Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
kathaṃ satī dakṣasutā dehaṃ tyaktavatī śubhā |
dakṣayajñastu rudreṇa vidhvastaḥ kena hetunā || 1 ||
[Analyze grammar]

etanme kautukaṃ brahmankathaṃ devo maheśvaraḥ |
jagāmātha krodhavaśaṃ tripurārirmahāyaśāḥ || 2 ||
[Analyze grammar]

pulastya uvāca |
gaṃgādvāre purā bhīṣma dakṣo yajñamathārabhat |
tatra devāsuragaṇāḥ pitarotha maharṣayaḥ || 3 ||
[Analyze grammar]

samājagmurmudāyuktāḥ sarve devāḥ savāsavāḥ |
nāgā yakṣāḥ suparṇāśca vīrudoṣadhayastathā || 4 ||
[Analyze grammar]

kaśyapo bhagavānatriḥ pulastyaḥ pulahaḥ kratuḥ |
pracetasoṃgirāścaiva vasiṣṭhaśca mahātapāḥ || 5 ||
[Analyze grammar]

tatra vedīṃ samāṃ kṛtvā cāturhotraṃ nyaveśayat |
hotā vasiṣṭhastatrāsīdaṃgirādhvaryusattamaḥ || 6 ||
[Analyze grammar]

bṛhaspatirathodgātā brahmā vai nāradastathā |
yajñakarmapravṛttau tu hūyamāneṣu cāgniṣu || 7 ||
[Analyze grammar]

āgatā vasavaḥ sarva ādityā dvādaśaiva tu |
aśvinau marutaścaiva manavaśca caturdaśa || 8 ||
[Analyze grammar]

evaṃ yajñe pravṛtte tu hūyamāneṣu cāgniṣu |
vibhūtiṃ tāṃ parāṃ tatra bhakṣyabhojyakṛtāṃ śubhām || 9 ||
[Analyze grammar]

ālokya sarvato bhūmiṃ samaṃtāddaśayojanam |
mahāvedī kṛtā tatra sarvaistatra samanvitaiḥ || 10 ||
[Analyze grammar]

sarvāndevānśakramukhyānyajñe dṛṣṭvā satī śubhā |
tadāsānunayaṃ vākyaṃ prajāpatimabhāṣata || 11 ||
[Analyze grammar]

satyuvāca |
airāvataṃ samārūḍho devarājaḥ śatakratuḥ |
patnyā śacyā sahāyātaḥ kṛtāvāsaḥ śatakratuḥ || 12 ||
[Analyze grammar]

pāpānāṃ yo yamayitā dharmeṇādharmiṇāṃ prabhuḥ |
patnyā dhūmorṇayā sārddhamihāyātaḥ sa dṛśyate || 13 ||
[Analyze grammar]

yādasāṃ ca patirddevo varuṇo lokabhāvanaḥ |
gauryyā patnyā sahāyātaḥ pracetā maṃḍape tviha || 14 ||
[Analyze grammar]

sarvayakṣādhipo devaḥ putro viśravaso muneḥ |
patnyā tviha samāyātaḥ saha devyā dhanādhipaḥ || 15 ||
[Analyze grammar]

mukhaṃ yaḥ sarvadevānāṃ jaṃtūnāmudare sthitaḥ |
vedā yadarthamutpannāssoyaṃ yajñamupāgataḥ || 16 ||
[Analyze grammar]

niṛtī rākṣasendro'sau dikpatitve niyojitaḥ |
sa ca tvihāgatastāta patnyā sārddhaṃ kratāviha || 17 ||
[Analyze grammar]

āyuḥprado jagatyasminbrahmaṇā nirmitaḥ purā |
prāṇopānovyānaudānassamānāhvayastathā || 18 ||
[Analyze grammar]

ekonapaṃcāśatkena gaṇena parivāritaḥ |
yajñe prajāpatiścāsau vāyurdevaḥsamāgataḥ || 19 ||
[Analyze grammar]

dvādaśātmā grahādhyakṣaḥcakṣuṣī jagatastviha |
pāti vai bhuvanaṃ sarvaṃ devānāṃ yaḥ parāyaṇaḥ || 20 ||
[Analyze grammar]

āyuṣaśca vanānāṃ ca divasānāṃ patirhi yaḥ |
saṃjñā patirihāyāto bhāskaro lokapāvanaḥ || 21 ||
[Analyze grammar]

atrivaṃśasamudbhūto dvijarājo mahāyaśāḥ |
nayanānaṃdajanano lokanātho dharātale || 22 ||
[Analyze grammar]

oṣadhīnāṃ patiścāpi vīrudhāmapi sarvaśaḥ |
uḍunāthaḥ sapatnīka ihāyātaḥ śaśī tava || 23 ||
[Analyze grammar]

vasavoṣṭau samāyātā aśvinau ca samāgatau |
vṛkṣo vanaspatiścāpi gandharvāpsarasāṃ gaṇāḥ || 24 ||
[Analyze grammar]

vidyādharā bhūtasaṃghā vetālā yakṣarākṣasāḥ |
piśācāścograkarmāṇastathānye jīvahārakāḥ || 25 ||
[Analyze grammar]

nadyo nadāḥ samudrāśca dvīpāśca saha parvataiḥ |
grāmyāraṇyāśca paśavo yadiṅgaṃ yacca neṅgati || 26 ||
[Analyze grammar]

kaśyapo bhagavānatrirvasiṣṭhaścāparaiḥ saha |
pulastyaḥ pulahaścaiva sanakādyā maharṣayaḥ || 27 ||
[Analyze grammar]

puṇyā rājarṣayaścaiva pṛthivyāṃ ye ca pārthivāḥ |
varṇāścāśramiṇaścaiva sarve ye karmakāriṇaḥ || 28 ||
[Analyze grammar]

kimatra bahunoktena brāhmī sṛṣṭirihāgatā |
bhaginyo bhāgineyāśca bhaginīpatayastvime || 29 ||
[Analyze grammar]

svabhāryāsahitāḥ sarve saputrāssaha bāṃdhavāḥ |
tvayā samarcitāḥ sarve dānamānaparigrahaiḥ || 30 ||
[Analyze grammar]

āmaṃtraṇā maṃtritānāṃ sarveṣāṃ mānanā kṛtā |
eka evātra bhagavānpatirme na samāgataḥ || 31 ||
[Analyze grammar]

vinā tena tvidaṃ sarvaṃ śūnyavatpratibhāti me |
manye cāhaṃ tu bhavatā patirme na nimaṃtritaḥ || 32 ||
[Analyze grammar]

vismṛtaste bhavennūnaṃ sarvaṃ śaṃsatu me bhavān |
pulasya uvāca |
tasyāstaduktaṃ vacanaṃ śrutvā dakṣaḥ prajāpatiḥ || 33 ||
[Analyze grammar]

patisneha samāyuktāṃ prāṇebhyopi garīyasīm |
aṃkamāropya tāṃ bālāṃ sādhvīṃ patiparāyaṇām || 34 ||
[Analyze grammar]

pativratāṃ mahābhāgāṃ patipriyahitaiṣiṇīm |
prāha gaṃbhīrabhāvena śṛṇu vatse yathātatham || 35 ||
[Analyze grammar]

yenādya kāraṇeneha patiste na nimaṃtritaḥ |
kapālapātradhṛkcarmī bhasmāvṛta tanustathā || 36 ||
[Analyze grammar]

śūlī muṇḍī ca nagnaśca śmaśāne ramate sadā |
vibhūtyāṅgāni sarvāṇi parimārṣṭi ca nityaśaḥ || 37 ||
[Analyze grammar]

vyāghracarmaparīdhāno hasticarmaparicchadaḥ |
kapālamālaṃ śirasi khaṭvāgaṃ ca kare sthitaṃ || 38 ||
[Analyze grammar]

kaṭyāṃ vai gonasaṃ badhvā liṃge'sthnāṃ valayaṃ tathā |
pannagānāṃ tu rājānamupavītaṃ ca vāsukim || 39 ||
[Analyze grammar]

kṛtvā bhramati cānena rūpeṇa satataṃ kṣitau |
nagnā gaṇāḥ piśācāśca bhūtasaṃghā hyanekaśaḥ || 40 ||
[Analyze grammar]

trinetraśca triśūlī ca gītanṛtyaratassadā |
kutsitāni tathānyāni sadā te kurute patiḥ || 41 ||
[Analyze grammar]

trapākaro bhavenmahyaṃ devānāṃ saṃnidhiḥ kathaṃ |
kīdṛkca vasanaṃ tasya ketanaṃ prati nārhati || 42 ||
[Analyze grammar]

etairdoṣairmayā vatse lokānāṃ caiva lajjayā |
nāhvānaṃ tu kṛtaṃ tasya kāraṇena mayā sute || 43 ||
[Analyze grammar]

yajñasyāsya samāptau tu pūjāṃ kṛtvā tvayā saha |
ānīya tava bharttāraṃ tvayā saha trilocanam || 44 ||
[Analyze grammar]

trailokyasyādhikāṃ pūjāṃ kariṣyāmi ca satkṛtaiḥ |
etatte sarvamākhyātaṃ trapāyāḥ kāraṇaṃ mahat || 45 ||
[Analyze grammar]

nātra manyustvayā kāryaḥ sarvaḥ svaṃ bhāgamarhati |
anyajanmani yairyādṛkkṛtaṃ karma śubhāśubham || 46 ||
[Analyze grammar]

iha janmani te tādṛkputrike bhuṃjate phalam |
paritāpaṃ mā kṛthāstvaṃ phalaṃ bhuṃkṣva purākṛtam || 47 ||
[Analyze grammar]

śriyaṃ paragatāṃ dṛṣṭvā rūpasaubhāgyaśobhanām |
rūpaṃ ca kāṃtisaubhāgyaṃ ramyāṇyābharaṇāni ca || 48 ||
[Analyze grammar]

kulemahativaijanmavapuścātīvasuṃdaram |
pūrvabhāgyaistu labhyaṃte narairetāni suvrate || 49 ||
[Analyze grammar]

mātmānaṃ pariniṃdethāmāca bhāgyāni suvrate |
phalaṃ caivaṃ vidhikṛtaṃ dātuṃ kasya tu kaḥ kṣamaḥ || 50 ||
[Analyze grammar]

nāsti vai balavānkaścinnamūḍho na ca paṃḍitaḥ |
pāṃḍityaṃ ca balaṃ caiva jāyate pūrvakarmaṇaḥ || 51 ||
[Analyze grammar]

ete devā divaṃ prāptāḥ śobhamānāḥ sthitāściram |
puṇyena tapasā caiva kṣetreṣuvividheṣuca || 52 ||
[Analyze grammar]

yadebhirārjitaṃ puṇyaṃ tasyaite phalabhāginaḥ |
evamuktā tataḥ sā tu satī bhīṣmaruṣānvitā || 53 ||
[Analyze grammar]

viniṃdamānā pitaraṃ krodhenāruṇitekṣaṇā |
evametadyathā tāta tvayā coktaṃ mamāgrataḥ || 54 ||
[Analyze grammar]

sarvo janaḥ puṇyabhāgī puṇyena labhate śriyaṃ |
puṇyena labhate janma puṇye bhogāḥ pratiṣṭhitāḥ || 55 ||
[Analyze grammar]

tadayaṃ jagatāmīśaḥ sarveṣāmuttamottamaḥ |
sthānānyetāni sarveṣāṃ dattānyetena dhīmatā || 56 ||
[Analyze grammar]

ye guṇāstasya devasya vaktuṃ jihvāpi vedhasaḥ |
na śaktā khyāpane tasya devasya parameṣṭhinaḥ || 57 ||
[Analyze grammar]

bhasmāsthi ca kapālāni śmaśāne vasatistathā |
gonasādyāśca ye sarpāḥ sarve te bhūṣaṇīkṛtāḥ || 58 ||
[Analyze grammar]

bhūtapretagaṇāstasya piśācā guhyakāstathā |
eṣa dhātā vidhātā ca eṣa pālayitā diśaḥ || 59 ||
[Analyze grammar]

prasādena ca rudrasya prāptasvargaḥ puraṃdaraḥ |
yadi rudresti devatvaṃ yadi sarvagataḥ śivaḥ || 60 ||
[Analyze grammar]

satyena tena te yajñaṃ vidhvaṃsayatu śaṃkaraḥ |
yadyasti me tapaḥ kiṃcitkaściddharmothavā kṛtaḥ || 61 ||
[Analyze grammar]

phalena tasya dharmasya yajñaste nāśamarhati |
priyāhaṃ yadi devasya yadi māṃ tārayiṣyati || 62 ||
[Analyze grammar]

tena satyena te garvaḥ samāptimabhigacchatu |
ityuktvā yogamāsthāya svadehasthena tejasā || 63 ||
[Analyze grammar]

nirdadāha tadātmānaṃ sadevāsurapannagaiḥ |
kiṃkimetaditi prokte gaṃdharvagaṇaguhyakaiḥ || 64 ||
[Analyze grammar]

gaṃgākūle tadā mukto deho vai kruddhayā tayā |
saunakaṃ nāma tattīrthaṃ gaṃgāyāḥ paścime taṭe || 65 ||
[Analyze grammar]

śrutvā rudrastu tadvārttāṃ patnyānāśa suduḥkhitaḥ |
haṃtuṃ yajñaṃ dhīrabhavatdevānāmiha paśyatām || 66 ||
[Analyze grammar]

gaṇakoṭiḥ samādiṣṭā grahā vaināyakāstathā |
bhūtapretapiśācāśca dakṣayajña vināśane || 67 ||
[Analyze grammar]

tairgatvā vibudhāssarve yajñe nirjitya nāśitāḥ |
hate yajñe tadā dakṣo nirutsāho nirudyamaḥ || 68 ||
[Analyze grammar]

upagamyābravīttrasto devadevaṃ pinākinam |
na jñātosi mayā deva devānāṃ prabhurīśvaraḥ || 69 ||
[Analyze grammar]

tvamasya jagatodhīśaḥ surāssarve tvayā jitāḥ |
kṛpāṃ kuru maheśāna gaṇānsarvānnivarttaya || 70 ||
[Analyze grammar]

gaṇairnānāvidhairghorairnānābhūṣaṇabhūṣitaiḥ |
nānāvadanadaṃtauṣṭhairnānā praharaṇodyataiḥ || 71 ||
[Analyze grammar]

nānā nāgeṃdrasaṃdaṣṭa jaṭābhāropaśobhitaiḥ |
sudṛḍhoddhata darpāḍhyairghorairghoranighātibhiḥ || 72 ||
[Analyze grammar]

kāmarūpairakāṃtaiśca sarvakāmasamanvitaiḥ |
anivāryabalaiścograiryogibhiryogagāmibhiḥ || 73 ||
[Analyze grammar]

vyālolakesarajaṭairdaṃṣṭrotkaṭahasanmukhaiḥ |
karīṃdrakaraṭāṭopa pāṭavaiḥ siṃhadehibhiḥ || 74 ||
[Analyze grammar]

kecitparamadāghrāṇa ghūrṇaddīpasamaprabhaiḥ |
vicitracitravasanairddhīradhīravāradibhiḥ || 75 ||
[Analyze grammar]

mṛgavyāghrasiṃharutaistarakṣvajinadhāribhiḥ |
bhujaṃgahāravalayakṛtayajñopavītakaiḥ || 76 ||
[Analyze grammar]

śūlāsipaṭṭiśadharaiḥ paraśuprāsahastakaiḥ |
vajrakrakacakodaṃḍakāladaṃḍāstrapāṇibhiḥ || 77 ||
[Analyze grammar]

gaṇeśvaraiḥ sudurddharṣairvṛtaḥ sūryo grahairiva |
devadevamahādeva naṣṭo yajño divaṃ gataḥ || 78 ||
[Analyze grammar]

mṛgarūpadharo bhūtvā bhayabhītastu śaṃkara |
namaḥ śaṅkhābhadevāya sagaṇāya sanaṃdine || 79 ||
[Analyze grammar]

vṛṣāsanāya somāya kratukālāṃtakāya ca |
namo dikcarmavastrāya namaste tīvratejase || 80 ||
[Analyze grammar]

brahmaṇe brahmadehāya brahmaṇyāyāmitāya ca |
girīśāya sureśāya īśānāya namonamaḥ || 81 ||
[Analyze grammar]

rudrāya prativajrāya śivāya krathanāya ca |
surāsurādhipataye yatīnāṃ pataye namaḥ || 82 ||
[Analyze grammar]

dhūmrogrāya virūpāya yajvane ghorarūpiṇe |
virūpākṣāśubhākṣāya sahasrākṣāya vai namaḥ || 83 ||
[Analyze grammar]

muṃḍāya caṃḍamuṇḍāya varakhaṭvāṅgadhāriṇe |
kavyarūpāya havyāya sarvasaṃhāriṇe namaḥ || 84 ||
[Analyze grammar]

bhaktānukaṃpinetyarthaṃ rudrajāpyastutāya ca |
virūpāya surūpāya rūpāṇāṃ śatakāriṇe || 85 ||
[Analyze grammar]

paṃcāsyāya śubhāsyāya caṃdrāsyāya namo namaḥ |
varadāya varārhāya kūrmāya ca mṛgāya ca || 86 ||
[Analyze grammar]

līlālakaśikhaṃḍāya kamaṃḍaludharāya ca |
viśvanāmnetha viśvāya viśveśāya namonamaḥ || 87 ||
[Analyze grammar]

trinetratrāṇamasmākaṃ tripuraghnavidhīyatāṃ |
vāṅmanaḥ kāyabhāvaistu prapannasya maheśvara || 88 ||
[Analyze grammar]

evaṃ stutastadā devo dakṣeṇāpannadehinā |
divyenānena stotreṇa bhṛśamārādhitastadā || 89 ||
[Analyze grammar]

samagraṃ te yajñaphalaṃ mayā dattaṃ prajāpate |
sarvakāmaprasirddhythaṃphalaṃprāpsyasyanuttamam || 90 ||
[Analyze grammar]

evamukto bhagavatā praṇamyātha sureśvaram |
jagāma svaniketaṃ tu gaṇānāmeva paśyatām || 91 ||
[Analyze grammar]

patnyāḥ śokena vai devo gaṃgādvāre tadāsthitaḥ |
tāṃ satīṃ ciṃtayānastu kva nu sāmepriyāgatā || 92 ||
[Analyze grammar]

tasya śokābhibhūtasya nārado bhavasaṃnnidhau |
sā te satī yā deveśa bhāryā prāṇasamāmṛtā || 93 ||
[Analyze grammar]

himavadduhitā sā ca menāgarbhasamudbhavā |
jagrāha dehamanyaṃ sā vedavedārthavedinī || 94 ||
[Analyze grammar]

śrutvā devastadā dhyānamavatīrṇāmapaśyata |
kṛtakṛtyamathātmānaṃ kṛtvā devastadāsthitaḥ || 95 ||
[Analyze grammar]

saṃprāptayauvanā devī punareva vivāhitā |
evaṃ hi kathitaṃ bhīṣma yathā yajño hataḥ purā || 96 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṇḍe dakṣayajñavidhvaṃsonāma pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 5

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: