāsakṛto mahān || 100 ||
[Analyze grammar]

sāvitrīgamane sarvā āgatā devayoṣitaḥ |
bhṛgoḥ khyātyāṃ samutpannā viṣṇupatnī yaśasvinī || 101 ||
[Analyze grammar]

āmantritā sadā lakṣmīstatrāyātā tvarānvitā |
madirā ca mahābhāgā yoganidrā vibhūtidā || 102 ||
[Analyze grammar]

śrīḥ kamalālayābhūtiḥ kīrtiḥ śraddhā manasvinī |
puṣṭituṣṭipradā yā tu devyā etāḥ samāgatāḥ || 103 ||
[Analyze grammar]

satī yā dakṣatanayā umeti pārvatī śubhā |
trailokyasuṃdarī devī strīṇāṃ saubhāgyadāyinī || 104 ||
[Analyze grammar]

jayā ca vijayā caiva madhucchaṃdāmarāvatī |
supriyā janakāṃtā ca sāvitryā maṃdire śubhe || 105 ||
[Analyze grammar]

gauryā saha samāyātāssuveṣā bharaṇānvitāḥ |
pulomaduhitā caiva śakrāṇī ca sahāpsarāḥ || 106 ||
[Analyze grammar]

svāhā cāpi svadhā''yātā dhūmorṇā ca varānanā |
yakṣī tu rākṣasī caiva gaurī caiva mahādhanā || 107 ||
[Analyze grammar]

manojavā vāyupatnī ṛddhiśca dhanadapriyā |
devakanyāstathā''yātā dānavyo danuvallabhāḥ || 108 ||
[Analyze grammar]

saptarṣīṇāṃ mahāpatnya ṛṣīṇāṃ ca varāṃganāḥ |
evaṃ bhaginyo duhitā vidyādharīgaṇāstathā || 109 ||
[Analyze grammar]

rākṣasyaḥ pitṛkanyāśca tathānyā lokamātaraḥ |
vadhūbhiḥ sasnuṣābhiśca sāvitrī gaṃtumicchati || 110 ||
[Analyze grammar]

adityādyāstathā sarvā dakṣakanyāssamāgatāḥ |
tābhiḥ parivṛtā sādhvī brahmāṇī kamalālayā || 111 ||
[Analyze grammar]

kācinmodakamādāya kācicchūrpaṃ varānanā |
phalapūritamādāya prayātā brahmaṇoṃtikam || 112 ||
[Analyze grammar]

āḍhakīḥ saha niṣpāvā gṛhītvānyāstathāparā |
dāḍimāni vicitrāṇi mātuliṃgāni śobhanā || 113 ||
[Analyze grammar]

karīrāṇi tathā cānyā gṛhītvā kamalāni ca |
kausuṃbhakaṃ jīrakaṃ ca kharjūramaparā tathā || 114 ||
[Analyze grammar]

uttamānyaparādāya nālikerāṇi sarvaśaḥ |
drākṣayāpūritaṃ kācitpātraṃ śṛṃgāṭakaṃ tathā || 115 ||
[Analyze grammar]

karpūrāṇi vicitrāṇi jaṃbūkāni śubhāni ca |
akṣoṭāmalakāngṛhya jaṃbīrāṇi tathāparā || 116 ||
[Analyze grammar]

bilvāni paripakvāni cipiṭāni varānanā |
kārpāsatūlikāścānyā vastraṃ kausuṃbhakaṃ tathā || 117 ||
[Analyze grammar]

evamādyāni cānyāni kṛtvā śūrpe varānanāḥ |
sāvitryā sahitāḥ sarvāḥ saṃprāptāḥ sahasā śubhāḥ || 118 ||
[Analyze grammar]

sāvitrīmāgatāṃ dṛṣṭvā bhītastatra puraṃdaraḥ |
adhomukhaḥ sthito brahmā kimeṣā māṃ vadiṣyati || 119 ||
[Analyze grammar]

trapānvitau viṣṇurudrau sarve cānye dvijātayaḥ |
sabhāsadastathā bhītāstathā cānye divaukasaḥ || 120 ||
[Analyze grammar]

putrāḥ pautrā bhāgineyā mātulā bhrātarastathā |
ṛbhavo nāma ye devā devānāmapi devatāḥ || 121 ||
[Analyze grammar]

vailakṣyevasthitāḥ sarve sāvitrī kiṃ vadiṣyati |
brahmapārśve sthitā tatra kiṃtu vai gopakanyakā || 122 ||
[Analyze grammar]

maunībhūtā tu śṛṇvānā sarveṣāṃ vadatāṃ giraḥ |
addhvaryuṇā samāhūtā nāgatā varavarṇinī || 123 ||
[Analyze grammar]

śakreṇānyāhṛtābhīrā dattā sā viṣṇunā svayam |
anumoditā ca rudreṇa pitrā'dattā svayaṃ tathā || 124 ||
[Analyze grammar]

kathaṃ sā bhavitā yajñe samāptiṃ vā vrajetkatham |
evaṃ ciṃtayatāṃ teṣāṃ praviṣṭā kamalālayā || 125 ||
[Analyze grammar]

vṛto brahmāsadasyaistu ṛtvigbhirdaivataistathā |
hūyaṃte cāgnayastatra brāhmaṇairvaidapāragaiḥ || 126 ||
[Analyze grammar]

patnīśālāsthitā gopī saiṇaśṛṃgā samekhalā |
kṣaumavastraparīdhānā dhyāyaṃtī paramaṃ padam || 127 ||
[Analyze grammar]

pativratā patiprāṇā prādhānye ca niveśitā |
rūpānvitā viśālākṣī tejasā bhāskaropamā || 128 ||
[Analyze grammar]

dyotayaṃtī sadastatra sūryasyeva yathā prabhā |
jvalamānaṃ tathā vahniṃ śrayaṃte ṛtvijastathā || 129 ||
[Analyze grammar]

paśūnāmiha gṛhṇānā bhāgaṃ svasva carormudā |
yajñabhāgārthino devā vilaṃbādbruvate tadā || 130 ||
[Analyze grammar]

kālahīnaṃ na kartavyaṃ kṛtaṃ na phaladaṃ yataḥ |
vedeṣvevamadhīkāro dṛṣṭaḥ sarvairmanīṣibhiḥ || 131 ||
[Analyze grammar]

prāvargye kriyamāṇe tu brāhmaṇairvedapāragaiḥ |
kṣīradvayena saṃyukta śṛtenādhvaryuṇā tathā || 132 ||
[Analyze grammar]

upahūtenāgate na cāhūteṣu dvijanmasu |
kriyamāṇe tathā bhakṣye dṛṣṭvā devī ruṣānvitā || 133 ||
[Analyze grammar]

uvāca devī brahmāṇaṃ sadomadhye tu mauninam |
kimetadyujyate deva kartumetadviceṣṭitam || 134 ||
[Analyze grammar]

māṃ parityajya yatkāmātkṛtavānasi kilbiṣam |
na tulyā pādarajasā mamaiṣā yā śiraḥ kṛtā || 135 ||
[Analyze grammar]

yadvadaṃti janāssarve saṃgatāḥ sadasi sthitāḥ |
ājñāmīśvarabhūtānāṃ tāṃ kuruṣva yadīcchasi || 136 ||
[Analyze grammar]

bhavatā rūpalobhena kṛtaṃ lokavigarhitam |
putreṣu na kṛtā lajjā pautreṣu ca na te prabho || 137 ||
[Analyze grammar]

kāmakārakṛtaṃ manya etatkarmavigarhitam |
pitāmahosi devānāmṛṣīṇāṃ prapitāmahaḥ || 138 ||
[Analyze grammar]

kathaṃ na te trapā jātā ātmanaḥ paśyatastanum |
lokamadhye kṛtaṃ hāsyamahaṃ cāpakṛtā prabho || 139 ||
[Analyze grammar]

yadyeṣa te sthiro bhāvastiṣṭha deva namostute |
ahaṃ kathaṃ sakhīnāṃ tu darśayiṣyāmi vai mukham || 140 ||
[Analyze grammar]

bhartrā me vidhṛtā patnī kathametadahaṃ vade |
brahmovāca |
ṛtvigbhistvaritaścāhaṃ dīkṣākālādanaṃtaram || 141 ||
[Analyze grammar]

patnīṃ vinā na homotra śīghraṃ patnīmihānaya |
śakreṇaiṣā samānītā datteyaṃ mama viṣṇunā || 142 ||
[Analyze grammar]

gṛhītā ca mayā subhru kṣamasvaitaṃ mayā kṛtam |
na cāparādhaṃ bhūyonyaṃ kariṣye tava suvrate || 143 ||
[Analyze grammar]

pādayoḥ patitastehaṃ kṣamasveha namostute |
pulastya uvāca |
evamuktā tadā kruddhā brahmāṇaṃ śaptumudyatā || 144 ||
[Analyze grammar]

yadi mesti tapastaptaṃ guravo yadi toṣitāḥ |
sarvabrahmasamūheṣu sthāneṣu vividheṣu ca || 145 ||
[Analyze grammar]

naiva te brāhmaṇāḥ pūjāṃ kariṣyaṃti kadācana |
ṝte tu kārtikīmekāṃ pūjāṃ sāṃvatsarīṃ tava || 146 ||
[Analyze grammar]

kariṣyaṃti dvijāḥ sarve martyā nānyatra bhūtale |
etadbrahmāṇamuktvāha śatakratumupasthitam || 147 ||
[Analyze grammar]

bhobhoḥ śakra tvayānītā ābhīrī brahmaṇoṃtikam |
yasmātte kṣudrakaṃ karma tasmātvaṃ lapsyase phalam || 148 ||
[Analyze grammar]

yadā saṃgrāmamadhye tvaṃ sthātā śakra bhaviṣyasi |
tadā tvaṃ śatrubhirbaddho nītaḥ paramikāṃ daśām || 149 ||
[Analyze grammar]

akiṃcano naṣṭasatvaḥ śatrūṇāṃ nagare sthitaḥ |
parābhavaṃ mahatprāpya na cirādeva mokṣyase || 150 ||
[Analyze grammar]

śakraṃ śaptvā tadā devī viṣṇuṃ vākyamathābravīt |
bhṛguvākyena te janma yadā martye bhaviṣyati || 151 ||
[Analyze grammar]

bhāryāviyogajaṃ duḥkhaṃ tadā tvaṃ tatra bhokṣyase |
hṛtā te śatruṇā patnī pare pāro mahodadheḥ || 152 ||
[Analyze grammar]

na ca tvaṃ jñāsyase nītāṃ śokopahatacetanaḥ |
bhrātrā saha paraṃ kaṣṭāmāpadaṃ prāpya duḥkhitaḥ || 153 ||
[Analyze grammar]

yadā yadukule jātaḥ kṛṣṇasaṃjño bhaviṣyasi |
paśūnāṃ dāsatāṃ prāpya cirakālaṃ bhramiṣyasi || 154 ||
[Analyze grammar]

tadāha rudraṃ kupitā yadā dāruvane sthitaḥ |
tadā ta ṝṣayaḥ kruddhāḥ śāpaṃ dāsyaṃti vai hara || 155 ||
[Analyze grammar]

bhobhoḥ kāpālika kṣudra strīrasmākaṃ jihīrṣasi |
tadetaddarpitaṃ tedya bhūmau ligaṃ patiṣyati || 156 ||
[Analyze grammar]

vihīnaḥ pauruṣeṇa tvaṃ muniśāpācca pīḍitaḥ |
gaṃgādvāre sthitā patnī sā tvāmāśvāsayiṣyati || 157 ||
[Analyze grammar]

agne tvaṃ sarvabhakṣosi pūrvaṃ putreṇa me kṛtaḥ |
bhṛguṇā dharmanityena kathaṃ dagdhaṃ dahāmyaham || 158 ||
[Analyze grammar]

jātavedassa rudrastvāṃ retasā plāvayiṣyati |
amedhyeṣu ca te jihvā adhikaṃ prajvaliṣyati || 159 ||
[Analyze grammar]

brāhmaṇānṛtvijaḥ sarvānsāvitrī vai śaśāpa ha |
pratigrahārthāgnihotro vṛthāṭavyāśrayāstathā || 160 ||
[Analyze grammar]

sadā tīrthāni kṣetrāṇi lobhādeva bhajiṣyatha |
parānneṣu sadā tṛptā atṛptāssvagṛheṣu ca || 161 ||
[Analyze grammar]

ayājyayājanaṃ kṛtvā kutsitasya pratigraham |
vṛthādhanārjanaṃ kṛtvā vyayaṃ caiva tathā vṛthā || 162 ||
[Analyze grammar]

pretānāṃ tena pretatvaṃ bhaviṣyati na saṃśayaḥ |
evaṃ śakraṃ tathā viṣṇuṃ rudraṃ vai pāvakaṃ tathā || 163 ||
[Analyze grammar]

brahmāṇaṃ brāhmaṇāṃścaiva sarvāṃstānāśapadruṣā |
śāpaṃ datvā tathā teṣāṃ niṣkrāṃtā sadasastathā || 164 ||
[Analyze grammar]

jyeṣṭhaṃ puṣkaramāsādya tadā sā ca vyavasthitā |
lakṣmīṃ prāha satīṃ tāṃ ca śakrabhāryāṃ varānanām || 165 ||
[Analyze grammar]

yuvatīstāstathovāca nātra sthāsyāmi saṃsadi |
tatra cāhaṃ gamiṣyāmi yatra śroṣye na ca dhvanim || 166 ||
[Analyze grammar]

tatastāḥ pramadāḥ sarvāḥ prayātāḥ svaniketanam |
sāvitrī kupitā tāsāmapi śāpāya codyatā || 167 ||
[Analyze grammar]

yasmānmāṃ tu parityajya gatāstā devayoṣitaḥ |
tāsāmapi tathā śāpaṃ pradāsye kupitā bhṛśam || 168 ||
[Analyze grammar]

naikatravāso lakṣmyāstu bhaviṣyati kadācana |
kṣudrā sā calacittā ca mūrkheṣu ca vasiṣyati || 169 ||
[Analyze grammar]

mleccheṣu pārvatīyeṣu kutsite kutsite tathā |
mūrkheṣu cāvalipteṣu abhiśapte durātmani || 170 ||
[Analyze grammar]

evaṃvidhe nare syātte vasatiḥ śāpakāritā |
śāpaṃ datvā tatastasyā iṃdrāṇīmaśapattatadā || 171 ||
[Analyze grammar]

brahmahatyā gṛhīteṃdre patyau te duḥkhabhāgini |
nahuṣāpahṛte rājye dṛṣṭvā tvāṃ yācayiṣyati || 172 ||
[Analyze grammar]

ahamiṃdraḥ kathaṃ caiṣā nopasthāsyati bāliśā |
sarvāndevānhaniṣyāmi na lapsyehaṃ śacīṃ yadi || 173 ||
[Analyze grammar]

naṣṭā tvaṃ ca tadā trastā vākpaterduḥkhitā gṛhe |
vasiṣyase durācāre mama śāpena garvite || 174 ||
[Analyze grammar]

devabhāryāsu sarvāsu tadā śāpamayacchata |
na cāpatyakṛtāṃ prītimetāḥ sarvā labhiṣyatha || 175 ||
[Analyze grammar]

dahyamānā divārātrau vaṃdhyāśabdena dūṣitāḥ |
gauryyapyevaṃ tadā śaptā sāvitryā varavarṇinī || 176 ||
[Analyze grammar]

rudamānā tu sā dṛṣṭā viṣṇunā ca prasāditā |
mā rodīstvaṃ viśālākṣi ehyāgaccha sadā śubhe || 177 ||
[Analyze grammar]

praviśya ca sabhāṃ dehi mekhalāṃ kṣaumavāsasī |
gṛhāṇa dīkṣāṃ brahmāṇi pādau ca praṇamāmi te || 178 ||
[Analyze grammar]

evamuktā'bravīdenaṃ na karomi vacastava |
tatra cāhaṃ gamiṣyāmi yatra śroṣye na vai dhvanim || 179 ||
[Analyze grammar]

etāvaduktvā sāruhya tasmātsthānadgirau sthitā |
viṣṇustadagrataḥ sthitvā badhvā ca karasaṃpuṭaṃ || 180 ||
[Analyze grammar]

tuṣṭāva praṇato bhūtvā bhaktyā paramayā sthitaḥ |
viṣṇuruvāca |
sarvagā sarvabhūteṣu draṣṭavyā sarvatodbhutā || 181 ||
[Analyze grammar]

sadasaccaiva yatkiṃciddṛśyaṃ tanna vinā tvayā |
tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ || 182 ||
[Analyze grammar]

smartavyā bhūmikāmairvā tatpravakṣyāmi tegrataḥ |
sāvitrī puṣkare nāma tīrthānāṃ pravare śubhe || 183 ||
[Analyze grammar]

vārāṇasyāṃ viśālākṣī naimiṣe liṃgadhāriṇī |
prayāge lalitādevī kāmukā gaṃdhamādane || 184 ||
[Analyze grammar]

mānase kumudā nāma viśvakāyā tathāṃbare |
gomaṃte gomatī nāma maṃdare kāmacāriṇī || 185 ||
[Analyze grammar]

madotkaṭā caitrarathe jayaṃtī hastināpure |
kānyakubje tathā gaurī raṃbhā malayaparvate || 186 ||
[Analyze grammar]

ekāmrake kīrtimatī viśvā viśveśvarī tathā |
karṇike puruhasteti kedāre mārgadāyikā || 187 ||
[Analyze grammar]

naṃdā himavataḥ pṛṣṭe gokarṇe bhadrakālikā |
sthāṇvīśvare bhavānī tu bilvake bilvapatrikā || 188 ||
[Analyze grammar]

śrīśaile mādhavīdevī bhadrā bhadreśvarī tathā |
jayā varāhaśaile tu kamalā kamalālaye || 189 ||
[Analyze grammar]

rudrakoṭyāṃ tu rudrāṇī kālī kālaṃjare tathā |
mahāliṃge tu kapilā karkoṭe maṃgaleśvarī || 190 ||
[Analyze grammar]

śāligrāme mahādevī śivaliṃge jalapriyā |
māyāpuryāṃ kumārī tu saṃtāne lalitā tathā || 191 ||
[Analyze grammar]

utpalākṣī sahasrākṣe hiraṇyākṣe mahotpalā |
gayāyāṃ maṃgalā nāma vimalā puruṣottame || 192 ||
[Analyze grammar]

vipāśāyāmamoghākṣī pāṭalā puṇyavarddhane |
nārāyaṇī supārśve tu trikūṭe bhadrasuṃdarī || 193 ||
[Analyze grammar]

vipule vipulā nāma kalyāṇī malayācale |
koṭavī koṭitīrthe tu sugaṃdhā mādhavīvane || 194 ||
[Analyze grammar]

kubjāmrake trisaṃdhyā tu gaṃgādvāre haripriyā |
śivakuṃḍe śivānaṃdā naṃdinī devikātaṭe || 195 ||
[Analyze grammar]

rukmiṇī dvāravatyāṃ tu rādhā vṛṃdāvane tathā |
devakī mathurāyāṃ tu pātāle parameśvarī || 196 ||
[Analyze grammar]

citrakūṭe tathā sītā viṃdhye viṃdhyanivāsinī |
sahyādrāvekavīrā tu hariścaṃdre tu caṃdrikā || 197 ||
[Analyze grammar]

ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī |
karavīre mahālakṣmī rumādevī vināyake || 198 ||
[Analyze grammar]

arogā vaidyanāthe tu mahākāle maheśvarī |
abhayā puṣpatīrthe tu amṛtā viṃdhyakaṃdare || 199 ||
[Analyze grammar]

māṃḍavye māṃḍavī devī svāhā māheśvare pure |
vegale tu pracaṃḍātha caṃḍikāmarakaṃṭake || 200 ||
[Analyze grammar]

someśvare varārohā prabhāse puṣkarāvatī |
devamātā sarasvatyāṃ pārāpāre taṭe sthitā || 201 ||
[Analyze grammar]

mahālaye mahāpadmā payoṣṇyāṃ piṃgaleśvarī |
siṃhikā kṛtaśauce tu kārtikeye tu śaṃkarī || 202 ||
[Analyze grammar]

utpalāvartake lolā subhadrā siṃdhusaṃgame |
umā siddhavane lakṣmīranaṃgā bharatāśrame || 203 ||
[Analyze grammar]

jālaṃdhare viśvamukhī tārā kiṣkiṃdhaparvate |
devadāruvane puṣṭirmedhā kāśmīramaṃḍale || 204 ||
[Analyze grammar]

bhīmā devī himādrau ca tuṣṭirvastreśvare tathā |
kapālamocane śraddhā mātā kāyāvarohaṇe || 205 ||
[Analyze grammar]

śaṃkhoddhāre dhvanirnāma dhṛtiḥ piṃḍārake tathā |
kālā tu caṃdrabhāgāyāmacchode siddhidāyinī || 206 ||
[Analyze grammar]

veṇāyāmamṛtā devī badaryāmūrvaśī tathā |
auṣadhī cottarakurau kuśadvīpe kuśodakā || 207 ||
[Analyze grammar]

manmathā hemakūṭe tu kumude satyavādinī |
aśvatthevaṃdanīyā tu nidhirvai śravaṇālaye || 208 ||
[Analyze grammar]

gāyatrī vedavadane pārvatī śivasannidhau |
devaloke tatheṃdrāṇī brahmāsye tu sarasvatī || 209 ||
[Analyze grammar]

sūryabiṃbe prabhānāma mātṝṇāṃ vaiṣṇavī tathā |
aruṃdhatī satīnāṃ tu rāmāsu ca tilottamā || 210 ||
[Analyze grammar]

citre brahmakalā nāma śaktiḥ sarvaśarīriṇāṃ |
etadbhaktyā mayā proktaṃ nāmāṣṭaśatamuttamaṃ || 211 ||
[Analyze grammar]

aṣṭottaraṃ ca tīrthānāṃ śatametadudāhṛtaṃ |
yo japecchruṇuyādvāpi sarvapāpaiḥ pramucyate || 212 ||
[Analyze grammar]

yeṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyennarottamaḥ |
sarvapāpavinirmuktaḥ kalpaṃ brahmapure vaset || 213 ||
[Analyze grammar]

nāmāṣṭakaśataṃ yastu śrāvayedbrahmasannidhau |
paurṇamāsyāmamāyāṃ vā bahuputro bhavennaraḥ || 214 ||
[Analyze grammar]

godāne śrāddhadāne vā ahanyahani vā punaḥ |
devārcanavidhau śṛṇvanparaṃ brahmādhigacchati || 215 ||
[Analyze grammar]

evaṃ stuvaṃtaṃ sāvitrī viṣṇuṃ provāca suvratā |
samyakstutā tvayā putra tvamajayyo bhaviṣyasi || 216 ||
[Analyze grammar]

avatāre sadārastvaṃ pitṛmātṛṣu vallabhaḥ |
iha cāgatya yo māṃ tu stavenānena saṃstuyāt || 217 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ paraṃ sthānaṃ gamiṣyati |
gaccha yajñaṃ viriñcasya samāptiṃ naya putraka || 218 ||
[Analyze grammar]

kurukṣetre prayāge ca bhaviṣye cānnadāyinī |
samīpagā sthitā bharttuḥ kariṣye tava bhāṣitam || 219 ||
[Analyze grammar]

evamukto gato viṣṇurbrahmaṇaḥ sada uttam |
gatāyāmatha sāvitryāṃ gāyatrī vākyamabravīt || 220 ||
[Analyze grammar]

śṛṇvaṃtu vākyamṛṣayo madīyaṃ bhartṛsannidhau |
yadidaṃ vacmyahaṃ tuṣṭā varadānāya codyatā || 221 ||
[Analyze grammar]

brahmāṇaṃ pūjayiṣyaṃti narā bhaktisamanvitāḥ |
teṣāṃ vastraṃ dhanaṃ dhānyaṃ dārāḥ saukhyaṃ dhanāni ca || 222 ||
[Analyze grammar]

avicchinnaṃ tathā saukhyaṃ gṛhe vai putrapautrakam |
bhuktvāsau suciraṃ kālamaṃte mokṣaṃ gamiṣyati || 223 ||
[Analyze grammar]

pulastya uvāca |
brahmāṇaṃ ca pratiṣṭhāpya sarvayatnairvidhānataḥ |
yatpuṇyaphalamāpnoti tadekāgramanāḥ śṛṇu || 224 ||
[Analyze grammar]

sarvayajña tapo dāna tīrtha vedeṣu yatphalam |
tatphalaṃ koṭiguṇitaṃ labhetaitatpratiṣṭhayā || 225 ||
[Analyze grammar]

paurṇamāsyupavāsaṃ tu kṛtvā bhaktyā narādhipa |
anena vidhinā yastu viriṃciṃ pūjayennaraḥ || 226 ||
[Analyze grammar]

pratipadi mahābāho sa yāti brahmaṇaḥ padam |
viriṃciṃ vāsudevaṃ tu ṛtvigbhiśca viśeṣataḥ || 227 ||
[Analyze grammar]

kārtike māsi devasya rathayātrā prakīrtitā |
yāṃ kṛtvā mānavā bhaktyā saṃyāṃti brahmalokatām || 228 ||
[Analyze grammar]

kārtike māsi rājeṃdra paurṇamāsyāṃ caturmukham |
mārgeṇa brahmaṇā sārddhaṃ sāvitryā ca paraṃtapa || 229 ||
[Analyze grammar]

bhrāmayennagaraṃ sarvaṃ nānāvādyasamanvitaḥ |
snapayedbhramayitvā tu salokaṃ nagaraṃ nṛpa || 230 ||
[Analyze grammar]

brāhmaṇānbhojayitvāgre śāṃḍileyaṃ prapūjya ca |
āropayedrathe devaṃ puṇyavāditraniḥsvanaiḥ || 231 ||
[Analyze grammar]

rathāgre śāṃḍilīputraṃ pūjayitvā vidhānataḥ |
brāhmaṇānvācayitvā tu kṛtvā puṇyāhamaṅgalam || 232 ||
[Analyze grammar]

devamāropayitvā ca rathe kuryātprajāgaraṃ |
nānāvidhaiḥ prekṣaṇikairbrahmaghauṣaiśca puṣkalaiḥ || 233 ||
[Analyze grammar]

kṛtvā prajāgaraṃ devaṃ prabhāte brāhmaṇānnṛpa |
bhojayitvā yathāśakti bhakṣyabhojyairanekaśaḥ || 234 ||
[Analyze grammar]

pūjayitvā janaṃ dhīra maṃtreṇa vidhivannṛpa |
ājyena tu mahābāho payasā pāyasena ca || 235 ||
[Analyze grammar]

brāhmaṇānvācayitvā tu svastyā tu vidhivannṛpa |
kṛtvā puṇyāhaśabdaṃ ca tadrathaṃ bhrāmayetpure || 236 ||
[Analyze grammar]

vipraiścaturvedavidbhirbhrāmayedbrahmaṇo ratham |
bahvṛcātharvaṇairvīrachaṃdogādhvaryubhistathā || 237 ||
[Analyze grammar]

bhrāmayeddevadevasya suraśreṣṭhasya taṃ rathaṃ |
pradakṣiṇaṃ puraṃ sarvaṃ mārgeṇa susamena tu || 238 ||
[Analyze grammar]

na voḍhavyo ratho vīra śūdreṇa hitamicchatā |
na cārohedrathaṃ prājño muktvaikaṃ bhojakaṃ nṛpaḥ || 239 ||
[Analyze grammar]

brahmaṇo dakṣiṇe pārśve gāyatrīṃ sthāpayennṛpa |
bhojakaṃ vāmapārśve tu purataḥ paṃṅkajaṃ nyeset || 240 ||
[Analyze grammar]

evaṃ tūryaninādaistu śaṃkhaśabdaiśca puṣkalaiḥ |
bhrāmayitvā rathaṃ vīra puraṃ sarvaṃ pradakṣiṇam || 241 ||
[Analyze grammar]

svasthāne sthāpayeddevaṃ datvā nīrājanaṃ budhaḥ |
ya evaṃ kurute yātrāṃ yo vā bhaktyāpi paśyati || 242 ||
[Analyze grammar]

rathaṃ vā karṣayedyastu sa gacchedbrahmaṇaḥ padaṃ |
kārtike māsyamāvāsyāṃ yaśca dīpapradīpanaṃ || 243 ||
[Analyze grammar]

śālāyāṃ brahmaṇaḥ kuryātsa gacchetparamaṃ padam |
gaṃdhapuṣpairnavairvastrairātmānaṃ pūjayettu yaḥ || 244 ||
[Analyze grammar]

tasyāṃ pratipadāyāṃ tu sa gacchedbrahmaṇaḥ padam |
mahāpuṇyātithiriyaṃ balirājyapravartinī || 245 ||
[Analyze grammar]

brahmaṇaḥ supriyā nityaṃ bāleyī parikīrtitā |
brahmāṇaṃ pūjayedyo'syāmātmānaṃ ca viśeṣataḥ || 246 ||
[Analyze grammar]

sa yāti paramaṃ sthānaṃ viṣṇoramitatejasaḥ |
caitre māsi mahābāho puṇyā pratipadāṃ varā || 247 ||
[Analyze grammar]

tasyāṃ yaḥ śvapacaṃ spṛṣṭvā snānaṃ kuryānnarottamaḥ |
na tasya duritaṃ kiṃcinnādhayo vyādhayo nṛpa || 248 ||
[Analyze grammar]

bhavaṃti kuruśārdūla tasmātsnānaṃ samācaret |
divyaṃ nīrājanaṃ taddhi sarvarogavināśanaṃ || 249 ||
[Analyze grammar]

gomahiṣyādi yatkiṃcittatsarvaṃ karṣayennṛpa |
tena vastrādibhiḥ sarvaistoraṇaṃ bāhyato nyaset || 250 ||
[Analyze grammar]

brāhmaṇānāṃ tathā bhojyaṃ kuryātkurukulodvaha |
tisro hyetāḥ purā proktāstithayaḥ kurunaṃdana || 251 ||
[Analyze grammar]

kārtikāśvayuje māsi caitremāsi tathā nṛpa |
snānaṃ dānaṃ śataguṇaṃ kārttike yā tithirnṛpa || 252 ||
[Analyze grammar]

balirājñastu śubhadā paśūnāṃ hitakāriṇī |
gāyatryuvāca |
yaduktaṃ tu tayā vākyaṃ sāvitryā kamalodbhavaṃ || 253 ||
[Analyze grammar]

na tu te brāhmaṇāḥ pūjāṃ kariṣyaṃti kadācana |
madīyaṃ tu vacaḥ śrutvā ye kariṣyaṃti cārcanaṃ || 254 ||
[Analyze grammar]

iha bhuktvā tu bhogāṃste paratra mokṣabhāginaḥ |
etāṃ jñātvā parāṃ dṛṣṭiṃ varaṃ tuṣṭaḥ prayacchati || 255 ||
[Analyze grammar]

śakrāhaṃ te varaṃ dāsye saṃgrāme śatrunigrahe |
tadā brahmā mocayitā gatvā śatruniketanam || 256 ||
[Analyze grammar]

svapuraṃ lapsyase naṣṭaṃ śatrunāśātparāṃ mudaṃ |
akaṃṭakaṃ mahadrājyaṃ trailokye te bhaviṣyati || 257 ||
[Analyze grammar]

martyaloke yadā viṣṇo avatāraṃ kariṣyasi |
bhrātrā saha paraṃ duḥkhaṃ svabhāryāharaṇādijaṃ || 258 ||
[Analyze grammar]

hatvā śatruṃ punarbhāryāṃ lapsyase surasannidhau |
gṛhītvā tāṃ punā rājyaṃ kṛtvā svargaṃ gamiṣyasi || 259 ||
[Analyze grammar]

ekādaśasahasrāṇi varṣāṇāṃ ca punardivaṃ |
khyātiste vipulā loke anurāgaṃ janaissaha || 260 ||
[Analyze grammar]

sāṃtānikā nāma teṣāṃ lokā sthāsyaṃti bhāvitāḥ |
tvayā te tāritā deva rāmarūpeṇa mānavāḥ || 261 ||
[Analyze grammar]

gāyatrī tu tadā rudraṃ varadā pratyabhāṣata |
patitepi ca te liṃge pūjāṃ kurvaṃti ye narāḥ || 262 ||
[Analyze grammar]

te pūtāḥ puṇyakarmāṇaḥ svargalokasya bhāginaḥ |
na tāṃ gatiṃ cāgnihotre na kratau hutapāvake || 263 ||
[Analyze grammar]

yāṃ gatiṃ manujā yāṃti tava liṃgasya pūjanāt |
gaṃgātīre sadā liṃgaṃ bilbapatreṇa ye tava || 264 ||
[Analyze grammar]

pūjayiṣyaṃti suprātā rudralokasya bhāginaḥ |
prāpyāpi śarvabhaktatvamagne tvaṃ bhava pāvanaḥ || 265 ||
[Analyze grammar]

tvayi prīte surāḥ sarve prītā vai nātra saṃśayaḥ |
tvanmukhena havirdevaiḥ prītāḥ prīte tvayi dhruvam || 266 ||
[Analyze grammar]

bhuṃjate nātra saṃdeho vedoktaṃ vacanaṃ yathā |
gāyatrī brāhmaṇāṃstāṃśca sarvāṃścaivābravīdidaṃ || 267 ||
[Analyze grammar]

yuṣmākaṃ prīṇanaṃ kṛtvā sarvatīrtheṣu mānavāḥ |
padaṃ sarve gamiṣyaṃti vairājākhyaṃ na saṃśayaḥ || 268 ||
[Analyze grammar]

annaprakārānvividhāndatvā dānānyanekaśaḥ |
śrāddheṣu prīṇanaṃ kṛtvā devadevā bhavaṃti te || 269 ||
[Analyze grammar]

ye ca vai brāhmaṇaśreṣṭhāsteṣāmāsye divaukasaḥ |
bhuṃjate ca haviḥ kṣipraṃ kavyaṃ caiva pitāmahāḥ || 270 ||
[Analyze grammar]

yūyaṃ hi dhāraṇe śaktāstrailokyasya na saṃśayaḥ |
prāṇāyāmena caikena sarve pūtā bhaviṣyatha || 271 ||
[Analyze grammar]

viśeṣātpuṣkare snātvā māṃ japtvā vedamātaraṃ |
pratigrahakṛtāndoṣānna prāpsyatha dvijotamāḥ || 272 ||
[Analyze grammar]

puṣkare cānnadānena prītāḥ syuḥ sarvadevatāḥ |
ekasminbhojite vipre koṭyāḥ phalamavāpsyate || 273 ||
[Analyze grammar]

brahmahatyādipāpāni duṣkṛtāni kṛtāni ca |
kariṣyaṃti narāssarve datvā yuṣmatkare dhanam || 274 ||
[Analyze grammar]

madīyena tu jāpyena pūjanīyastribhiḥ kṛtaiḥ |
brahmahatyāsamaṃ pāpaṃ tatkṣaṇādeva naśyati || 275 ||
[Analyze grammar]

daśabhirjanmabhirjātaṃ śatena ca purā kṛtaṃ |
triyugena sahasreṇa gāyatrī haṃti kilbiṣaṃ || 276 ||
[Analyze grammar]

evaṃ jñātvā sadā pūtā jāpye tu mama vai kṛte |
bhaviṣyadhvaṃ na saṃdeho nātra kāryā vicāraṇā || 277 ||
[Analyze grammar]

praṇavena trimātreṇa sārddhaṃ japtvā viśeṣataḥ |
pūtāḥ sarve na saṃdeho japtvā māṃ śirasā saha || 278 ||
[Analyze grammar]

aṣṭākṣarā sthitā cāhaṃ jagadvyāptaṃ mayā ttvidaṃ |
mātāhaṃ sarvavedānāṃ padaiḥ sarveralaṃkṛtā || 279 ||
[Analyze grammar]

japtvā māṃ bhaktitaḥ siddhiṃ yāsyaṃti dvijasattamāḥ |
prādhānyaṃ mama jāpyena sarveṣāṃ vo bhaviṣyati || 280 ||
[Analyze grammar]

gāyatrīsāramātropi varaṃ vipraḥ susaṃyataḥ |
nāyaṃtritaścaturvedī sarvāśī sarvavikrayī || 281 ||
[Analyze grammar]

yasmādvipreṣu sāvitryā śāpo dattaḥ sadasyatha |
atra dattaṃ hutaṃ cāpi sarvamakṣayakārakam || 282 ||
[Analyze grammar]

datto varo mayā tena yuṣmākaṃ dvijasattamāḥ |
agnihotraparā viprāstrikālaṃ homadāyinaḥ || 283 ||
[Analyze grammar]

svargaṃ te tu gamiṣyaṃti saikaviṃśatibhiḥ kulaiḥ |
evaṃ śakrasya viṣṇośca rudrasya pāvakasya ca || 284 ||
[Analyze grammar]

brahmaṇo brāhmaṇānāṃ ca gāyatrīvaramuttamam |
tasminvai puṣkare dattvā brahmaṇaḥ pārśvagā'bhavat || 285 ||
[Analyze grammar]

cāraṇaistu tadā''khyātaṃ lakṣmyā vai śāpakāraṇam |
yuvatīnāṃ ca sarvāsāṃ śāpānjñātvā pṛthakpṛthak || 286 ||
[Analyze grammar]

lakṣmyāścaiva varaṃ prādādgāyatrī brahmaṇaḥ priyā |
akutsitānsadā sarvānkurvantī dhanaśobhanā || 287 ||
[Analyze grammar]

śobhiṣyase na saṃdehaḥ sarvebhyaḥ prītidāyinī |
ye tvayā vīkṣitāḥ putri sarve te puṇyabhojanāḥ || 288 ||
[Analyze grammar]

parityaktāstvayā ye tu sarve te duḥkhabhāginaḥ |
teṣāṃ jātiḥ kulaṃ śīlaṃ dharmaścaiva varānane || 289 ||
[Analyze grammar]

sabhāyāṃ te ca śobhaṃte dṛśyaṃte caiva pārthivaiḥ |
arthitvaṃ caiva teṣāṃ tu kariṣyaṃti dvijottamāḥ || 290 ||
[Analyze grammar]

saujanyaṃ teṣu kurvaṃti tvaṃ no bhrātā pitā guruḥ |
bāṃdhavopi na saṃdeho na jīveyaṃ tvayā vinā || 291 ||
[Analyze grammar]

tvayi dṛṣṭe prasannā me dṛṣṭirbhavati śobhanā |
manaḥ prasīdatetyarthaṃ satyaṃ satyaṃ vadāmi te || 292 ||
[Analyze grammar]

evaṃvidhāni vākyāni tvaddṛṣṭyā ye nirīkṣitāḥ |
sajjanāste tu śroṣyaṃti janānāṃ prītidāyakāḥ || 293 ||
[Analyze grammar]

iṃdratvaṃ nahuṣaḥ prāpya dṛṣṭvā tvāṃ yācayiṣyati |
tvaddṛṣṭyā tu hataḥ pāpo hyagastyavacanāddhruvam || 294 ||
[Analyze grammar]

sarpatvaṃ samanuprāpya prārthayiṣyati taṃ tu saḥ |
darpeṇāhaṃ vinaṣṭosmi śaraṇaṃ me mune bhava || 295 ||
[Analyze grammar]

vākyena tena tasyāsau nṛpasya bhagavānṛṣiḥ |
kṛtvā manasi kāruṇyamidaṃ vākyaṃ vadiṣyati || 296 ||
[Analyze grammar]

utpatsyate kule rājā tvadīye kulanaṃdanaḥ |
sarparūpadharaṃ dṛṣṭvā sa te śāpaṃ hi bhetsyati || 297 ||
[Analyze grammar]

tadā tvaṃ sarpatāṃ tyaktvā punaḥ svargaṃ gamiṣyasi |
aśvamedhakṛtena tvaṃ bhartrā saha punardivam || 298 ||
[Analyze grammar]

prāpsyase varadānena madīyena sulocane |
pulastya uvāca |
devapatnyastadā sarvāstuṣṭayā paribhāṣitāḥ || 299 ||
[Analyze grammar]

apatyairapi hīnānāṃ naiva duḥkhaṃ bhaviṣyati |
gaurī caiva tu gāyatryā tadā sāpi vibodhitā || 300 ||
[Analyze grammar]

bṛṃhitā paritoṣeṇa varāndattvā manasvinī |
samāptiṃ tasya yajñasya kāṃkṣaṃtī brahmaṇaḥ priyā || 301 ||
[Analyze grammar]

varadāṃ tāṃ tathā dṛṣṭvā gāyatrīṃ vedamātaram |
praṇipatya tadā rudraḥ stutimetāṃ cakāra ha || 302 ||
[Analyze grammar]

rudra uvāca |
namostu te vedamātaraṣṭākṣaraviśodhite |
gāyatrī durgataraṇī vāṇī saptavidhā tathā || 303 ||
[Analyze grammar]

sarvāṇi stutiśāstrāṇi gāthāśca nikhilāstathā |
akṣarāṇi ca sarvāṇi lakṣaṇāni tathaiva ca || 304 ||
[Analyze grammar]

bhāṣyādi sarvaśāstrāṇi ye cānye niyamāstathā |
akṣarāṇi ca sarvāṇi tvaṃ tu devi namostute || 305 ||
[Analyze grammar]

śvetā tvaṃ śvetarūpāsi śaśāṃkena samānanā |
bibhratī vipulau bāhū kadalīgarbhakomalau || 306 ||
[Analyze grammar]

eṇaśṛṃgaṃ kare gṛhya paṃkajaṃ ca sunirmalam |
vasānā vasane kṣaume raktenottaravāsasā || 307 ||
[Analyze grammar]

śaśiraśmiprakāśena hāreṇorasi rājitā |
divyakuṃḍalapūrṇābhyāṃ karṇābhyāṃ suvibhūṣitā || 308 ||
[Analyze grammar]

caṃdrasāpatnyabhūtena mukhena tvaṃ virājase |
makuṭenātiśuddhena keśabaṃdhena śobhitā || 309 ||
[Analyze grammar]

bhujaṃgābhogasadṛśau bhujau te bhūṣaṇandivaḥ |
stanau te rucirau devi vartulau samacūcukau || 310 ||
[Analyze grammar]

jaghanenātiśubhreṇa trivalībhaṃgadarpitā |
sumadhyavarttinī nābhirgaṃbhīrā śubhadarśinī || 311 ||
[Analyze grammar]

vistīrṇajaghanā devī suśroṇī ca varānane |
sujātavṛttoruyugā sujānu caraṇā tathā || 312 ||
[Analyze grammar]

trailokyadhāriṇī sā tvaṃ bhuvi satyopayācanā |
bhaviṣyasi mahābhāge varadā varavarṇinī || 313 ||
[Analyze grammar]

puṣkare ca kṛtā yātrā dṛṣṭvā tvāṃ saṃbhaviṣyati |
jyeṣṭhe māse paurṇamāsyāmagryāṃ pūjāṃ ca lapsyase || 314 ||
[Analyze grammar]

ye ca vā tvatprabhāvajñāḥ pūjayiṣyaṃti mānavāḥ |
na teṣāṃ durlabhaṃ kiṃcitputrato dhanatopi vā || 315 ||
[Analyze grammar]

kāṃtāreṣu nimagnānāmaṭavyāṃ vā mahārṇave |
dasyubhirvāniruddhānāṃ tvaṃ gatiḥ paramā nṛṇām || 316 ||
[Analyze grammar]

tvaṃ siddhiḥ śrīrdhṛtiḥ kīrtirhrīrvidyā sannatirmatiḥ |
saṃdhyā rātriḥ prabhā nidrā kālarātristvameva ca || 317 ||
[Analyze grammar]

aṃbā ca kamalā māturbrahmāṇī brahmacāriṇī |
jananī sarvadevānāṃ gāyatrī paramāṃganā || 318 ||
[Analyze grammar]

jayā ca vijayā caiva puṣṭistvaṃ ca kṣamā dayā |
sāvitryavarajā cāsi sadā ceṣṭā pitāmahe || 319 ||
[Analyze grammar]

bahurūpā viśvarūpā sunetrā brahmacāriṇī |
surūpā tvaṃ viśālākṣī bhaktānāṃ parirakṣiṇī || 320 ||
[Analyze grammar]

nagareṣu ca puṇyeṣu āśrameṣu varānane |
vāsastava mahādevi vaneṣūpavaneṣu ca || 321 ||
[Analyze grammar]

brahmasthāneṣu sarveṣu brahmaṇo vāmataḥ sthitā |
dakṣiṇena tu sāvitrī madhye brahmā pitāmahaḥ || 322 ||
[Analyze grammar]

aṃtarvedī ca yajñānāmṛtvijāṃ cāpi dakṣiṇā |
siddhistvaṃ hi nṛpāṇāṃ ca velā sāgarajā matā || 323 ||
[Analyze grammar]

brahmacāriṇi yā dīkṣā śobhā ca paramā matā |
jyotiṣāṃ ca prabhā devī lakṣmīrnārāyaṇe sthitā || 324 ||
[Analyze grammar]

kṣamā siddhirmunīnāṃ ca nakṣatrāṇāṃ ca rohiṇī |
rājadvāreṣu tīrtheṣu nadīnāṃ saṃgameṣu ca || 325 ||
[Analyze grammar]

pūrṇimā pūrṇacaṃdre ca buddhirnītyāṃ kṣamā dhṛtiḥ |
umādevī ca nārīṇāṃ śrūyase varavarṇinī || 326 ||
[Analyze grammar]

iṃdrasya cārudṛṣṭistvaṃ sahasranayanopagā |
ṝṣīṇāṃ dharmabuddhistvaṃ devānāṃ ca parāyaṇā || 327 ||
[Analyze grammar]

karṣakāṇāṃ ca sītā tvaṃ bhūtānāṃ dharaṇī tathā |
strīṇāmavaidhavyakarī dhanadhānyapradā sadā || 328 ||
[Analyze grammar]

vyādhiṃ mṛtyuṃ bhayaṃ caiva pūjitā śamayiṣyasi |
tathā tu kārtike māsi paurṇamāsyāṃ supūjitā || 329 ||
[Analyze grammar]

sarvakāmapradā devī bhaviṣyasi śubhaprade |
yaścedaṃ paṭhate stotraṃ śṛṇuyādvāpyabhīkṣṇaśaḥ || 330 ||
[Analyze grammar]

sarvārthasiddhiṃ labhate naro nāstyatra saṃśayaḥ |
gāyatryuvāca |
bhaviṣyatyevamevaṃ tu yattvayā putra bhāṣitam || 331 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 17

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: