Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

svacchaṃ caṃdrāvadātaṃ karikaramakarakṣobhasaṃjātaphenaṃ |
brahmodbhūtiprasaktairvrataniyamaparaiḥ sevitaṃ vipramukhyaiḥ |
kārālaṃkṛtena tribhuvanaguruṇā brahmaṇā dṛṣṭipūtaṃ |
saṃbhogābhogaramyaṃ jalamaśubhaharaṃ pauṣkaraṃ vaḥ punātu || 1 ||
[Analyze grammar]

sūtamekāṃtamāsīnaṃ vyāsaśiṣyaṃ mahāmatiḥ |
lomaharṣaṇanāmā vā ugraśravasamāha tat || 2 ||
[Analyze grammar]

ṛṣīṇāmāśramāṃstāta gatvā dharmānsamāsataḥ |
pṛcchatāṃ vistarādbrūhi yanmattaḥ śrutavānasi || 3 ||
[Analyze grammar]

vedavyāsānmayā putra purāṇānyakhilāni ca |
tavākhyātāni prāptāni munibhyo vada vistarāt || 4 ||
[Analyze grammar]

prayāge munivaryaiśca yathāpṛṣṭaḥ svayaṃ prabhuḥ |
pṛṣṭena cānuśiṣṭāste munayo dharmakāṃkṣiṇaḥ || 5 ||
[Analyze grammar]

deśaṃ puṇyamabhīpsaṃto vibhunā ca hitaiṣiṇā |
sunābhaṃ divyarūpaṃ ca satyagaṃ śubhavikramaṃ || 6 ||
[Analyze grammar]

anaupamyamidaṃ cakraṃ vartamānamataṃdritāḥ |
pṛṣṭato yātaniyamātpadaṃ prāpsyatha yaddhitam || 7 ||
[Analyze grammar]

gacchato dharmacakrasya yatra nemirviśīryate |
puṇyaḥ sa deśo maṃtavya ityuvāca svayaṃ prabhuḥ || 8 ||
[Analyze grammar]

uktvā caivamṛṣīnsarvānadṛśyatvamagātpunaḥ |
gaṃgāvartasamāhāro nemiryatra vyaśīryata || 9 ||
[Analyze grammar]

ījire dīrghasatreṇa ṛṣayo naimiṣe tadā |
tatra gatvā tu tānbrūhi pṛcchato dharmasaṃśayān || 10 ||
[Analyze grammar]

ugraśravāstato gatvā jñānavinmunipuṃgavān |
abhigamyopasaṃgṛhya namaskṛtvā kṛtāṃjaliḥ || 11 ||
[Analyze grammar]

toṣayāmāsa medhāvī praṇipātena tānṛṣīn |
te cāpi satriṇaḥ prītāḥ sasadasyā mahātmane || 12 ||
[Analyze grammar]

tasmai sametya pūjāṃ ca yathāvatpratipedire |
ṛṣaya ūcuḥ |
kutastvamāgataḥ sūta kasmāddeśādihāgataḥ || 13 ||
[Analyze grammar]

kāraṇaṃ cāgame brūhi vṛṃdārakasamadyute |
sūta uvāca |
pitrāhaṃ tu samādiṣṭo vyāsaśiṣyeṇa dhīmatā || 14 ||
[Analyze grammar]

śuśrūṣasva munīngatvā yatte pṛcchaṃti tadvada |
vadaṃtu bhagavaṃto māṃ kathayāmi kathāṃ tu yāṃ || 15 ||
[Analyze grammar]

purāṇaṃ cetihāsaṃ vā dharmānatha pṛthagvidhān |
tāṃ giraṃ madhurāṃ tasya śuśruvurṛṣisattamāḥ || 16 ||
[Analyze grammar]

atha teṣāṃ purāṇasya śuśrūṣā samapadyata |
dṛṣṭvā tamativiśvastaṃ vidvāṃsaṃ laumaharṣaṇiṃ || 17 ||
[Analyze grammar]

tasminsatre kulapatissarvaśāstrāviśāradaḥ |
śaunako nāma medhāvī vijñānāraṇyake guruḥ || 18 ||
[Analyze grammar]

itthaṃ tadbhāvamālaṃbya dharmāñchuśrūṣurāha tam |
tvayā sūta mahābuddhe bhagavānbrahmavittamaḥ || 19 ||
[Analyze grammar]

itihāsapurāṇārthaṃ vyāsaḥ samyagupāsitaḥ |
dudohithamatiṃ tasya tvaṃ purāṇāśrayāṃ śubhāṃ || 20 ||
[Analyze grammar]

amīṣāṃ vipramukhyānāṃ purāṇaṃ prati samprati |
śuśrūṣā'ste mahābuddhe tachrāvayitumarhasi || 21 ||
[Analyze grammar]

sarve hīme mahātmāno nānāgotrāḥ samāgatāḥ |
svānsvānaṃśānpurāṇoktāñchṛṇvantu brahmavādinaḥ || 22 ||
[Analyze grammar]

saṃpūrṇe dīrghasatresmiṃstāṃstvaṃ śrāvaya vai munīn |
pādmaṃ purāṇaṃ sarveṣāṃ kathayasva mahāmate || 23 ||
[Analyze grammar]

kathaṃ padmaṃ samudbhūtaṃ brahma tatra kathaṃ nvabhūt |
prodbhūtena kathaṃ sṛṣṭiḥ kṛtā tāṃ tu tathā vada || 24 ||
[Analyze grammar]

evaṃ pṛṣṭastatastāṃstu pratyuvāca śubhāṃ giram |
sūkṣmaṃ ca nyāyasaṃyuktaṃ prābravīdraumaharṣaṇiḥ || 25 ||
[Analyze grammar]

prītosmyanugṛhītosmi bhavadbhiriha codanāt |
purāṇārthaṃ purāṇajñaiḥ sarvadharmaparāyaṇaiḥ || 26 ||
[Analyze grammar]

yathāśrutaṃ suvikhyātaṃ tatsarvaṃ kathayāmi vaḥ |
dharma eṣa tu sūtasya sadbhirdṛṣṭaḥ sanātanaḥ || 27 ||
[Analyze grammar]

devatānāmṛṣīṇāṃ ca rājñāṃ cāmitatejasām |
vaṃśānāṃ dhāraṇaṃ kāryaṃ stutīnāṃ ca mahātmanām || 28 ||
[Analyze grammar]

itihāsapurāṇeṣu dṛṣṭā ye brahmavādinaḥ |
na hi vedeṣvadhīkāraḥ kaścitsūtasya dṛśyate || 29 ||
[Analyze grammar]

vainyasya hi pṛthoryajñe varttamāne mahātmanaḥ |
māgadhaścaiva sūtaśca tamastautāṃ nareśvaram || 30 ||
[Analyze grammar]

tuṣṭenātha tayorddatto varo rājñā mahātmanā |
sūtāya sūtaviṣayo magadho māgadhāya ca || 31 ||
[Analyze grammar]

tatra sūtyāṃ samutpannaḥ sūto nāmeha jāyate |
aindre satre pravṛtte tu grahayukte bṛhaspatau || 32 ||
[Analyze grammar]

tameveṃdraṃ bārhaspatye tatra sūto vyajāyata |
śiṣyahastena yatpṛktamabhibhūtaṃ gurorhaviḥ || 33 ||
[Analyze grammar]

adharottaradhāreṇa jajñe tadvarṇasaṃkaram |
yetra kṣatrātsamabhavanbrāhmaṇyāścaiva yonitaḥ || 34 ||
[Analyze grammar]

pūrveṇaiva tu sādharmyādvaidharmāste prakīrtitāḥ |
madhyamo hyeṣa sūtasya dharmaḥ kṣetropajīvinaḥ || 35 ||
[Analyze grammar]

purāṇeṣvadhikāro me vihito brāhmaṇairiha |
dṛṣṭvā dharmamahaṃ pṛṣṭo bhavadbhirbrahmavādibhiḥ || 36 ||
[Analyze grammar]

tasmātsamyagbhuvi brūyāṃ purāṇamṛṣipūjitam |
pitṝṇāṃ mānasī kanyā vāsavaṃ samapadyata || 37 ||
[Analyze grammar]

apadhyātā ca pitṛbhirmatsyagarbhe babhūva sā |
araṇīva hutāśasya nimittaṃ puṇyajanmanaḥ || 38 ||
[Analyze grammar]

tasyāṃ babhūva pūtātmā maharṣistu parāśarāt |
tasmai bhagavate kṛtvā namaḥ satyāya vedhase || 39 ||
[Analyze grammar]

puruṣāya purāṇāya brahmavākyānuvartine |
mānavacchadmarūpāya viṣṇave śaṃsitātmane || 40 ||
[Analyze grammar]

jātamātraṃ ca yaṃ veda upatasthe sasaṃgrahaḥ |
matimaṃthānamāvidhya yenāsau śrutisāgarāt || 41 ||
[Analyze grammar]

prakāśo janito loke mahābhārata caṃdramāḥ |
bhārataṃ bhānumānviṣṇuryadi na syuramī trayaḥ || 42 ||
[Analyze grammar]

tato'jñānatamoṃdhasya kāvasthā jagato bhavet |
kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum || 43 ||
[Analyze grammar]

ko hyanyaḥ puṃḍarīkākṣānmahābhāratakṛdbhavet |
tasmādahamupāśrauṣaṃ purāṇaṃ brahmavādinaḥ || 44 ||
[Analyze grammar]

sarvajñātsarvalokeṣu pūjitāddīptatejasaḥ |
purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam || 45 ||
[Analyze grammar]

uttamaṃ sarvalokānāṃ sarvajñānopapādakam |
trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram || 46 ||
[Analyze grammar]

niḥśeṣeṣu ca lokeṣu vājirūpeṇa keśavaḥ |
brahmaṇastu samādeśādvedānāhṛtavānasau || 47 ||
[Analyze grammar]

aṃgāni caturo vedānpurāṇanyāyavistaram |
asureṇākhilaṃ śāstramapahṛtyātmasātkṛtam || 48 ||
[Analyze grammar]

matsyarūpeṇājahāra kalpādāvudakārṇave |
aśeṣametadavadadudakāṃtargato vibhuḥ || 49 ||
[Analyze grammar]

śrutvā jagāda ca munīnprativedāṃścaturmukhaḥ |
pravṛttissarvaśāstrāṇāṃ purāṇasyābhavattadā || 50 ||
[Analyze grammar]

kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tadā vibhuḥ |
vyāsarūpastadā brahmā saṃgrahārthaṃ yuge yuge || 51 ||
[Analyze grammar]

caturlakṣapramāṇena dvāpare dvāpare jagau |
tadāṣṭādaśadhā kṛtvā bhūlokesminprakāśitaṃ || 52 ||
[Analyze grammar]

adyāpi devalokeṣu śatakoṭipravistaram |
tadevātra caturlakṣaṃ saṃkṣepeṇa niveśitam || 53 ||
[Analyze grammar]

pravakṣyāmi mahāpuṇyaṃ purāṇaṃ pādmasañjñitam |
sahasraṃ pañcapañcāśatpaṃcakhaṇḍaissamanvitam || 54 ||
[Analyze grammar]

tatrādau sṛṣṭikhaṇḍaṃ syādbhūmikhaṇḍaṃ tataḥ param |
svargakhaṇḍaṃ tataḥ paścāttataḥ pātālakhaṇḍakam || 55 ||
[Analyze grammar]

pañcamaṃ ca tataḥ khyātamuttaraṃ khaṇḍamuttamam |
etadeva mahāpadmamudbhūtaṃ yanmayaṃ jagat || 56 ||
[Analyze grammar]

tadvṛttāntāśrayaṃ yasmātpādmamityucyate tataḥ |
etatpurāṇamamalaṃ viṣṇumāhātmyanirmalam || 57 ||
[Analyze grammar]

devadevo hariryadvai brahmaṇe proktavānpurā |
brahmaṇābhihitaṃ pūrvaṃ yāvanmātraṃ marīcaye || 58 ||
[Analyze grammar]

etadeva ca vai brahmā pādmaṃ loke jagāda vai |
sarvabhūtāśrayaṃ tacca pādmamityucyate budhaiḥ || 59 ||
[Analyze grammar]

pādmaṃ tatpaṃcapaṃcāśatsahasrāṇīha paṭhyate |
paṃcabhiḥ parvabhiḥ proktaṃ saṃkṣepādvyāsakāritāt || 60 ||
[Analyze grammar]

pauṣkaraṃ prathamaṃ parva yatrotpannaḥ svayaṃ virāṭ |
dvitīyaṃ tīrthaparva syātsarvagrahagaṇāśrayam || 61 ||
[Analyze grammar]

tṛtīyaparvagrahaṇā rājāno bhūridakṣiṇāḥ |
vaṃśānucaritaṃ caiva caturthe parikīrtitam || 62 ||
[Analyze grammar]

paṃcame mokṣatatvaṃ ca sarvatatvaṃ nigadyate |
pauṣkare navadhā sṛṣṭiḥ sarveṣāṃ brahmakāritā || 63 ||
[Analyze grammar]

devatānāṃ munīnāṃ ca pitṛsargastathāparaḥ |
dvitīye parvatāścaiva dvīpāḥ sapta sasāgarāḥ || 64 ||
[Analyze grammar]

tṛtīye rudrasargastu dakṣaśāpastathaiva ca |
caturthe saṃbhavo rājñāṃ sarvavaṃśānukīrttanam || 65 ||
[Analyze grammar]

antyepavargasaṃsthānaṃ mokṣaśāstrānukīrttanam |
sarvametatpurāṇe'smitkathayiṣyāmi vo dvijāḥ || 66 ||
[Analyze grammar]

idaṃ pavitraṃ yaśaso nidhānamidaṃ pitṝṇāmativallabhaṃ syāt idaṃ ca devasya sukhāya nityamidaṃ mahāpātakabhicca puṃsām || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 1

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: