Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
yadetatkathitaṃ brahmaṃstīrthamāhātmyamuttamam |
kamalasyābhipātena tīrthaṃ jātaṃ dharātale || 1 ||
[Analyze grammar]

tatrasthena bhagavatā viṣṇunā śaṃkareṇa ca |
yatkṛtaṃ muniśārdūla tatsarvaṃ parikīrttaya || 2 ||
[Analyze grammar]

kathaṃ yajño hi devena vibhunā tatra kāritaḥ |
ke sadasyā ṛtvijaśca brāhmaṇāḥ ke samāgatāḥ || 3 ||
[Analyze grammar]

ke bhāgāstasya yajñasya kiṃ dravyaṃ kā cadakṣiṇā |
kā vedī kiṃ pramāṇaṃ ca kṛtaṃ tatra viraṃcinā || 4 ||
[Analyze grammar]

yo yājyaḥ sarvadevānāṃ vedaiḥ sarvatra paṭhyate |
kaṃ ca kāmamabhidhyāyanvedhā yajñaṃ cakāra ha || 5 ||
[Analyze grammar]

yathāsau devadeveśo hyajaraścāmaraśca ha |
tathā caivākṣayaḥ svargastasya devasya dṛśyate || 6 ||
[Analyze grammar]

anyeṣāṃ caiva devānāṃ dattaḥ svargo mahātmanā |
agnihotrārthamutpannā vedā oṣadhayastathā || 7 ||
[Analyze grammar]

ye cānye paśavo bhūmau sarve te yajñakāraṇāt |
sṛṣṭā bhagavatānena ityeṣā vaidikī śrutiḥ || 8 ||
[Analyze grammar]

tadatra kautukaṃ mahyaṃ śrutvedaṃ tava bhāṣitam |
yaṃ kāmamadhikṛtyaikaṃ yatphalaṃ yāṃ ca bhāvanāṃ || 9 ||
[Analyze grammar]

kṛtaścānena vai yajñaḥ sarvaṃ śaṃsitumarhasi |
śatarūpā ca yā nārī sāvitrī sā tvihocyate || 10 ||
[Analyze grammar]

bhāryā sā brahmaṇaḥ proktāḥ ṛṣīṇāṃ jananī ca sā |
pulastyādyānmunīnsapta dakṣādyāṃstu prajāpatīn || 11 ||
[Analyze grammar]

svāyaṃbhuvādīṃśca manūnsāvitrī samajījanat |
dharmapatnīṃ tu tāṃ brahmā putriṇīṃ brahmaṇaḥ priyaḥ || 12 ||
[Analyze grammar]

pativratāṃ mahābhāgāṃ suvratāṃ cāruhāsinīṃ |
kathaṃ satīṃ parityajya bhāryāmanyāmaviṃdata || 13 ||
[Analyze grammar]

kiṃ nāmnī kiṃ samācārā kasya sā tanayā vibhoḥ |
kva sā dṛṣṭā hi devena kena cāsya pradarśitā || 14 ||
[Analyze grammar]

kiṃ rūpā sā tu deveśī dṛṣṭā cittavimohinī |
yāṃ tu dṛṣṭvā sa deveśaḥ kāmasya vaśameyivān || 15 ||
[Analyze grammar]

varṇato rūpataścaiva sāvitryāstvadhikā mune |
yā mohitavatī devaṃ sarvalokeśvaraṃ vibhum || 16 ||
[Analyze grammar]

yathā gṛhītavāndevo nārīṃ tāṃ lokasuṃdarīṃ |
yathā pravṛtto yajñosau tathā sarvaṃ prakīrtaya || 17 ||
[Analyze grammar]

tāṃ dṛṣṭvā brahmaṇaḥ pārśve sāvitrī kiṃ cakāra ha |
sāvitryāṃ tu tadā brahmā kāṃ tu vṛttimavarttata || 18 ||
[Analyze grammar]

sannidhau kāni vākyāni sāvitrī brahmaṇā tadā |
uktāpyuktavatī bhūyaḥ sarvaṃ śaṃsitumarhasi || 19 ||
[Analyze grammar]

kiṃ kṛtaṃ tatra yuṣmābhiḥ kopo vātha kṣamāpi vā |
yatkṛtaṃ tatra yaddṛṣṭaṃ yattavoktaṃ mayā tviha || 20 ||
[Analyze grammar]

vistareṇeha sarvāṇi karmāṇi parameṣṭhinaḥ |
śrotumicchāmyaśeṣeṇa vidheryajñavidhiṃ paraṃ || 21 ||
[Analyze grammar]

karmaṇāmānupūrvyaṃ ca prāraṃbho hotrameva ca |
hoturbhakṣo yathā'cāpi prathamā kasya kāritā || 22 ||
[Analyze grammar]

kathaṃ ca bhagavānviṣṇuḥ sāhāyyaṃ kena kīdṛśaṃ |
amarairvā kṛtaṃ yacca tadbhavānvaktumarhati || 23 ||
[Analyze grammar]

devalokaṃ parityajya kathaṃ martyamupāgataḥ |
gārhapatyaṃ ca vidhinā anvāhāryaṃ ca dakṣiṇam || 24 ||
[Analyze grammar]

agnimāhavanīyaṃ ca vedīṃ caiva tathā sruvam |
prokṣaṇīyaṃ srucaṃ caiva āvabhṛthyaṃ tathaiva ca || 25 ||
[Analyze grammar]

agnīṃstrīṃśca yathā cakre havyabhāgavahānhi vai |
havyādāṃśca surāṃścakre kavyādāṃśca pitṝnapi || 26 ||
[Analyze grammar]

bhāgārthaṃ yajñavidhinā ye yajñā yajñakarmaṇi |
yūpānsamitkuśaṃ somaṃ pavitraṃ paridhīnapi || 27 ||
[Analyze grammar]

yajñiyāni ca dravyāṇi yathā brahmā cakāra ha |
vibabhrāja purā yaśca pārameṣṭhyena karmaṇā || 28 ||
[Analyze grammar]

kṣaṇā nimeṣāḥ kāṣṭhāśca kalāstraikālyameva ca |
muhūrtāstithayo māsā dinaṃ saṃvatsarastathā || 29 ||
[Analyze grammar]

ṛtavaḥ kālayogāśca pramāṇaṃ trividhaṃ purā |
āyuḥ kṣetrāṇyapacayaṃ lakṣaṇaṃ rūpasauṣṭhavam || 30 ||
[Analyze grammar]

trayo varṇāstrayo lokāstraividyaṃ pāvakāstrayaḥ |
traikālyaṃ trīṇi karmāṇi trayo varṇāstrayo guṇāḥ || 31 ||
[Analyze grammar]

sṛṣṭā lokāḥ parāḥ sraṣṭrā ye cānyenalpacetasā |
yā gatirdharmayuktānāṃ yā gatiḥ pāpakarmaṇāṃ || 32 ||
[Analyze grammar]

cāturvarṇyasya prabhavaścāturvarṇyasya rakṣitā |
caturvidyasya yo vettā caturāśramasaṃśrayaḥ || 33 ||
[Analyze grammar]

yaḥ paraṃ śrūyate jyotiryaḥ paraṃ śrūyate tapaḥ |
yaḥ paraṃ parataḥ prāha paraṃ yaḥ paramātmavān || 34 ||
[Analyze grammar]

seturyo lokasetūnāṃ medhyo yo medhyakarmaṇām |
vedyo yo vedaviduṣāṃ yaḥ prabhuḥ prabhavātmanām || 35 ||
[Analyze grammar]

asubhūtaśca bhūtānāmagnibhūtognivarcasām |
manuṣyāṇāṃ manobhūtastapobhūtastapasvinām || 36 ||
[Analyze grammar]

vinayo nayavṛttīnāṃ tejastejasvināmapi |
ityetatsarvamakhilānsṛjanlokapitāmahaḥ || 37 ||
[Analyze grammar]

yajñādgatiṃ kāmanvaicchatkathaṃ yajñe matiḥ kṛtā |
eṣa me saṃśayo brahmanneṣa me saṃśayaḥ paraḥ || 38 ||
[Analyze grammar]

āścaryaḥ paramo brahmā devairdaityaiśca paṭhyate |
karmaṇāścaryabhūtopi tattvataḥ sa ihocyate || 39 ||
[Analyze grammar]

pulastya uvāca |
praśnabhāro mahāneṣa tvayokto brahmaṇaśca yaḥ |
yathāśakti tu vakṣyāmi śrūyatāṃ tatparaṃ yaśaḥ || 40 ||
[Analyze grammar]

sahasrāsyaṃ sahasrākṣaṃ sahasracaraṇaṃ ca yam |
sahasraśravaṇaṃ caiva sahasrakaramavyayam || 41 ||
[Analyze grammar]

sahasrajihvaṃ sāhasraṃ sahasraparamaṃ prabhuṃ |
sahasradaṃ sahasrādiṃ sahasrabhujamavyayam || 42 ||
[Analyze grammar]

havanaṃ savanaṃ caiva havyaṃ hotārameva ca |
pātrāṇi ca pavitrāṇi vedīṃ dīkṣāṃ caruṃ sruvam || 43 ||
[Analyze grammar]

sruksomamavabhṛccaiva prokṣaṇīṃ dakṣiṇā dhanam |
addhvaryuṃ sāmagaṃ vipraṃ sadasyānsadanaṃ sadaḥ || 44 ||
[Analyze grammar]

yūpaṃ samitkuśaṃ darvī camasolūkhalāni ca |
prāgvaṃśaṃ yajñabhūmiṃ ca hotāraṃ bandhanaṃ ca yat || 45 ||
[Analyze grammar]

hrasvānyatipramāṇāni pramāṇasthāvarāṇi ca |
prāyaścittāni vājāśca sthaṃḍilāni kuśāstathā || 46 ||
[Analyze grammar]

maṃtraṃ yajñaṃ ca havanaṃ vahnibhāgaṃ bhavaṃ ca yaṃ |
agrebhujaṃ homabhujaṃ śubhārciṣamudāyudhaṃ || 47 ||
[Analyze grammar]

āhurvedavido viprā yo yajñaḥ śāśvataḥ prabhuḥ |
yāṃ pṛcchasi mahārāja puṇyāṃ divyāmimāṃ kathāṃ || 48 ||
[Analyze grammar]

yadarthaṃ bhagavānbrahmā bhūmau yajñamathākarot |
hitārthaṃ suramartyānāṃ lokānāṃ prabhavāya ca || 49 ||
[Analyze grammar]

brahmātha kapilaścaiva parameṣṭhī tathaiva ca |
devāḥ saptarṣayaścaiva tryaṃbakaśca mahāyaśāḥ || 50 ||
[Analyze grammar]

sanatkumāraśca mahānubhāvo manurmahātmā bhagavānprajāpatiḥ |
purāṇadevotha tathā pracakre pradīptavaiśvānaratulyatejāḥ || 51 ||
[Analyze grammar]

purā kamalajātasya svapatastasya koṭare |
puṣkare yatra saṃbhūtā devā ṛṣigaṇāstathā || 52 ||
[Analyze grammar]

eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ |
purāṇaṃ kathyate yatra vedasmṛtisusaṃhitaṃ || 53 ||
[Analyze grammar]

varāhastu śrutimukhaḥ prādurbhūto viriṃcinaḥ |
sahāyārthaṃ suraśreṣṭho vārāhaṃ rūpamāsthitaḥ || 54 ||
[Analyze grammar]

vistīrṇaṃ puṣkare kṛtvā tīrthaṃ kokāmukhaṃ hi tat |
vedapādo yūpadaṃṣṭraḥ kratuhastaścitīmukhaḥ || 55 ||
[Analyze grammar]

agnijihvo darbharomā brahmaśīrṣo mahātapāḥ |
ahorātrekṣaṇo divyo vedāṃgaḥ śrutibhūṣaṇaḥ || 56 ||
[Analyze grammar]

ājyanāsaḥ sruvatuṃḍaḥ sāmaghoṣasvano mahān |
satyadharmamayaḥ śrīmānkarmavikramasatkṛtaḥ || 57 ||
[Analyze grammar]

prāyaścittanakho dhīraḥ paśujānurmakhākṛtiḥ |
udgātrāṃtro homaliṃgo phalabījamahauṣadhiḥ || 58 ||
[Analyze grammar]

vāyvaṃtarātmā maṃtrāsthirāpasphiksomaśoṇitaḥ |
vedaskaṃdho havirgaṃdho havyakavyātivegavān || 59 ||
[Analyze grammar]

prāgvaṃśakāyo dyutimānnānādīkṣābhirarcitaḥ |
dakṣiṇāhṛdayo yogī mahāsatramayo mahān || 60 ||
[Analyze grammar]

upākarmeṣṭiruciraḥ pravargyāvartabhūṣaṇaḥ |
chāyāpatnīsahāyo vai maṇiśṛṃgamivocchritaḥ || 61 ||
[Analyze grammar]

sarvalokahitātmā yo daṃṣṭrayābhyujjahāragām |
tataḥ svasthānamānīya pṛthivīṃ pṛthivīdharaḥ || 62 ||
[Analyze grammar]

tato jagāma nirvāṇaṃ pṛthivīdhāraṇāddhariḥ |
evamādivarāheṇa dhṛtvā brahmahitārthinā || 63 ||
[Analyze grammar]

uddhṛtā puṣkare pṛthvī sāgarāṃbugatā purā |
vṛtaḥ śamadamābhyāṃ yo divye kokāmukhe sthitaḥ || 64 ||
[Analyze grammar]

ādityairvasubhiḥ sādhyairmarudbhirdaivataiḥ saha |
rudrairviśvasahāyaiśca yakṣarākṣasakinnaraiḥ || 65 ||
[Analyze grammar]

digbhirvidigbhiḥ pṛthivī nadībhiḥ saha sāgaraiḥ |
carācaraguruḥ śrīmānbrahmā brahmavidāṃvaraḥ || 66 ||
[Analyze grammar]

uvāca vacanaṃ kokāmukhaṃ tīrthaṃ tvayā vibho |
pālanīyaṃ sadā gopyaṃ rakṣā kāryā makhe tviha || 67 ||
[Analyze grammar]

evaṃ kariṣye bhagavaṃstadā brahmāṇamuktavān |
uvāca taṃ punarbrahmā viṣṇuṃ devaṃ puraḥ sthitam || 68 ||
[Analyze grammar]

tvaṃ hi me paramo devastvaṃ hi me paramo guruḥ |
tvaṃ hi me paramaṃ dhāma śakrādīnāṃ surottama || 69 ||
[Analyze grammar]

utphullāmalapadmākṣa śatrupakṣa kṣayāvaha |
yathā yajñena me dhvaṃso dānavaiśca vidhīyate || 70 ||
[Analyze grammar]

tathā tvayā vidhātavyaṃ praṇatasya namostu te |
viṣṇuruvāca |
bhayaṃ tyajasva deveśa kṣayaṃ neṣyāmi dānavān || 71 ||
[Analyze grammar]

ye cānte vighnakartāro yātudhānāstathā'surāḥ |
ghātayiṣyāmyahaṃ sarvānsvasti tiṣṭha pitāmaha || 72 ||
[Analyze grammar]

evamuktvā sthitastatra sāhāyyena kṛtakṣaṇaḥ |
pravavuśca śivā vātāḥ prasannāśca diśo daśa || 73 ||
[Analyze grammar]

suprabhāṇi ca jyotīṃṣi caṃdraṃ cakruḥ pradakṣiṇam |
na vigrahaṃ grahāścakruḥ praseduścāpi siṃdhavaḥ || 74 ||
[Analyze grammar]

nīrajaskā bhūmirāsītsakalā hlādadāstvapaḥ |
jagmuḥ svamārgaṃ sarito nāpi cukṣubhurarṇavāḥ || 75 ||
[Analyze grammar]

āsanśubhānīṃdriyāṇi narāṇāmaṃtarātmanām |
maharṣayo vītaśokā vedānuccairavācayan || 76 ||
[Analyze grammar]

yajñe tasminhaviḥ pāke śivā āsaṃśca pāvakāḥ |
pravṛttadharmasadvṛttā lokā muditamānasāḥ || 77 ||
[Analyze grammar]

viṣṇoḥ satyapratijñasya śrutvārinidhanā giraḥ |
tato devāḥ samāyātā dānavā rākṣasaissaha || 78 ||
[Analyze grammar]

bhūtapretapiśācāśca sarve tatrāgatāḥ kramāt |
gaṃdharvāpsarasaścaiva nāgā vidyādharāgaṇāḥ || 79 ||
[Analyze grammar]

vānaspatyāścauṣadhayo yaccehedyacca nehati |
brahmādeśānmārutena ānītāḥ sarvato diśaḥ || 80 ||
[Analyze grammar]

yajñaparvatamāsādya dakṣiṇāmabhitodiśam |
surā uttarataḥ sarve maryādāparvate sthitāḥ || 81 ||
[Analyze grammar]

gaṃdharvāpsarasaścaiva munayo vedapāragāḥ |
paścimāṃ diśamāsthāya sthitāstatra mahākratau || 82 ||
[Analyze grammar]

sarve devanikāyāśca dānavāścāsurāgaṇāḥ |
amarṣaṃ pṛṣṭhataḥ kṛtvā suprītāste parasparam || 83 ||
[Analyze grammar]

ṛṣīnparyacaransarve śuśrūṣanbrāhmaṇāṃstathā |
ṛṣayo brahmarṣayaśca dvijā devarṣayastathā || 84 ||
[Analyze grammar]

rājarṣayo mukhyatamāssamāyātāḥ samaṃtataḥ |
katamaśca suropyatra kratau yājyo bhaviṣyati || 85 ||
[Analyze grammar]

paśavaḥ pakṣiṇaścaiva tatra yātā didṛkṣavaḥ |
brāhmaṇā bhoktukāmāśca sarve varṇānupūrvaśaḥ || 86 ||
[Analyze grammar]

svayaṃ ca varuṇo ratnaṃ dakṣaścānnaṃ svayaṃ dadau |
āgatyavaruṇolokātpakvaṃcānnaṃsvatopacat || 87 ||
[Analyze grammar]

vāyurbhakṣavikārāṃśca rasapācī divākaraḥ |
annapācanakṛtsomo matidātā bṛhaspatiḥ || 88 ||
[Analyze grammar]

dhanadānaṃ dhanādhyakṣo vastrāṇi vividhāni ca |
sarasvatī nadādhyakṣo gaṃgādevī sanarmadā || 89 ||
[Analyze grammar]

yāścānyāḥ saritaḥ puṇyāḥ kūpāścaiva jalāśayāḥ |
palvalāni taṭākāni kuṃḍāni vividhāni ca || 90 ||
[Analyze grammar]

prasravāṇi ca mukhyāni devakhātānyanekaśaḥ |
jalāśayāni sarvāṇi samudrāḥ saptasaṃkhyakāḥ || 91 ||
[Analyze grammar]

lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam |
saptalokāḥ sapātālāḥ saptadvīpāḥ sapattanāḥ || 92 ||
[Analyze grammar]

vṛkṣā vallyaḥ satṛṇāni śākāni ca phalāni ca |
pṛthivīvāyurākāśamāpojyotiśca paṃcamam || 93 ||
[Analyze grammar]

savigrahāṇi bhūtāni dharmaśāstrāṇi yāni ca |
vedabhāṣyāṇi sūtrāṇi brahmaṇā nirmitaṃ ca yat || 94 ||
[Analyze grammar]

amūrtaṃ mūrtamatyantaṃ mūrtadṛśyaṃ tathākhilam |
evaṃ kṛte tathāsmiṃstu yajñe paitāmahe tadā || 95 ||
[Analyze grammar]

devānāṃ saṃnidhau tatra ṛṣibhiśca samāgame |
brahmaṇo dakṣiṇe pārśve sthito viṣṇuḥ sanātanaḥ || 96 ||
[Analyze grammar]

vāmapārśve sthito rudraḥ pinākī varadaḥ prabhuḥ |
ṛtvijāṃ cāpi varaṇaṃ kṛtaṃ tatra mahātmanā || 97 ||
[Analyze grammar]

bhṛgurhotāvṛtastatra pulastyodhvaryyusattamaḥ |
tatrodgātā marīcistu brahmā vai nāradaḥ kṛtaḥ || 98 ||
[Analyze grammar]

sanatkumārādayo ye sadasyāstatra te bhavan |
prajāpatayo dakṣādyā varṇā brāhmaṇapūrvakāḥ || 99 ||
[Analyze grammar]

brahmaṇaśca samīpe tu kṛtā ṛtvigvikalpanā |
vastrairābharaṇairyuktāḥ kṛtā vaiśravaṇena te || 100 ||
[Analyze grammar]

aṃgulīyaiḥ sakaṭakairmakuṭairbhūṣitā dvijāḥ |
catvāro dvau daśānye ca ta ṣoḍaśartvijaḥ || 101 ||
[Analyze grammar]

brahmaṇā pūjitāḥ sarve praṇipātapuraḥsaram |
anugrāhyo bhavadbhistu sarvairasminkratāviha || 102 ||
[Analyze grammar]

patnī mamaiṣā sāvitrī yūyaṃ me śaraṇaṃdvijāḥ |
viśvakarmāṇamāhūya brahmaṇaḥ śīrṣamuṃḍanaṃ || 103 ||
[Analyze grammar]

yajñe tu vihitaṃ tasya kāritaṃ dvijasattamaiḥ |
ātaseyāni vastrāṇi daṃpatyarthe tathā dvijaiḥ || 104 ||
[Analyze grammar]

brahmaghoṣeṇa te viprā nādayānāstriviṣṭapam |
pālayaṃto jagaccedaṃ kṣatriyāḥ sāyudhāḥ sthitāḥ || 105 ||
[Analyze grammar]

bhakṣyaprakārānvividhinvaiśyāstatra pracakrire |
rasabāhulyayuktaṃ ca bhakṣyaṃ bhojyaṃ kṛtaṃ tataḥ || 106 ||
[Analyze grammar]

aśrutaṃ prāgadṛṣṭaṃ ca dṛṣṭvā tuṣṭaḥ prajāpatiḥ |
prāgvāṭeti dadau nāma vaiśyānāṃ sṛṣṭikṛdvibhuḥ || 107 ||
[Analyze grammar]

dvijānāṃ pādaśuśrūṣā śūdraiḥ kāryā sadā tviha |
pādaprakṣālanaṃ bhojyamucchiṣṭasya pramārjanaṃ || 108 ||
[Analyze grammar]

tepi cakrustadā tatra tebhyo bhūyaḥ pitāmahaḥ |
śūśrūṣārthaṃ mayā yūyaṃ turīye tu pade kṛtāḥ || 109 ||
[Analyze grammar]

dvijānāṃ kṣatrabandhūnāṃ bandhūnāṃ ca bhavadvidhaiḥ |
tribhyaśśuśrūṣaṇā kāryetyuktvā brahmā tathā'karot || 110 ||
[Analyze grammar]

dvārādhyakṣaṃ tathā śakraṃ varuṇaṃ rasadāyakam |
vittapradaṃ vaiśravaṇaṃ pavanaṃ gaṃdhadāyinam || 111 ||
[Analyze grammar]

udyotakāriṇaṃ sūryaṃ prabhutve mādhavaḥ sthitaḥ |
somaḥ somapradasteṣāṃ vāmapakṣa pathāśritaḥ || 112 ||
[Analyze grammar]

susatkṛtā ca patnī sā savitrī ca varāṃganā |
adhvaryuṇā samāhūtā ehi devi tvarānvitā || 113 ||
[Analyze grammar]

utthitāścāgnayaḥ sarve dīkṣākāla upāgataḥ |
vyagrā sā kāryakaraṇe strīsvabhāvena nāgatā || 114 ||
[Analyze grammar]

ihavai na kṛtaṃ kiṃciddvāre vai maṃḍanaṃ mayā |
bhittyāṃ vaicitrakarmāṇi svastikaṃ prāṃgaṇena tu || 115 ||
[Analyze grammar]

prakṣālanaṃ ca bhāṃḍānāṃ na kṛtaṃ kimapi tviha |
lakṣmīradyāpi nāyātā patnīnārāyaṇasya yā || 116 ||
[Analyze grammar]

agneḥ patnī tathā svāhā dhūmrorṇā tu yamasya tu |
vāruṇī vai tathā gaurī vāyorvai suprabhā tathā || 117 ||
[Analyze grammar]

ṛddhirvaiśravaṇī bhāryā śambhorgaurī jagatpriyā |
medhā śraddhā vibhūtiśca anasūyā dhṛtiḥ kṣamā || 119 ||
[Analyze grammar]

gaṃgā sarasvatī caiva nādyā yātāśca kanyakāḥ |
iṃdrāṇī caṃdrapatnī tu rohiṇī śaśinaḥ priyāḥ || 120 ||
[Analyze grammar]

aruṃdhatī vasiṣṭhasya saptarṣīṇāṃ ca yāḥ striyaḥ |
anasūyātripatnī ca tathānyāḥ pramadā iha || 121 ||
[Analyze grammar]

vadhvo duhitaraścaiva sakhyo bhaginikāstathā |
nādyāgatāstu tāḥ sarvā ahaṃ tāvatsthitā ciraṃ || 122 ||
[Analyze grammar]

nāhamekākinī yāsye yāvannāyāṃti tā striyaḥ |
brūhi gatvā viraṃciṃ tu tiṣṭha tāvanmuhūrtakam || 123 ||
[Analyze grammar]

sarvābhiḥ sahitā cāhamāgacchāmi tvarānvitā |
sarvaiḥ parivṛtaḥ śobhāṃ devaiḥ saha mahāmate || 124 ||
[Analyze grammar]

bhavānprāpnoti paramāṃ tathāhaṃ tu na saṃśayaḥ |
vadamānāṃ tathādhvaryustyaktvā brahmāṇamāgataḥ || 125 ||
[Analyze grammar]

sāvitrī vyākulā deva prasaktā gṛhakarmāṇi |
sakhyo nābhyāgatā yāvattāvannāgamanaṃ mama || 126 ||
[Analyze grammar]

evamuktosmi vai deva kālaścāpyativarttate |
yattedya rucitaṃ tāvattatkuruṣva pitāmaha || 127 ||
[Analyze grammar]

evamuktastadā brahmā kiṃcitkopasamanvitaḥ |
patnīṃ cānyāṃ madarthe vai śīghraṃ śakra ihānaya || 128 ||
[Analyze grammar]

yathā pravartate yajñaḥ kālahīno na jāyate |
tathā śīghraṃ vidhitsva tvaṃ nārīṃ kāṃcidupānaya || 129 ||
[Analyze grammar]

yāvadyajñasamāptirme varṇe tvāṃ mā kṛthā manaḥ |
bhūyopi tāṃ pramokṣyāmi samāptau tu kratoriha || 130 ||
[Analyze grammar]

evamuktastadā śakro gatvā sarvaṃ dharātalaṃ |
striyo dṛṣṭāśca yāstena sarvāḥ paraparigrahāḥ || 131 ||
[Analyze grammar]

ābhīrakanyā rūpāḍhyā sunāsā cārulocanā |
na devī na ca gaṃdharvī nāsurī na ca pannagī || 132 ||
[Analyze grammar]

na cāsti tādṛśī kanyā yādṛśī sā varāṃganā |
dadarśa tāṃ sucārvaṃgīṃ śriyaṃ devīmivāparām || 133 ||
[Analyze grammar]

saṃkṣipantīṃ manovṛtti vibhavaṃ rūpasaṃpadā |
yadyattu vastusauṃdaryādviśiṣṭaṃ labhyate kvacit || 134 ||
[Analyze grammar]

tattaccharīrasaṃlagnaṃ tanvaṃgyā dadṛśe varam |
tāṃ dṛṣṭvā ciṃtayāmāsa yadyeṣā kanyakā bhavet || 135 ||
[Analyze grammar]

tanmattaḥ kṛtapuṇyonyo na devo bhuvi vidyate |
yoṣidratnamidaṃ seyaṃ sadbhāgyāyāṃ pitāmahaḥ || 136 ||
[Analyze grammar]

sarāgo yadi vā syāttu saphalastveṣa me śramaḥ |
nīlābhra kanakāṃbhoja vidrumābhāṃ dadarśa tāṃ || 137 ||
[Analyze grammar]

tviṣaṃ saṃbibhratīmaṃgaiḥ keśagaṃḍe kṣaṇādharaiḥ |
manmathāśokavṛkṣasya prodbhinnāṃ kalikāmiva || 138 ||
[Analyze grammar]

pradagdhahṛcchayenaiva netravahniśikhotkaraiḥ |
dhātrā kathaṃ hi sā sṛṣṭā pratirūpamapaśyatā || 139 ||
[Analyze grammar]

kalpitā cetsvayaṃ budhyā naipuṇyasya gatiḥ parā |
uttuṃgāgrāvimau sṛṣṭau yanme saṃpaśyataḥ sukhaṃ || 140 ||
[Analyze grammar]

payodharau nāticitraṃ kasya saṃjāyate hṛdi |
rāgopahatadehoyamadharo yadyapi sphuṭam || 141 ||
[Analyze grammar]

tathāpi sevamānasya nirvāṇaṃ saṃprayacchati |
vahadbhirapi kauṭilyamalakaiḥ sukhamarpyate || 142 ||
[Analyze grammar]

doṣopi guṇavadbhāti bhūrisauṃdaryamāśritaḥ |
netrayorbhūṣitāvaṃtā vākarṇābhyāśamāgatau || 143 ||
[Analyze grammar]

kāraṇādbhāvacaitanyaṃ pravadaṃti hi tadvidaḥ |
karṇayorbhūṣaṇe netre netrayoḥ śravaṇāvimau || 144 ||
[Analyze grammar]

kuṃḍalāṃjanayoratra nāvakāśosti kaścana |
na tadyuktaṃ kaṭākṣāṇāṃ yaddvidhākaraṇaṃ hṛdi || 145 ||
[Analyze grammar]

tavasaṃbaṃdhinoye'tra kathaṃ te duḥkhabhāginaḥ |
sarvasuṃdaratāmeti vikāraḥ prākṛtairguṇaiḥ || 146 ||
[Analyze grammar]

vṛddhe kṣaṇaśatānāṃ tu dṛṣṭameṣā mayā dhanam |
dhātrā kauśalyasīmeyaṃ rūpotpattau sudarśitā || 147 ||
[Analyze grammar]

karotyeṣā mano nṝṇāṃ sasnehaṃ kṛtivibhramaiḥ |
evaṃ vimṛśatastasya tadrūpāpahṛtatviṣaḥ || 148 ||
[Analyze grammar]

niraṃtarodgataiśchannamabhavatpulakairvapuḥ |
tāṃ vīkṣya navahemābhāṃ padmapatrāyatekṣaṇām || 149 ||
[Analyze grammar]

devānāmatha yakṣāṇāṃ gaṃdharvoragarakṣasām |
nānā dṛṣṭā mayā nāryo nedṛśī rūpasaṃpadā || 150 ||
[Analyze grammar]

trailokyāṃtargataṃ yadyadvastutattatpradhānataḥ |
samādāya vidhātrāsyāḥ kṛtā rūpasya saṃsthitiḥ || 151 ||
[Analyze grammar]

iṃdra uvāca |
kāsi kasya kutaśca tvamāgatā subhru kathyatām |
ekākinī kimarthaṃ ca vīthīmadhyeṣu tiṣṭhasi || 152 ||
[Analyze grammar]

yānyetānyaṃgasaṃsthāni bhūṣaṇāni bibharṣi ca |
naitāni tava bhūṣāyai tvameteṣāṃ hi bhūṣaṇam || 153 ||
[Analyze grammar]

na devī na ca gaṃdharvī nāsurī na ca pannagī |
kinnarī dṛṣṭapūrvā vā yādṛśī tvaṃ sulocane || 154 ||
[Analyze grammar]

uktā mayāpi bahuśaḥ kasmāddatse hi nottaram |
trapānvitā tu sā kanyā śakraṃ provāca vepatī || 155 ||
[Analyze grammar]

gopakanyā tvahaṃ vīra vikrīṇāmīha gorasam |
navanītamidaṃ śuddhaṃ dadhi cedaṃ vimaṃḍakam || 156 ||
[Analyze grammar]

dadhnā caivātra takreṇa rasenāpi paraṃtapa |
arthī yenāsi tadbrūhi pragṛhṇīṣva yathepsitam || 157 ||
[Analyze grammar]

evamuktastadā śakro gṛhītvā tāṃ kare dṛḍham |
anayattāṃ viśālākṣīṃ yatra brahmā vyavasthitaḥ || 158 ||
[Analyze grammar]

nīyamānā tu sā tena krośaṃtī pitṛmātarau |
hā tāta mātarhā bhrātarnayatyeṣa naro balāt || 159 ||
[Analyze grammar]

yadi vāsti mayā kāryaṃ pitaraṃ me prayācaya |
sa dāsyati hi māṃ nūnaṃ bhavataḥ satyamucyate || 160 ||
[Analyze grammar]

kā hi nābhilaṣetkanyā bhartāṃraṃ bhaktivatsalam |
nādeyamapi te kiṃcitpiturme dharmavatsala || 161 ||
[Analyze grammar]

prasādaye taṃ śirasā māṃ sa tuṣṭaḥ pradāsyati |
pituścittamavijñāya yadyātmānaṃ dadāmi te || 162 ||
[Analyze grammar]

dharmo hi vipulo naśyettena tvāṃ na prasādaye |
bhaviṣyāmi vaśe tubhyaṃ yadi tātaḥ pradāsyati || 163 ||
[Analyze grammar]

itthamābhāṣyamāṇastu tadā śakro'nayacca tām |
brahmaṇaḥ purataḥ sthāpya prāhāsyārthe mayā'bale || 164 ||
[Analyze grammar]

ānītāsi viśālākṣi mā śuco varavarṇini |
gopakanyāmasau dṛṣṭvā gauravarṇāṃ mahādyutim || 165 ||
[Analyze grammar]

kamalāmeva tāṃ mene puṃḍarīkanibhekṣaṇām |
taptakāṃcanasadbhitti sadṛśā pīnavakṣasam || 166 ||
[Analyze grammar]

mattebhahastavṛttoruṃ raktottuṃga nakhatviṣaṃ |
taṃ dṛṣṭvā'manyatātmānaṃ sāpi manmanathacaram || 167 ||
[Analyze grammar]

tatprāptihetu ka dhiyā gatacitteva lakṣyate |
prabhutvamātmano dāne gopakanyāpyamanyata || 168 ||
[Analyze grammar]

yadyeṣa māṃ surūpatvādicchatyādātumāgrahāt |
nāsti sīmaṃtinī kācinmatto dhanyatarā bhuvi || 169 ||
[Analyze grammar]

anenāhaṃ samānītā yaccakṣurgocaraṃ gatā |
asya tyāge bhavenmṛtyuratyāge jīvitaṃ sukham || 170 ||
[Analyze grammar]

bhaveyamapamānācca dhigrūpā duḥkhadāyinī |
dṛśyate cakṣuṣānena yāpi yoṣitprasādataḥ || 171 ||
[Analyze grammar]

sāpi dhanyā na saṃdehaḥ kiṃ punaryāṃ pariṣvajet |
jagadrūpamaśeṣaṃ hi pṛthaksaṃcāramāśritam || 172 ||
[Analyze grammar]

lāvaṇyaṃ tadihaikasthaṃ darśitaṃ viśvayoninā |
asyopamā smaraḥ sādhvī manmathasya tviṣopamā || 173 ||
[Analyze grammar]

tiraskṛtastu śokoyaṃ pitā mātā na kāraṇam |
yadi māṃ naiṣa ādatte svalpaṃ mayi na bhāṣate || 174 ||
[Analyze grammar]

asyānusmaraṇānmṛtyuḥ prabhaviṣyati śokajaḥ |
anāgasi ca patnyāṃ tu kṣipraṃ yāteyamīdṛśī || 175 ||
[Analyze grammar]

kucayormaṇiśobhāyai śuddhāmbuja samadyutiḥ |
mukhamasya prapaśyaṃtyā mano me dhyānamāgatam || 176 ||
[Analyze grammar]

asyāṃgasparśasaṃyogānna cettvaṃ bahu manyase |
spṛśannaṭasi tarhi na tvaṃ śarīraṃ vitathaṃ param || 177 ||
[Analyze grammar]

athavāsya na doṣosti yadṛcchācārako hyasi |
muṣitaḥ smara nūnaṃ tvaṃ saṃrakṣa svāṃ priyāṃ ratim || 178 ||
[Analyze grammar]

tvattopi dṛśyate yena rūpeṇāyaṃ smarādhikaḥ |
mamānena manoratna sarvasvaṃ ca hṛtaṃ dṛḍham || 179 ||
[Analyze grammar]

śobhā yā dṛśyate vaktre sā kutaḥ śaśalakṣmaṇi |
nopamā sakalaṃ kasya niṣkalaṃkena śasyate || 180 ||
[Analyze grammar]

samānabhāvatāṃ yāti paṃkajaṃ nāsya netrayoḥ |
kopamā jalaśaṃkhena prāptā śravaṇaśaṃṅkhayoḥ || 181 ||
[Analyze grammar]

vidrumopyadharasyāsya labhate nopamāṃ dhruvam |
ātmasthamamṛtaṃ hyeṣa saṃsravaṃśceṣṭate dhruvam || 182 ||
[Analyze grammar]

yadi kiṃcicchubhaṃ karma janmāṃtaraśataiḥ kṛtam |
tatprasādātpunarbhartā bhavatveṣa mamepsitaḥ || 183 ||
[Analyze grammar]

evaṃ ciṃtāparādhīnā yāvatsā gopakanyakā |
tāvadbrahmā hariṃ prāha yajñārthaṃ satvaraṃ vacaḥ || 184 ||
[Analyze grammar]

devī caiṣā mahābhāgā gāyatrī nāmataḥ prabho |
evamukte tadā viṣṇurbrahmāṇaṃ proktavānidam || 185 ||
[Analyze grammar]

tadenāmudvahasvādya mayā dattāṃ jagatprabho |
gāṃdharveṇa vivāhena vikalpaṃ mā kṛthāściram || 186 ||
[Analyze grammar]

amuṃ gṛhāṇa devādya asyāḥ pāṇimanākulam |
gāṃdherveṇa vivāhena upayeme pitāmahaḥ || 187 ||
[Analyze grammar]

tāmavāpya tadā brahmā jagādāddhvaryusattamam |
kṛtā patnī mayā hyeṣā sadane me niveśaya || 188 ||
[Analyze grammar]

mṛgaśṛṃgadharā bālā kṣaumavastrāvaguṃṭhitā |
patnīśālāṃ tadā nītā ṛtvigbhirvedapāragaiḥ || 189 ||
[Analyze grammar]

auduṃberaṇa daṃḍena prāvṛto mṛgacarmaṇā |
mahādhvare tadā brahmā dhāmnā svenaiva śobhate || 190 ||
[Analyze grammar]

prārabdhaṃ ca tato hotraṃ brāhmaṇairvedapāragaiḥ |
bhṛguṇā sahitaiḥ karma vedoktaṃ taiḥ kṛtaṃ tadā |
tathā yugasahasraṃ tu sa yajñaḥ puṣkare'bhavat || 191 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 16

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: