Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
kasminvāsarabhāge tu śrāddhī śrāddhaṃ samācaret |
tīrtheṣu keṣu vai śrāddhaṃ kṛtaṃ bahuphalaṃ dvija || 1 ||
[Analyze grammar]

pulastya uvāca |
tīrthaṃ tu puṣkaraṃ nāma yattu śreṣṭhatamaṃ smṛtam |
sarveṣāṃ dvijamukhyānāṃ manorathamiva sthitam || 2 ||
[Analyze grammar]

tatra dattaṃ hutaṃ japtamanantaṃ bhavati dhruvam |
pitṝṇāṃ vallabhaṃ nityamṛṣīṇāṃ paramaṃ matam || 3 ||
[Analyze grammar]

naṃdātha lalitā tadvattīrthaṃ māyāpurī śubhā |
tathā mitrapadaṃ rājaṃstataḥ kedāramuttamam || 4 ||
[Analyze grammar]

gaṃgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham |
tīrthaṃ brahmasarastadvacchatadrusalilaṃ śubham || 5 ||
[Analyze grammar]

tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam |
gaṃgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ || 6 ||
[Analyze grammar]

tathā yajñavarāhastu devadevaśca śūladhṛk |
yatra tatkāṃcanaṃ dānamaṣṭādaśabhujo haraḥ || 7 ||
[Analyze grammar]

nemistu dharmacakrasya śīrṇā yatrābhavatpurā |
tadetannaimiśāraṇyaṃ sarvatīrthaniṣevitam || 8 ||
[Analyze grammar]

devadevasya tatrāpi varāhasya ca darśanam |
yaḥ prayāti sa pūtātmā nārāyaṇapuraṃ vrajet || 9 ||
[Analyze grammar]

kokāmukhaṃ paraṃ tīrthamindramārgopi lakṣyate |
athāpi pitṛtīrthaṃ tu brahmaṇovyaktajanmanaḥ || 10 ||
[Analyze grammar]

puṣkarāraṇyasaṃsthosau yatra devaḥ pitāmahaḥ |
viriṃcidarśanaṃ śreṣṭhamapavargaphalapradam || 11 ||
[Analyze grammar]

kṛtaṃ nāma mahāpuṇyaṃ sarvapāpaniṣūdanam |
yatrādyo nārasiṃhastu svayameva janārdanaḥ || 12 ||
[Analyze grammar]

tīrthamikṣumatīnāma pitṝṇāṃ ca śubhāvahā |
tuṣyanti pitaro nityaṃ gaṃgāyamunasaṃgame || 13 ||
[Analyze grammar]

kurukṣetraṃ mahāpuṇyaṃ yatra mārgopi lakṣyate |
adyāpi pitṛtīrthaṃ tu sarvakāmaphalapradam || 14 ||
[Analyze grammar]

nīlakaṇṭhamiti khyātaṃ pitṛtīrthaṃ narādhipa |
tathā bhadrasaraḥ puṇyaṃ saro mānasameva ca || 15 ||
[Analyze grammar]

maṃdākinī tathā'cchodā vipāśā ca sarasvatī |
sarvamitrapadaṃ tadvadvaidyanāthaṃ mahāphalam || 16 ||
[Analyze grammar]

kṣiprā nadī tathā puṇyā tathā kālañjaraṃ śubham |
tīrthodbhedaṃ harodbhedaṃ garbhabhedaṃ mahālayam || 17 ||
[Analyze grammar]

bhadreśvaraṃ viṣṇupadaṃ narmadā dvārameva ca |
gayāpiṃḍapradānena samānyāhurmaharṣayaḥ || 18 ||
[Analyze grammar]

etāni pitṛtīrthāni sarvapāpaharāṇi ca |
smaraṇādapi lokānāṃ kimu śrāddhapradāyinām || 19 ||
[Analyze grammar]

oṃkāraṃ pitṛtīrthaṃ tu kāverīkapilodakam |
saṃbhedaścaṇḍavegāyāṃ tathaivāmarakaṃṭakam || 20 ||
[Analyze grammar]

kurukṣetrāccadviguṇaṃ tasminsnānādikaṃ bhavet |
śuklatīrthaṃ tu vikhyātaṃ tīrthaṃ someśvaraṃ param || 21 ||
[Analyze grammar]

sarvavyādhiharaṃpuṇyaṃphalaṃkoṭiguṇādhikam |
śrāddhedānetathāhomesvādhyāyecāpisannidhau || 22 ||
[Analyze grammar]

kāyāvārohaṇaṃ nāma devadevasya śūlinaḥ |
avatāraṃ rocamānaṃ brāhmaṇāvasathe śubhe || 23 ||
[Analyze grammar]

jātaṃ tatsumahāpuṇyaṃ tathā carmaṇvatī nadī |
śūlatāpī payoṣṇī ca payoṣṇīsaṃgamastathā || 24 ||
[Analyze grammar]

mahauṣadhī cāraṇā ca nāgatīrthapravarttinī |
mahāveṇā nadī puṇyā mahāśālastathaiva ca || 25 ||
[Analyze grammar]

gomatī varuṇā tadvattīrthaṃ hautāśanaṃ param |
bhairavaṃ bhṛgutuṃgaṃ ca gaurītīrthamanuttamam || 26 ||
[Analyze grammar]

tīrthaṃ vaināyakaṃ nāma vastreśvaramanuttamam |
tathā pāpaharaṃ nāma puṇyā vetravatī nadī || 27 ||
[Analyze grammar]

mahārudraṃ mahāliṃgaṃ daśārṇā ca mahānadī |
śatarudrā śatāhvā ca tathā pitṛpadaṃ puram || 28 ||
[Analyze grammar]

aṃgāravāhikā tadvannadau dvau śoṇaghargharau |
kālikā ca nadī puṇyā pitarā ca nadī śubhā || 29 ||
[Analyze grammar]

etāni pitṛtīrthāni śasyaṃte snānadānayoḥ |
śrāddhameteṣu yaddattaṃ tadanaṃtaphalaṃ smṛtam || 30 ||
[Analyze grammar]

śatāvaṭā nadī jvālā śaradvī ca nadī tathā |
dvārakā kṛṣṇatīrthaṃ ca tathā hyudaksarasvatī || 31 ||
[Analyze grammar]

nadī mālavatī nāma tathā ca girikarṇikā |
dhūtapāpaṃ tathā tīrthaṃ samudre dakṣiṇe tathā || 32 ||
[Analyze grammar]

gokarṇo gajakarṇaśca tathā cakranadī śubhā |
śrīśailaṃ śākatīrthaṃ ca nārasiṃhamataḥ param || 33 ||
[Analyze grammar]

maheṃdraṃ ca tathā puṇyā puṇyā cāpi mahānadī |
eteṣvapi sadā śrāddhamanaṃtaphaladaṃ smṛtam || 34 ||
[Analyze grammar]

darśanādapi puṇyāni sadyaḥ pāpaharāṇi vai |
tuṃgabhadrā nadī puṇyā tathā cakrarathīti ca || 35 ||
[Analyze grammar]

bhīmeśvaraṃ kṛṣṇaveṇā kāverī cāṃjanā nadī |
nadī godāvarī puṇyā trisaṃdhyā pūrṇamuttamam || 36 ||
[Analyze grammar]

tīrthaṃ traiyaṃbakaṃ nāma sarvatīrthanamaskṛtam |
yatrāste bhagavānbhīmaḥ svayameva trilocanaḥ || 37 ||
[Analyze grammar]

śrāddhameteṣu sarveṣu dattaṃ koṭiguṇaṃ bhavet |
smaraṇādapi pāpāni vrajaṃti śatadhā nṛpa || 38 ||
[Analyze grammar]

śrīparṇā ca nadī puṇyā vyāsatīrthamanuttamam |
tathā matsyanadī kārā śivadhārā tathaiva ca || 39 ||
[Analyze grammar]

bhavatīrthaṃ ca vikhyātaṃ puṇyatīrthaṃ ca śāśvatam |
puṇyaṃ rāmeśvaraṃ tadvadveṇāpuramalaṃpuram || 40 ||
[Analyze grammar]

aṃgārakaṃ ca vikhyātamātmadarśamalaṃbuṣam |
vatsavrāteśvaraṃ tadvattathāgokāmukhaṃ param || 41 ||
[Analyze grammar]

govarddhanaṃ hariścaṃdraṃ puraścandraṃ pṛthūdakam |
sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalīnadī || 42 ||
[Analyze grammar]

nāmadheyāni ca tathā tathā saumitrisaṃgatam |
iṃdranīlaṃ mahānādaṃ tathā ca priyamelakam || 43 ||
[Analyze grammar]

etānyapi sadā śrāddhe praśastānyadhikāni ca |
eteṣu sarvadevānāṃ sāṃnidhyaṃ paṭhyate yataḥ || 44 ||
[Analyze grammar]

dānameteṣu sarveṣu bhavetkoṭiśatādhikam |
bāhudā ca nadī puṇyā tathā siddhavaṭaṃ śubham || 45 ||
[Analyze grammar]

tīrthaṃ pāśupataṃ caiva nadī paryaṭikā tathā |
śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram || 46 ||
[Analyze grammar]

tathaiva paṃcatīrthaṃ ca yatra godāvarī nadī |
yutā liṃgasahasreṇa savyetara jalāvahā || 47 ||
[Analyze grammar]

jāmadagnyasya tattīrthaṃ modāyatanamuttamam |
pratīkasya bhayātsiddhā yatra godāvarī nadī || 48 ||
[Analyze grammar]

tīrthaṃ taddhavyakavyānāmapsarogaṇasaṃyutam |
śrāddhāgni dānakāryaṃ ca tatra koṭiśatādhikam || 49 ||
[Analyze grammar]

tathā sahasraliṃgaṃ ca rāghaveśvaramuttamam |
sendrakālā nadī puṇyā tatra śakro gataḥ purā || 50 ||
[Analyze grammar]

nihatya namuciṃ mitraṃ tapasā svargamāptavān |
tatra dattaṃ naraiḥ śrāddhamanaṃtaphaladaṃ bhavet || 51 ||
[Analyze grammar]

puṣkaraṃ nāma vai tīrthaṃ śālagrāmaṃ tathaiva ca |
śoṇapātaśca vikhyāto yatra vaiśvānarāśayaḥ || 52 ||
[Analyze grammar]

tīrthaṃ sārasvataṃ caiva svāmitīrthaṃ tathaiva ca |
malaṃdarā nadī puṇyā kauśikī caṃdrakā tathā || 53 ||
[Analyze grammar]

vidarbhā cātha vegā ca payoṣṇī prāṅmukhā parā |
kāverī cottarāṃgā ca tathā jālaṃdharo giriḥ || 54 ||
[Analyze grammar]

eteṣu śrāddhatīrtheṣu śrāddhamānaṃtyamaśnute |
lohadaṃḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca || 55 ||
[Analyze grammar]

divyaṃ sarvatra gaṃgāyāstathā nadyāstaṭaṃ śubham |
kubjāmrakaṃ tathā tīrthamurvaśīpulinaṃ tathā || 56 ||
[Analyze grammar]

saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam |
eteṣu pitṛtīrtheṣu śrāddhamānaṃtyamaśnute || 57 ||
[Analyze grammar]

aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca |
tathā vasiṣṭhatīrthaṃ ca bhārataṃ ca tataḥ param || 58 ||
[Analyze grammar]

brahmāvartaṃ kuśāvartaṃ haṃsatīrthaṃ tathaiva ca |
piṃḍārakaṃ ca vikhyātaṃ śaṃkhoddhāraṃ tathaiva ca || 59 ||
[Analyze grammar]

bhāṃḍeśvaraṃ bilvakaṃ ca nīlaparvatameva ca |
tathā ca badarītīrthaṃ sarvatīrtheśvareśvaram || 60 ||
[Analyze grammar]

vasudhārāhvayaṃ tīrthaṃ rāmatīrthaṃ tathaiva ca |
jayaṃtī vijayā caiva śuklatīrthaṃ tathaiva ca || 61 ||
[Analyze grammar]

eṣu śrāddhapradātāraḥ prayāṃti paramaṃ padam |
tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā || 62 ||
[Analyze grammar]

saptagodāvarīnāma sarvatīrtheśvareśvaram |
tatra śrāddhaṃ pradātavyamanaṃtaphalamīpsubhiḥ || 63 ||
[Analyze grammar]

kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhaṃ vanam |
cyavanasyāśramaṃ puṇyaṃ nadī puṇyā punaḥpunā || 64 ||
[Analyze grammar]

viṣayārādhanaṃ puṇyaṃ nadī yā tu punaḥpunā |
yatra gāthā vicarati brahmaṇā parikīrtitā || 65 ||
[Analyze grammar]

eṣṭavyā bahavaḥ putrā yadyekopi gayāṃ vrajet |
yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet || 66 ||
[Analyze grammar]

eṣā gāthā vicarati tīrtheṣvāyataneṣu ca |
sarve manuṣyā rājeṃdra kīrttayaṃtaḥ samāgatāḥ || 67 ||
[Analyze grammar]

kimasmākaṃ kule kaścidgayāṃ yāsyati yaḥ sutaḥ |
prīṇayiṣyati tāngatvā saptapūrvāṃstathāparān || 68 ||
[Analyze grammar]

mātāmahānāmapyevaṃ śrutireṣā ciraṃtanī |
gaṃgāyāmasthinicayaṃ gatvā kṣepsyati yaḥ sutaḥ || 69 ||
[Analyze grammar]

tilaiḥ saptāṣṭabhirvāpi dāsyate ca jalāṃjalim |
araṇyatritaye vāpi piṃḍadānaṃ kariṣyati || 70 ||
[Analyze grammar]

prathamaṃ puṣkarāraṇye naimiṣe tadanaṃtaraṃ |
dharmāraṇyaṃ punaḥ prāpya śrāddhaṃ bhaktyā pradāsyati || 71 ||
[Analyze grammar]

gayāyāṃ dharmapṛṣṭhe vā sarasi brahmaṇastathā |
gayāśīrṣavaṭe caiva pitṝṇāṃ dattamakṣayam || 72 ||
[Analyze grammar]

vrajankṛtvā nivāpaṃ yastvadhvānaṃ parisarpati |
narakasthānpitṝnsopi svargaṃ nayati satvaraṃ || 73 ||
[Analyze grammar]

kule tasya na rājeṃdra preto bhavati kaścana |
pretatvaṃ mokṣabhāvaṃ ca piṃḍadānācca gacchati || 74 ||
[Analyze grammar]

eko munistāmrakarāgrahasto hyāmreṣu mūle salilaṃ dadāti |
āmrāśca siktāḥ pitaraśca tṛptā ekā kriyā dvyarthakarī prasiddhā || 75 ||
[Analyze grammar]

gayāyāṃ piṇḍadānasya nānyaddānaṃ viśiṣyate |
ekena piṃḍadānena tṛptāste mokṣagāminaḥ || 76 ||
[Analyze grammar]

dhānyapradānaṃ pravaraṃ vadaṃti vasupradānaṃ ca tathāmunīṃdrāḥ |
gayā sutīrtheṣu naraiḥ pradattaṃ taddharmahetuṃ pravaraṃ vadaṃti || 77 ||
[Analyze grammar]

sarvātmanā surucinā mahācala mahānadī |
ye tu paśyaṃti tāṃ gatvā mānase dakṣiṇottare || 78 ||
[Analyze grammar]

praṇamya dvijamukhyebhyaḥ prāptaṃ tairjanmanaḥ phalaṃ |
yadyadicchati vai martyastattadāpnotyasaṃśayam || 79 ||
[Analyze grammar]

eṣa tūddeśataḥ proktastīrthānāṃ sagraho mayā |
vāgīśopi na śaknoti vistarātkimu mānuṣaḥ || 80 ||
[Analyze grammar]

satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ |
varṇāśramāṇāṃ gehepi tīrthaṃ śama udāhṛtam || 81 ||
[Analyze grammar]

yeṣu tīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate |
gayāyāṃ yattu vai śrāddhaṃ tacchrāddhamapavargadam || 82 ||
[Analyze grammar]

yasmāttasmātprayatnena tīrthe śrāddhaṃ vidhīyate |
prātaḥkālo muhūrtāṃstrīnsaṃgavastāvadeva tu || 83 ||
[Analyze grammar]

madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param |
sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet || 84 ||
[Analyze grammar]

rākṣasī nāma sā velā garhitā sarvakarmasu |
ahno muhūrtā vyākhyātā daśapaṃca ca sarvadā || 85 ||
[Analyze grammar]

tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ |
madhyāhnātsarvadā yasmānmaṃdī bhavati bhāskaraḥ || 86 ||
[Analyze grammar]

tasmādanaṃtaphaladastatrāraṃbho viśiṣyate |
khaḍgapātraṃ ca kutapastathā naipālakaṃbalam || 87 ||
[Analyze grammar]

rukmaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ |
pāpaṃ kutsitamityāhustasya tattāpakāriṇaḥ || 88 ||
[Analyze grammar]

aṣṭāvete yatastasmātkutapā iti viśrutāḥ |
ūrdhvaṃ muhurttātkutapānmahūrttaṃ ca catuṣṭayam || 89 ||
[Analyze grammar]

muhūrttapaṃcakaṃ caiva svadhāvācanamiṣyate |
viṣṇudehasamudbhūtāḥ kuśāḥ kṛṣṇatilāstathā || 90 ||
[Analyze grammar]

śrāddhasya lakṣaṇaṃ kālamiti prāhurmanīṣiṇaḥ |
tilodakāṃjalirdeyo jalāṃte tīrthavāsibhiḥ || 91 ||
[Analyze grammar]

sadarbhahastenaikena gṛhe śrāddhaṃ gamiṣyati |
puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam || 92 ||
[Analyze grammar]

brahmaṇā caiva kathitaṃ tīrthaśrāddhānukīrtanam |
śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ || 93 ||
[Analyze grammar]

śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ |
sarvapāpopaśāṃntyarthamalakṣmīnāśanaṃ mataṃ || 94 ||
[Analyze grammar]

idaṃ pavitraṃ yaśaso nidhānamidaṃ mahāpātakanāśanaṃ ca |
brahmārkarudrairabhipūjitaṃ ca śrāddhasya māhātmyamuśaṃti tajjñāḥ || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 11

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: