Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
somavaṃśaḥ kathaṃ jātaḥ kathayātra viśārada |
tadvaṃśe keturājāno babhūvuḥ kīrtivarddhanāḥ || 1 ||
[Analyze grammar]

pulastya uvāca |
ādiṣṭo brahmaṇā pūrvamatriḥ sargavidhau purā |
anaṃtaraṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānvibhuḥ || 2 ||
[Analyze grammar]

yadānaṃdakaraṃ brahma bhagavankleśanāśanaṃ |
brahmarudrendrasūryāṇāmabhyaṃtaramatīṃdriyaṃ || 3 ||
[Analyze grammar]

śāntiṃ kṛtvātmamanasā tadatriḥ saṃyame sthitaḥ |
māhātmyaṃ tapaso vāpi paramānaṃdakārakaṃ || 4 ||
[Analyze grammar]

yasmādvaṃśapatiḥ sārddhaṃ samaye tadadhiṣṭhitaḥ |
taṃ dṛṣṭvācaṣṭa somena tasmātsomobhavadvibhuḥ || 5 ||
[Analyze grammar]

atha susrāva netrābhyāṃ jalaṃ tatrātrisaṃbhavam |
dyotayadviśvamakhilaṃ jyotsnayā sacarācaram || 6 ||
[Analyze grammar]

taddiśo jagṛhustatra strīrūpeṇāsahṛcchayāḥ |
garbho bhūtvodare tāsāṃ sthitaḥ sopyatrisaṃbhavaḥ || 7 ||
[Analyze grammar]

āśāśca mumucurgarbhamaśaktā dhāraṇe tataḥ |
samādāyātha taṃ garbhamekīkṛtya caturmukhaḥ || 8 ||
[Analyze grammar]

yuvānamakarodbrahmā sarvāyudhadharaṃ naram |
syaṃdanetha sahastena vedaśaktimaye prabhuḥ || 9 ||
[Analyze grammar]

āropya lokamanayadātmīyaṃ sa pitāmahaḥ |
tato brahmarṣibhiḥ proktaṃ hyasmatsvāmībhavatvayam || 10 ||
[Analyze grammar]

ṛṣibhirdevagaṃdharvairapsarobhistathaiva ca |
stūyamānasya tasyābhūdadhikaṃ mahadaṃtaram || 11 ||
[Analyze grammar]

tejovitānādabhavadbhuvi divyauṣadhīgaṇaḥ |
taddīptiradhikā tasmādrātrau bhavati sarvadā || 12 ||
[Analyze grammar]

tenauṣadhīśaḥ somobhūddvijeṣvapi hi gaṇyate |
vedadhāmā rasaścāyaṃ yadidaṃ maṃḍalaṃ śubham || 13 ||
[Analyze grammar]

kṣīyate varddhate caiva śukle kṛṣṇe ca sarvadā |
viṃśatiṃ ca tathā sapta dakṣaḥ prācetaso dadau || 14 ||
[Analyze grammar]

rūpalāvaṇyasaṃyuktāstasmai kanyāḥ suvarcasaḥ |
tataḥ śaktisahasrāṇāṃ sahasrāṇi daśaiva tu || 15 ||
[Analyze grammar]

tapaścakāra śītāṃśurviṣṇudhyānaikatatparaḥ |
tatastuṣṭaśca bhagavāṃstasmai nārāyaṇo hariḥ || 16 ||
[Analyze grammar]

varaṃ vṛṇīṣva covāca paramātmā janārdanaḥ |
tato vavre varaṃ somaḥ śakraloke yajāmyaham || 17 ||
[Analyze grammar]

pratyakṣameva bhoktāro bhavaṃtu mama maṃdire |
rājasūye suragaṇā brahmādyā ye caturvidhāḥ || 18 ||
[Analyze grammar]

rakṣapālaḥ surosmākamāstāṃ śūladharo haraḥ |
tathetyuktaḥ samājahre rājasūyaṃ tu viṣṇunā || 19 ||
[Analyze grammar]

hotātrirbhṛguradhvaryurudgātā ca caturmukhaḥ |
brahmatvamagamattasya upadraṣṭā hariḥ svayam || 20 ||
[Analyze grammar]

sadasyāḥ sarvadevāstu rājasūyavidhiḥ smṛtaḥ |
vasavodhvaryavastadvadviśvedevāstathaiva ca || 21 ||
[Analyze grammar]

trailokyaṃ dakṣiṇā tena ṛtvigbhyaḥ pratipāditā |
somaḥ prāpyāthaduṣprāpyamaiśvaryaṃ sṛṣṭisatkṛtaṃ || 22 ||
[Analyze grammar]

saptalokaikanāthatvaṃ prāptassvatapasā tadā |
kadācidudyānagatāmapaśyadanekapuṣpābharaṇopaśobhām || 23 ||
[Analyze grammar]

bṛhannitaṃbastanabhārakhedāṃ puṣpāvabhaṃgepyatidurbalāṃgīṃ |
bhāryāṃ ca tāṃ devaguroranaṃgabāṇābhirāmāyata cārunetrāṃ || 24 ||
[Analyze grammar]

tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau |
sāpi smarārtā sahate na reme tadrūpakāṃtyāhṛtamānasaiva || 25 ||
[Analyze grammar]

ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tatopi |
na tṛptirāsītsvagṛhepi tasya tārānuraktasya sukhāgameṣu || 26 ||
[Analyze grammar]

bṛhaspatistadvirahāgnidagdhastaddhyānaniṣṭhaikamanā babhūva |
śaśāka śāpaṃ na ca dātumasmai na maṃtraśastrāgniviṣairanekaiḥ || 27 ||
[Analyze grammar]

tasyāpakartuṃ vividhairupāyairnaivābhicārairapi vāgadhīśaḥ |
sa yācayāmāsa tatastu devaṃ somaṃ svabhāryārthamanaṃgataptaḥ || 28 ||
[Analyze grammar]

sa yācyamānopi dadau na bhāryāṃ bṛhaspateḥ kāmavaśena mohitaḥ |
maheśvareṇātha caturmukhena sādhyairmarudbhiḥ saha lokapālaiḥ || 29 ||
[Analyze grammar]

dadau yadā tāṃ na kathaṃcidiṃdustadā śivaḥ krodhaparo babhūva |
yo vāmadevaprathitaḥ pṛthivyāmanekarudrārcitapādapadmaḥ || 30 ||
[Analyze grammar]

tataḥ saśiṣyo giriśaḥ pinākī bṛhaspateḥ snehavaśānubaddhaḥ |
dhanurgṛhītvājagavaṃ purārirjagāma bhūteśvarasiddhajuṣṭaḥ || 31 ||
[Analyze grammar]

yuddhāya somena viśeṣadīptastṛtīyanetrānalabhīmavaktraḥ |
sahaiva jagmuśca gaṇeśvarāṇāṃ viṃśādhikā ṣaṣṭirathogramūrtiḥ || 32 ||
[Analyze grammar]

yakṣeśvarāṇāṃ sagaṇairanekairyutonvagātsyaṃdanasaṃsthitānāṃ |
vetālayakṣoragakinnarāṇāṃ padmena caikena tathārbudānām || 33 ||
[Analyze grammar]

lakṣaistribhirdvā daśabhī rathānāṃ somopyagāttatra vivṛddhamanyuḥ |
śanaiścarāṃgārakavṛddhatejā nakṣatradaityāsurasainyayuktaḥ || 34 ||
[Analyze grammar]

jagmurbhayaṃ sapta tathaiva lokā dharāvanadvīpasamudragarbhāḥ |
sasomamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ || 35 ||
[Analyze grammar]

athābhavadbhīṣaṇa bhīma soma sainyadvayasyātha mahāhavosau |
aśeṣasatvakṣayakṛtpravṛddhastīkṣṇapradhāno jvalanaikarūpaḥ || 36 ||
[Analyze grammar]

śastrairathānyonyamaśeṣasainyaṃ dvayorjagāmakṣayamugratīkṣṇaiḥ |
pataṃti śastrāṇi tathojvalāni svarbhūmipātālamalaṃ dahaṃti || 37 ||
[Analyze grammar]

rudraḥ krodhādbrahmaśiro mumoca somopi somāstramamoghavīryaṃ |
tayornipātena samudrabhūmyorathāṃtarikṣasya ca bhītirāsīt || 38 ||
[Analyze grammar]

tadā suyuddhaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmahopi |
tataḥ praviśyātha kathaṃcideva nivārayāmāsa suraiḥ sahaiva || 39 ||
[Analyze grammar]

akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīdamakāryakāryaṃ |
yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam || 40 ||
[Analyze grammar]

pāpagrahastvaṃ bhavitā janeṣu pāposyalaṃ vahnimukhāśināṃ tvaṃ |
bhāryāmimāmarpaya vākpatestvaṃ pramāṇayanneva madīya vācam || 41 ||
[Analyze grammar]

tatheti covāca himāṃśumālī yuddhādapākrāmadataḥ praśāṃtaḥ |
bṛhaspatistāmatha gṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ ca rudraḥ || 42 ||
[Analyze grammar]

pulastya uvāca |
tataḥ saṃvatsarasyāṃte dvādaśādityasannibhaḥ |
divyapītāmbaradharo divyābharaṇabhūṣitaḥ || 43 ||
[Analyze grammar]

tārodaraviniṣkrāntaḥ kumārassūryasannibhaḥ |
sarvārthaśāstravidvidvānhastiśāstrapravarttakaḥ || 44 ||
[Analyze grammar]

nāmayadrājaputroyaṃ viśruto rājavaidyakaḥ |
rājñaḥ somasya putratvādrājaputro budhaḥ smṛtaḥ || 45 ||
[Analyze grammar]

janānāṃ tu sa tejāṃsi sarvāṇyevākṣipadbalī |
brahmādyāstatra cājagmurdevā devarṣibhiḥ saha || 46 ||
[Analyze grammar]

bṛhaspatigṛhe sarve jātakarmotsave tadā |
papracchuste surāstārāṃ kena jātaḥ kumārakaḥ || 47 ||
[Analyze grammar]

tataḥ sā lajjitā teṣāṃ na kiṃcidavadattadā |
punaḥ punastadā pṛṣṭā lajjayaṃtī varāṃganā || 48 ||
[Analyze grammar]

somasyeti cirādāha tato gṛhṇādvidhuḥ sutaṃ |
budha ityakaronnāma prādādrājyaṃ ca bhūtale || 49 ||
[Analyze grammar]

abhiṣekaṃ tataḥ kṛtvā pradānamakarodvibhuḥ |
grahamadhyaṃ pradāyātha brahmā brahmarṣibhiryutaḥ || 50 ||
[Analyze grammar]

paśyatāṃ sarvabhūtānāṃ tatraivāṃtaradhīyata |
ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat || 51 ||
[Analyze grammar]

aśvamedhaśataṃsāgramakarodyassvatejasā |
purūravā iti khyātaḥ sarvalokanamaskṛtaḥ || 52 ||
[Analyze grammar]

himavacchikhare ramye samārādhya pitāmahaṃ |
lokaiśvaryamagādrājansaptadvīpapatistadā || 53 ||
[Analyze grammar]

keśiprabhṛtayo daityāstadbhṛtyatvaṃ samāgatāḥ |
urvaśī yasya patnītvamagamadrūpamohitā || 54 ||
[Analyze grammar]

saptadvīpāvasumatī saśailavanakānanā |
dharmeṇa pālitā tena sarvalokahitaiṣiṇā || 55 ||
[Analyze grammar]

cāmaragrahaṇākīrtiḥ svayaṃ caivāṃgavāhikā |
brahmaprasādāddeveṃdro dadāvarddhāsanaṃ tadā || 56 ||
[Analyze grammar]

dharmārthakāmāndharmeṇa samavetobhyapālayat |
dharmārthakāmāstaṃ draṣṭumājagmuḥ kautukānvitāḥ || 57 ||
[Analyze grammar]

jijñāsavastaccaritaṃ kathaṃ paśyati naḥ samam |
bhaktyā cakre tatasteṣāmarghyapādyādikaṃ tataḥ || 58 ||
[Analyze grammar]

āsanatrayamānīya divyaṃ kanakabhūṣaṇam |
niveśyāthākarotpūjāmīṣaddharmedhikāṃ punaḥ || 59 ||
[Analyze grammar]

jagmatustau ca kāmārthāvatikopaṃ nṛpaṃ prati |
arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi || 60 ||
[Analyze grammar]

kāmopyāha tavonmādo bhavitā gaṃdhamādane |
kumāravanamāśritya viyogāccorvaśībhavāt || 61 ||
[Analyze grammar]

dharmopyāha cirāyustvaṃ dhārmikaśca bhaviṣyasi |
saṃtatistava rājeṃdra yāvadācaṃdratārakam || 62 ||
[Analyze grammar]

śataśo vṛddhimāyāti na nāśaṃ bhuvi yāsyati |
ṣaṣṭiṃ varṣāṇi conmāda ūrvaśīkāmasaṃbhavaḥ || 63 ||
[Analyze grammar]

acirādeva bhāryāpi vaśameṣyati cāpsarāḥ |
ityuktvāṃtardadhuḥ sarve rājā rājyaṃ tadānvabhūt || 64 ||
[Analyze grammar]

ahanyahani deveṃdraṃ draṣṭuṃ yāti purūravāḥ |
kadācidāruhya rathaṃ dakṣiṇāṃbaracāriṇā || 65 ||
[Analyze grammar]

sārdhaṃ śakreṇa so'paśyannīyamānāmathāṃbare |
keśinā dānaveṃdreṇa citralekhāmathorvaśīm || 66 ||
[Analyze grammar]

taṃ vinirjitya samare vividhāyudhapātanaiḥ |
purā śakropi samare yena vajrī vinirjitaḥ || 67 ||
[Analyze grammar]

mitratvamagamattena prādādiṃdrāya corvaśīṃ |
tataḥprabhṛti mitratvamagamatpākaśāsanaḥ || 68 ||
[Analyze grammar]

sarvaloketiśayitaṃ purūravasameva tam |
prāha vajrī tu saṃtuṣṭo nīyatāmiyameva ca || 69 ||
[Analyze grammar]

sā purūravasaḥ prītyai cāgāyaccaritaṃ mahat |
lakṣmīsvayaṃvaraṃnāma bharatena pravartitam || 70 ||
[Analyze grammar]

menakāṃ corvaśīṃ raṃbhāṃ nṛtyadhvamiti cādiśat |
nanarta salayaṃ tatra lakṣmīrūpeṇa corvaśī || 71 ||
[Analyze grammar]

sā purūravasaṃ dṛṣṭvā nṛtyaṃtī kāmapīḍitā |
vismṛtābhinayaṃ sarvaṃ yatpurātanacoditam || 72 ||
[Analyze grammar]

śaśāpa bharataḥ krodhādviyogāttasya bhūtale |
paṃcapaṃcāśadabdāni latābhūtā bhaviṣyasi || 73 ||
[Analyze grammar]

tatastamurvaśī gatvā bharttāramakarocciraṃ |
śāpānubhavanāṃte ca urvaśī budhasūnunā || 74 ||
[Analyze grammar]

ajījanatsutānaṣṭau nāmatastānnibodha me |
āyurdṛḍhāyurvaśyāyurbalāyurdhṛtimānvasuḥ || 75 ||
[Analyze grammar]

divyajāyuḥ śatāyuśca sarve divyabalaujasaḥ |
āyuṣo nahuṣaḥ putro vṛddhaśarmā tathaiva ca || 76 ||
[Analyze grammar]

rajirdaṃḍo viśākhaśca vīrāḥ paṃcamahārathāḥ |
rajeḥ putraśataṃ jajñe rājeyā iti viśrutaṃ || 77 ||
[Analyze grammar]

rajirārādhayāmāsa nārāyaṇamakalmaṣaṃ |
tapasā toṣito viṣṇurvaraṃ prādānmahīpateḥ || 78 ||
[Analyze grammar]

devāsuramanuṣyāṇāmabhūtsa vijayī tadā |
atha devāsuraṃ yuddhamabhūdvarṣaśatatrayam || 79 ||
[Analyze grammar]

prahlādaśakrayorbhīmaṃ na kaścidvijayī tayoḥ |
tato devāsuraiḥ pṛṣṭaḥ pṛthagdevaścaturmukhaḥ || 80 ||
[Analyze grammar]

anayorvijayī kaḥ syādrajiryatreti sobravīt |
jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ || 81 ||
[Analyze grammar]

daityaiḥ prāha yadi svāmī vo bhavāmi tatastvalam |
nāsuraiḥ pratipannaṃ tatpratipannaṃ suraistadā || 82 ||
[Analyze grammar]

svāmī bhava tvamasmākaṃ balanāśaya vidviṣaḥ |
tato vināśitāḥ sarve ye vadhyā vajrapāṇinaḥ || 83 ||
[Analyze grammar]

putratvamagamattuṣṭastasyeṃdraḥ karmaṇā tataḥ |
dattveṃdrāya purā rājyaṃ jagāma tapase rajiḥ || 84 ||
[Analyze grammar]

rajiputraistadāchinnaṃ balādiṃdrasya vaiyadā |
yajñabhāgaśca rājyaṃ ca tapobalaguṇānvitaiḥ || 85 ||
[Analyze grammar]

rājyabhraṣṭastataḥ śakro rajiputranipīḍitaḥ |
prāha vācaspatiṃ dīnaḥ pīḍito'smi rajeḥ sutaiḥ || 86 ||
[Analyze grammar]

na yajñabhāgo rājyaṃ me pīḍitasya bṛhaspate |
rājyalābhāya me yatnaṃ vidhatsva dhiṣaṇādhipa || 87 ||
[Analyze grammar]

tato bṛhaspatiḥ śakramakarodbaladarpitam |
grahaśāṃtividhānena pauṣṭikena ca karmaṇā || 88 ||
[Analyze grammar]

gatvātha mohayāmāsa rajiputrānbṛhaspatiḥ |
jinadharmaṃ samāsthāya vedabāhyaṃ sa dharmavit || 89 ||
[Analyze grammar]

vedatrayīparibhraṣṭāṃścakāra dhiṣaṇādhipaḥ |
vedabāhyānparijñāya hetuvādasamanvitān || 90 ||
[Analyze grammar]

jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān |
nahuṣasya pravakṣyāmi putrānsaptaiva dhārmikān || 91 ||
[Analyze grammar]

yatiryayātiśśaryātiruttaraḥ para eva ca |
ayatirviyatiścaiva saptaite vaṃśavarddhanāḥ || 92 ||
[Analyze grammar]

yatiḥ kumārabhāvepi yogī vaikhānasobhavat |
yayātirakarodrājyaṃ dharmaikaśaraṇaḥ sadā || 93 ||
[Analyze grammar]

śarmiṣṭhā tasya bhāryābhūdduhitā vṛṣaparvaṇaḥ |
bhārgavasyātmajā caiva devayānī ca suvratā || 94 ||
[Analyze grammar]

yayāteḥ paṃcadāyādāstānpravakṣyāmi nāmataḥ |
devayānī yaduṃ putraṃ turvasuṃ cāpyajījanat || 95 ||
[Analyze grammar]

tathā druhyamaṇaṃ pūruṃ śarmiṣṭhājanayatsutān |
yaduḥ pūrūśca bharataste vai vaṃśavivarddhanāḥ || 96 ||
[Analyze grammar]

pūrorvaṃśaṃ pravakṣyāmi yatra jātosi pārthiva |
yadostu yādavā jātā yatra tau balakeśavau || 97 ||
[Analyze grammar]

bhārāvatāraṇārthāya pāṃḍavānāṃ hitāya ca |
yadoḥ putrā babhūvuśca paṃca devasutopamāḥ || 98 ||
[Analyze grammar]

sahasrajittathā jyeṣṭhaḥ kroṣṭā nīloñjiko raghuḥ |
sahasrajito dāyādaḥ śatajinnāma pārthivaḥ || 99 ||
[Analyze grammar]

śatajitaśca dāyādāstrayaḥ paramadhārmikāḥ |
haihayaśca hayaścaiva tathā tālahayaśca yaḥ || 100 ||
[Analyze grammar]

haihayasya tu dāyādo dharmanetraḥ pratiśrutaḥ |
dharmanetrasya kuṃtistu saṃhatastasya cātmajaḥ || 101 ||
[Analyze grammar]

saṃhatasya tu dāyādo mahiṣmānnāma pārthivaḥ |
āsīnmahiṣmataḥ putro bhadrasenaḥ pratāpavān || 102 ||
[Analyze grammar]

vārāṇasyāmabhūdrājā kathitaḥ pūrvameva hi |
bhadrasenasya putrastu durdamo nāma dhārmikaḥ || 103 ||
[Analyze grammar]

durdamasya suto bhīmo dhanako nāma vīryavān |
dhanakasya sutā hyāsancatvāro lokaviśrutāḥ || 104 ||
[Analyze grammar]

kṛtāgniḥ kṛtavīryaśca kṛtadharmā tathaiva ca |
kṛtaujāśca caturthobhūtkṛtavīryācca sorjunaḥ || 105 ||
[Analyze grammar]

jāto bāhusahasreṇa saptadvīpeśvaro nṛpaḥ |
varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ || 106 ||
[Analyze grammar]

dattamārādhayāmāsa kārttavīryotrisaṃbhavam |
tasmai datto varānprādāccaturaḥ puruṣottamaḥ || 107 ||
[Analyze grammar]

pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ |
adharmaṃ dhyāyamānasya bhītiścāpi nivāraṇam || 108 ||
[Analyze grammar]

yuddhena pṛthivīṃ jitvā dharmeṇāvāpya vai balam |
saṃgrāme vartamānasya vadhaścaivādhikādbhavet || 109 ||
[Analyze grammar]

eteneyaṃ vasumatī saptadvīpā sapattanā |
saptodadhi parikṣiptā kṣātreṇa vidhinā jitā || 110 ||
[Analyze grammar]

jajñe bāhusahasraṃ ca icchatastasya dhīmataḥ |
sarve yajñā mahābāhostasyāsanbhūridakṣiṇāḥ || 111 ||
[Analyze grammar]

sarve kāṃcanayūpāste sarve kāṃcanavedikāḥ |
sarve devaiśca saṃprāptā vimānasthairalaṃkṛtaiḥ || 112 ||
[Analyze grammar]

gaṃdharvairapsarobhiśca nityamevāpi sevitāḥ |
yasya yajñe jagau gāthā gaṃdhaṃrvo nāradastathā || 113 ||
[Analyze grammar]

kārttavīryasya rājarṣermahimānaṃ nirīkṣya saḥ |
na nūnaṃ kārttavīryasya gatiṃ yāsyaṃti pārthivāḥ || 14 ||
[Analyze grammar]

yajñairdānaistapobhiśca vikrameṇa śrutena ca |
saptadvīpānanucaranvegena pavanopamaḥ || 115 ||
[Analyze grammar]

paṃcāśītisahasrāṇi varṣāṇāṃ ca narādhipaḥ |
saptadvīpapṛthivyāśca cakravartī babhūva ha || 116 ||
[Analyze grammar]

sa eva paśupālobhūtkṣetrapālaḥ sa eva hi |
sa eva vṛṣṭyā parjanyo yogitvādarjunobhavat || 117 ||
[Analyze grammar]

yosau bāhusahasreṇa jyāghātakaṭhinatvacā |
bhāti raśmisahasreṇa śāradeneva bhāskaraḥ || 118 ||
[Analyze grammar]

eṣa nāma manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ |
eṣa vegaṃ samudrasya prāvṛṭkāle bhajeta vai || 119 ||
[Analyze grammar]

krīḍate svasukhā ye vipratisroto mahīpatiḥ |
lalanāḥ krīḍatā tena pratibaddhormimālinī || 120 ||
[Analyze grammar]

ūrmibhrukuṭimālā sā śaṃkitābhyeti narmadā |
eṣa eva manorvaṃśe tvavagāhenmahārṇavam || 121 ||
[Analyze grammar]

kareṇoddhṛtya vegaṃ tu kāminīprīṇanena tu |
tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau || 122 ||
[Analyze grammar]

bhavaṃti līnā niśceṣṭāḥ pātālasthā mahāsurāḥ |
tadūrukṣobhacakitā amṛtotpādaśaṃkitāḥ || 123 ||
[Analyze grammar]

natā niścalamūrddhāno bhavaṃti ca mahoragāḥ |
eṣa dhanvī ca cikṣepa rāvaṇaṃ prati sāyakān || 124 ||
[Analyze grammar]

eṣa dhanvī dhanurgṛhya utsiktaṃ paṃcabhiḥ śaraiḥ |
laṃkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt || 125 ||
[Analyze grammar]

nirjitya baddhvā tvānīya māhiṣmatyāmbabaṃdha tam |
tato gatohaṃ tasyāgre arjunaṃ saṃprasādayan || 126 ||
[Analyze grammar]

mumoca rājanpautraṃ me sakhyaṃ kṛtvā ca pārthivaḥ |
tasya bāhusahasrasya babhūva jyātalasvanaḥ || 127 ||
[Analyze grammar]

yugāṃtāgneḥ pravṛttasya yathā jyātalaniḥsvanaḥ |
aho balaṃ vidhervīryaṃ bhārgavaḥ sa yadācchinat || 128 ||
[Analyze grammar]

mṛdhe sahasraṃ bāhūnāṃ hematālavanaṃ yathā |
yaṃ vasiṣṭhastu saṃkruddho hyarjunaṃ śaptavānvibhuḥ || 129 ||
[Analyze grammar]

yasmādvanaṃ pradagdhaṃ te viśrutaṃ mama haihaya |
tasmātte duṣkṛtaṃ karma kṛtamanyo haniṣyati || 130 ||
[Analyze grammar]

chitvā bāhusahasraṃ te pramathya tarasā balī |
tapasvī brāhmaṇastvāṃ vai vadhiṣyati sa bhārgavaḥ || 131 ||
[Analyze grammar]

tasya rāmotha haṃtāsīnmuniśāpena dhīmataḥ |
tasya putraśataṃ tvāsītpaṃca tatra mahārathāḥ || 132 ||
[Analyze grammar]

kṛtāstrā balinaḥ śūrā dharmātmāno mahābala |
śūrasenaśca śūraśca dhṛṣṭo vai kṛṣṇa eva ca || 133 ||
[Analyze grammar]

jayaddhvajaḥ sa vai kartā avantiśca rasāpatiḥ |
jayadhvajasya putrastu tālajaṃgho mahābalaḥ || 134 ||
[Analyze grammar]

tasya putrāśśatānyeva tālajaṃghā iti smṛtāḥ |
teṣāṃ paṃcakulānyāsanhaihayānāṃ mahātmanām || 135 ||
[Analyze grammar]

vītihotrāśca saṃjātā bhojāścāvaṃtayastathā |
tuṃḍakerāśca vikrāṃtāstālajaṃghāḥ prakīrtitāḥ || 136 ||
[Analyze grammar]

vītihotrasutaścāpi anaṃto nāma vīryavān |
durjayastasya putrastu babhūvāmitrakarṣaṇaḥ || 137 ||
[Analyze grammar]

sadbhāvena mahārājaḥ prajādharmeṇa pālayan |
kārtavīryārjuno nāma rājā bāhusahasradhṛt || 138 ||
[Analyze grammar]

yena sāgaraparyaṃtā dhanuṣā nirjitā mahī |
yastasyakīrtayennāma kalyamutthāya mānavaḥ || 139 ||
[Analyze grammar]

na tasya vittanāśaḥ syānnaṣṭaṃ ca labhate punaḥ |
kārtavīryasya yo janma kathayediha dhīmataḥ |
yathā yaṣṭā yathā dātā svargaloke mahīyate || 140 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 12

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: