Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

Chapter 22

upāsya sāṃdhyaṃ vidhimantimāśārāgeṇa kāntādharacumbicetāḥ |
avāptavānsaptamabhūmibhāge bhaimīdharaṃ saudhamasau dharendraḥ || 1 ||
[Analyze grammar]

pratyudvrajantyā priyayā vimuktaṃ paryaṅkamaṅkasthitasajjaśayyam |
adhyāsya tāmapyadhivāsya so'yaṃ saṃdhyāmupaślokayati sma sāyam || 2 ||
[Analyze grammar]

vilokanenānugṛhāṇa tāvaddiśaṃ jalānāmadhipasya dārān |
akṣāli lākṣāpayaseva yeyamapūri paṅkairiva kuṅkumasya || 3 ||
[Analyze grammar]

uccaistarādambaraśailamauleścyuto ravirgairikagaṇḍaśailaḥ |
tasyaiva pātena vicūrṇitasya saṃdhyārajorājirihojjihīte || 4 ||
[Analyze grammar]

astādricūḍālayapakkaṇālicchekasya kiṃ kukkuṭapeṭakasya |
yāmāntakūjollasitaiḥ śikhaughairdigvāruṇī drāgaruṇīkṛteyam || 5 ||
[Analyze grammar]

paśya drutāstaṃgatasūryaniryatkarāvalīhaiṅgulavetrayātra |
niṣidhyamānāhani saṃdhyayāpi rātripratīhārapade'dhikāram || 6 ||
[Analyze grammar]

mahānaṭaḥ kiṃ nu sabhānurāge saṃdhyāya saṃdhyāṃ kunaṭīmapīśām |
tanoti tanvāviyatāpi tāraśreṇisrajā sāṃpratamaṅga hāram || 7 ||
[Analyze grammar]

bhūṣāsthidāmnastruṭitasya nāṭyātpaśyoḍukoṭīkapaṭaṃ vahadbhiḥ |
digmaṇḍalaṃ maṇḍayatīha khaṇḍaiḥ sāyaṃnaṭastārakarāṭkirīṭaḥ || 8 ||
[Analyze grammar]

kālaḥ kirātaḥ sphuṭapadmakasya vadhaṃ vyadhādyasya dinadvipasya |
tasyeva saṃdhyā rucirāsradhārā tārāśca kumbhasthalamauktikāni || 9 ||
[Analyze grammar]

saṃdhyāsarāgaḥ kakubho vibhāgaḥ śivāvivāhe vibhunāyameva |
digvāsasā pūrvamavaimi puṣpasindūrikāparvaṇi paryadhāyi || 10 ||
[Analyze grammar]

satīmumāmudvahatā ca puṣpasindūrikāṛthaṃ vasane sunetre |
diśau dvisaṃdhīmabhi rāgaśobhe digvāsasobhe kimalambhiṣātām || 11 ||
[Analyze grammar]

ādāya daṇḍaṃ sakalāsu dikṣu yo'yaṃ paribhrāmyati bhānubhikṣuḥ |
abdhau nimajjanniva tāpaso'yaṃ saṃdhyābhrakāṣāyamadhatta sāyam || 12 ||
[Analyze grammar]

astācale'sminnikaṣopalābhe saṃdhyākaṣollekhaparīkṣito yaḥ |
vikrīya taṃ helihiraṇyapiṇḍaṃ tārāvarāṭāniyamādita dyauḥ || 13 ||
[Analyze grammar]

pacelimaṃ dāḍimamarkabimbamuttārya saṃdhyā tvagivojjhitāsya |
tārāmayaṃ bījabhujādasīyaṃ kālena niṣṭhyūtamivāsthiyūtham || 14 ||
[Analyze grammar]

tārātatirbījamivādamādamiyaṃ niraṣṭhevi yadasthiyūtham |
tanniṣkulākṛtya raviṃ tvageṣā saṃdhyojjhitā pākimadāḍimaṃ vā || 15 ||
[Analyze grammar]

saṃdhyāvaśeṣe dhṛtatāṇḍavasya caṇḍīpateḥ patpatanābhighātāt |
kailāsaśailasphaṭikāśmakhaṇḍairamaṇḍi paśyotpatayālubhirdyauḥ || 16 ||
[Analyze grammar]

itthaṃ hriyā varṇanajanmaneva saṃdhyāmapakrāntavatīṃ pratītya |
tārātamodanturamantarikṣaṃ nirīkṣamāṇaḥ sa punarbabhāṣe || 17 ||
[Analyze grammar]

rāmeṣumarmavraṇanārtivegādratnākaraḥ prāgayamutpapāta |
grāhaughakirmīritamīnakambu nabho na bhoḥ kāmaśarāsanabhru || 18 ||
[Analyze grammar]

mohāya devāpsarasāṃ vimuktāstārāḥ śarāḥ puṣpaśareṇa śaṅke |
pañcāsyavatpañcaśarasya nāmni prapañcavācī khalu pañcaśabdaḥ || 19 ||
[Analyze grammar]

nabhonadīkūlakulāyacakrīkulasya naktaṃ virahākulasya |
dṛśorapāṃ santi pṛṣanti tārāḥ patanti tatsaṃkramaṇāni dhārāḥ || 20 ||
[Analyze grammar]

amūni manye'maranirjhariṇyā yādāṃsi godhā makaraḥ kulīraḥ |
tatpūrakhelatsurabhītidūro magnānyadhaḥ spaṣṭamitaḥ pratīmaḥ || 21 ||
[Analyze grammar]

smarasya kambuḥ kimayaṃ cakāsti divi trilokījayavādanīyaḥ |
kasyāparasyoḍumayaiḥ prasūnairvāditraśaktirghaṭate bhaṭasya || 22 ||
[Analyze grammar]

kiṃ yoginīyaṃ rajanī ratīśaṃ yājījivatpadmamamūmuhacca |
yogarddhimasyā mahatīmalagnamidaṃ vadatyambaracumbi kambu || 23 ||
[Analyze grammar]

prabodhakāle'hani bādhitāni tārāḥ khapuṣpāṇi nidarśayantī |
niśā ha śūnyādhvani yoginīyaṃ mṛṣā jagaddṛṣṭamapi sphuṭābham || 24 ||
[Analyze grammar]

eṇaḥ smareṇāṅkamayaḥ sapatrākṛto bhavadbhrūyugadhanvanā yaḥ |
mukhe tavendau lasatā sa tārā puṣpālibāṇānugato gato'yam || 25 ||
[Analyze grammar]

lokāśrayo maṇḍapamādisṛṣṭibrahmāṇḍamābhātyanukāṣṭhamasya |
svakāntireṇūtkaravāntimanti ghuṇavraṇadvāranibhāni bhāni || 26 ||
[Analyze grammar]

śacīsapatnyāṃ diśi paśya bhaimī śakrebhadānadravanirjharasya |
poplūyate vāsarasetunāśāducchṛṅkhalaḥ pūra ivāndhakāraḥ || 27 ||
[Analyze grammar]

rāmāliromāvalidigvigāhi dhvāntāyate vāhanamantakasya |
yadvīkṣya dūrādiva bibhyataḥ svānaśvāngṛhītvāpasṛto vivasvān || 28 ||
[Analyze grammar]

pakvaṃ mahākālaphalaṃ kilāsītpratyaggireḥ sānuni bhānubimbam |
bhinnasya tasyaiva dṛṣannipātādbījāni jānāmitamāṃ tamāṃsi || 29 ||
[Analyze grammar]

patyurgirīṇāmayaśaḥ sumerupradakṣiṇādbhāsvadanādṛtasya |
diśastamaścaitrarathānyanāmapatracchaṭāyā mṛganābhiśebhi || 30 ||
[Analyze grammar]

ūrdhvaṃ dhṛtaṃ vyoma sahasraraśmerdivā sahasreṇa karairivāsīt |
patattadevāṃśumatā vinedaṃ nediṣṭhatāmeti kutastamisram || 31 ||
[Analyze grammar]

ūrdhvārpitanyubjakaṭāhakalpe yadvyomni dīpena dinādhipena |
nyadhāyi tadbhūmamiladgurutvaṃ bhūmau tamaḥ kajjalamaskhalatkim || 32 ||
[Analyze grammar]

dhvāntaiṇanābhyā śitināmbareṇa diśaḥ śaraiḥ sūnaśarasya tāraiḥ |
mandākṣalakṣyā niśi māmanindau serṣyā bhavāyāntyabhisārikābhāḥ || 33 ||
[Analyze grammar]

bhāsvanmayīṃ mīlayato dṛśaṃ drāṅmithomiladvyañcalamādipuṃsaḥ |
ācakṣmahe tanvi tamāṃsi pakṣma śyāmatvalakṣmīvijitendulakṣma || 34 ||
[Analyze grammar]

vivasvatānāyiṣateva miśrāḥ svagosahasreṇa samaṃ janānām |
gāvo'pi netrāparanāmadheyāstenedamāndhyaṃ khalu nāndhakāraiḥ || 35 ||
[Analyze grammar]

dhvāntasya vāmoru vicāraṇāyāṃ vaiśeṣikaṃ cāru mataṃ mataṃ me |
aulūkamāhuḥ khalu darśanaṃ tatkṣamaṃ tamastattvanirūpaṇāya || 36 ||
[Analyze grammar]

mlānispṛśaḥ sparśaniṣedhabhūmeḥ seyaṃ triśaṅkoriva saṃpadasya |
na kiṃcidanyatprati kauśikīye dṛśau vihāya priyamātanoti || 37 ||
[Analyze grammar]

mūrdhābhiṣiktaḥ khalu yo grahāṇāṃ tadbhāsamāskandata ṛkṣaśobham |
divāndhakāraṃ sphuṭalabdharūpamālokatālokamulūkalokaḥ || 38 ||
[Analyze grammar]

dine mama dveṣiṇi kīdṛgeṣāṃ pracāra ityākalanāya cārīḥ |
chāyā vidhāya prativastulagnāḥ prāveśayatpraṣṭumivāndhakāraḥ || 39 ||
[Analyze grammar]

dhvāntasya tena kriyamāṇayetthaṃ dviṣāḥ śaśī varṇanayā'tha ruṣṭaḥ |
udyannupāśloki japāruṇaśrīrnarādhipenānunayecchayeva || 40 ||
[Analyze grammar]

paśyanvṛto'pyeṣa nimeṣamadreradhityakābhūmitiraskariṇyā |
pravarṣati preyasi candrikāmiścakoracañcūculukapraminduḥ || 41 ||
[Analyze grammar]

dhvānte drumāntānabhisārikāstvaṃ śaṅkasva saṅketaniketamāptāḥ |
chāyācchalādujjhitanīlacelā jyotsnānukūlaiścaritā dukūlaiḥ || 42 ||
[Analyze grammar]

tvadāsyalakṣmīmukuraṃ cakoraiḥ svakaumudīmādayamānamindum |
dṛśā niśendīvaracārubhāsā piboru rambhātarupīvaroru || 43 ||
[Analyze grammar]

asaṃśayaṃ sāgarabhāgudasthātpṛthvīdharādeva mathaḥ purāyam |
amuṣya yasmādadhunāpi sindhau sthitasya śailādudayaṃ pratīmaḥ || 44 ||
[Analyze grammar]

nijānujenātithitāmupetaḥ prācīpatervāhanavāraṇena |
sindūrasāndre kimakāri mūrdhni tenāruṇaśrīrayamujjihīte || 45 ||
[Analyze grammar]

yatprītimadbhirvadanaiḥ svasāmyādacumbi nākādhipanāyikānām |
tatastadīyādharayāvayogādudeti bimbāruṇabimba eṣaḥ || 46 ||
[Analyze grammar]

vilomitāṅkotkiraṇāddurūhadṛgādinā dṛśyavilocanādi |
vidhirvidhatte vidhunā vadhūnāṃ kimānanaṃ kāñcanasañcakena || 47 ||
[Analyze grammar]

anena vedhā viparītarūpavinirmitāṅkotkiraṇāṅgakena |
tvadānanaṃ dṛśyadṛgādyalakṣyadṛgādinaivākṛta sañcakena || 48 ||
[Analyze grammar]

asyāḥ surādhīśadiśaḥ purāsīdyadambaraṃ pītamidaṃ rajanyā |
candrāṃśucūrṇavyaticumbitena tenādhunā nūnamalohitāyi || 49 ||
[Analyze grammar]

tānīva gatvā pitṛlokamenamarañjayanyāni sa jāmadagnyaḥ |
chittvā śirostrāṇi sahasrabāhorvisrāṇi viśrāṇitavānpitṛbhyaḥ || 50 ||
[Analyze grammar]

akarṇanāsastrapate mukhaṃ te paśyanna sītāsyamivābhirāmam |
raktosravarṣī bata lakṣmaṇābhibhūtaḥ śaśī śūrpaṇakhāmukhābhaḥ || 51 ||
[Analyze grammar]

ādatta dīpraṃ maṇimambarasya dattvā yadasmai khalu sāyadhūrtaḥ |
rajyattuṣāradyutikūṭahema tatpāṇḍu jātaṃ rajataṃ kṣaṇena || 52 ||
[Analyze grammar]

bālena naktaṃsamayena muktaṃ raupyaṃ lasadbimbamivendubimbam |
bhramikramādujjhitapaṭṭasūtranetrāvṛtiṃ muñcati śoṇimānam || 53 ||
[Analyze grammar]

tārākṣarairyāmasite kaṭhinyā niśālikhadvyomni tamaḥpraśastim |
vilupya tāmalpayato'ruṇe'pi jātaḥ kare pāṇḍurimā himāṃśoḥ || 54 ||
[Analyze grammar]

sito yadātraiṣa tadānyadeśe cakāsti rajyacchavirujjihānaḥ |
taditthametasya nidheḥ kalānāṃ ko veda vā rāgavirāgatattvam || 55 ||
[Analyze grammar]

kaśmīrajai raśmibhiraupasaṃdhyairmṛṣṭaṃ dhṛtadhvāntakuraṅganābhi |
candrāṃśunā candanacāruṇāṅgaṃ kramātsamālambhi digaṅganābhiḥ || 56 ||
[Analyze grammar]

vidhistuṣārartudināni kartaṃkartaṃ vinirmāti tadantabhittaiḥ |
jyotsnīrnacettatpratimā imā vā kathaṃ kathaṃ tāni ca vāmanāni || 57 ||
[Analyze grammar]

ityuktiśeṣe sa vadhūṃ babhāṣe sūktiśrutāsaktinibaddhamaunām |
mukhābhyasūyānuśayādivendau keyaṃ tava preyasi mūkamudrā || 58 ||
[Analyze grammar]

śṛṅgārabhṛṅgārasudhākareṇa varṇasrajānūpaya karṇakūpau |
tvaccāruvāṇīrasaveṇitīraṃ tṛṇānukāraḥ khalu koṣakāraḥ || 59 ||
[Analyze grammar]

atraiva vāṇīmadhunā tavāpi śrotuṃ samīhe madhunaḥ sanābhim |
iti priyapreritayā tayātha prastotumārambhi śaśipraśastiḥ || 60 ||
[Analyze grammar]

pūraṃ vidhurvardhayituṃ payodheḥ śaṅke'yameṇāṅkamaṇiṃ kiyanti |
payāṃsi dogdhi priyaviprayogasaśokakokīnayane kiyanti || 61 ||
[Analyze grammar]

jyotsnāmayaṃ rātrikalindakanyāpūrānukāre'pasṛte'ndhakāre |
parisphurannirmaladīptidīpaṃ vyaktāyate saikatamantarīpam || 62 ||
[Analyze grammar]

hāsatviṣaivākhilakairavāṇāṃ viśvaṃ viśaṅke'jani dughdamugdham |
yato divā baddhamukheṣu teṣu sthite'pi candre na tathā cakāsti || 63 ||
[Analyze grammar]

mṛtyuṃjayasyaiṣa vasañjaṭāyāṃ na kṣīyate tadbhayadūramṛtyuḥ |
na vardhate ca svasudhāptajīvasragmuṇḍarāhūdbhavabhīratīva || 64 ||
[Analyze grammar]

tviṣaṃ cakorāya sudhāṃ surāya kalāmapi svāvayavaṃ harāya |
dadajjayatyeṣa samastamasya kalpadrumabhrāturathālpametat || 65 ||
[Analyze grammar]

aṅkeṇanābherviṣakṛṣṇakaṇṭhaḥ sudhāptaśuddhaḥ kaṭabhasmapāṇḍuḥ |
arhannapīndornijamaulidhānānmṛḍaḥ kalāmarhati ṣoḍaśīṃ na || 66 ||
[Analyze grammar]

puṣpāyudhasyāsthibhirardhadagdhaiḥ sitāsitaśrīraghaṭi dvijendraḥ |
smarāriṇā mūrdhani yaddhṛto'pi tanoti tattauṣṭikapauṣṭikāni || 67 ||
[Analyze grammar]

mṛgasya lobhātkhalu siṃhikāyāḥ sūnurmṛgāṅkaṃ kavalīkaroti |
svasyāpi dānādamumaṅkasuptaṃ nojjhanmudā tena ca mucyate'yam || 68 ||
[Analyze grammar]

sudhābhujo yatparipīya tucchametaṃ vitanvanti tadarhameva |
purā nipīyāsya pitāpi sindhurakāri tucchaḥ kalaśodbhavena || 69 ||
[Analyze grammar]

caturdigantīṃ paripūrayantī jyotsnaiva kṛtsnā surasindhubandhuḥ |
kṣīrodapūrodaravāsahārdavairasyametasya nirasyatīyam || 70 ||
[Analyze grammar]

putrī vidhostāṇḍavikāstu sindhoraśyā cakorasya dṛśorvayasyā |
tathāpi seyaṃ kumudasya kāpi bravīti nāmaiva hi kaumudīti || 71 ||
[Analyze grammar]

jyotsnāpayaḥkṣmātaṭavāstuvastucchāyāchalacchidradharā dharāyām |
śubhrāṃśuśubhrāṃśakarāḥ kalaṅkanīlaprabhāmiśravibhā vibhānti || 72 ||
[Analyze grammar]

kiyānyathānena viyadvibhāgastamonirāsādviśadīkṛtoyam |
adbhistathā lāvaṇasaindhavībhirullāsitābhiḥ śitirapyakāri || 73 ||
[Analyze grammar]

guṇau payodhernijakāraṇasya na hānivṛddhī kathametu candraḥ |
cireṇa so'yaṃ bhajate tu yatte na nityamambhodhirivātra citram || 74 ||
[Analyze grammar]

ādarśadṛśyatvamapi śrito'yamādarśadṛśyāṃ na bibharti mūrtim |
trinetrabhūrapyayamatrinetrādutpādamāsādayati sma citram || 75 ||
[Analyze grammar]

ijyeva devavrajabhojyaṛddhiḥ śuddhā sudhādīdhitimaṇḍalīyam |
hiṃsāṃ yathā saiva tathāṅgameṣā kalaṅkamekaṃ malinaṃ bibharti || 76 ||
[Analyze grammar]

ekaḥ pipāsuḥ pravahānilasya cyuto rathādvāhanaraṅkureṣaḥ |
astyambare'nambuni lelihāsyaḥ pibannamuṣyāmṛtabinduvṛndam || 77 ||
[Analyze grammar]

asmiñśiśau na sthita eva raṅkuryūni priyābhirvihitopadāyam |
āraṇyasaṃdeśa ivauṣadhībhiraṅke sa śaṅke vidhunā nyadhāyi || 78 ||
[Analyze grammar]

asyaiva sevārthamupāgatānāmāsvādayanpallavamoṣadhīnām |
dhayannamuṣyaiva sudhājalāni sukhaṃ vasatyeṣa kalaṅkaraṅkuḥ || 79 ||
[Analyze grammar]

rudreṣuvidrāvitamārtamārāttārāmṛgaṃ vyomani vīkṣya bibhyat |
manye'yamanyaḥ śaraṇaṃ viveśa matveśacūḍāmaṇimindumeṇaḥ || 80 ||
[Analyze grammar]

pṛṣṭhe'pi kiṃ tiṣṭhati nātha raṅkurvidhoraṅka iveti śaṅkā |
tattvāya tiṣṭhasva mukhe sva evaṃ yaddvairathe pṛṣṭhamapaśyadasya || 81 ||
[Analyze grammar]

uttānamevāsya valakṣakukṣiṃ devasya yuktiḥ śaśamaṅkamāha |
tenādhikaṃ devagaveṣvapi syāṃ śraddhāluruttānagatau śṛutāyām || 82 ||
[Analyze grammar]

dūrasthitairvastuni raktanīle vilokyate kevalanīlimā yat |
śaśasya tiṣṭhannapi pṛṣṭhalomnāṃ tannaḥ parokṣaḥ khalu rāgabhāgaḥ || 83 ||
[Analyze grammar]

bhaṅktuṃ prabhurvyākaraṇasya darpaṃ padaprayogādhvani loka eṣaḥ |
śaśo yadasyāsti śaśī tato'yamevaṃ mṛgo'syāsti mṛgīti noktaḥ || 84 ||
[Analyze grammar]

yāvantaminduṃ pratipatprasūte prāsāvi tāvānayamabdhināpi |
tatkālamīśena dhṛtasya mūrdhni vidhoraṇīyastvamihāsti liṅgam || 85 ||
[Analyze grammar]

āropyate cediha ketakatvamindau dalākārakalākalāpe |
tatsaṃvadatyaṅkamṛgasya nābhikastūrikrā saurabhavāsanābhiḥ || 86 ||
[Analyze grammar]

āsīdyathājyautiṣameṣa golaḥ śaśī samakṣaṃ cipiṭastatho'bhūt |
svarbhānudaṃṣṭrāyugayantrakṛṣṭapīyūṣapiṇyākadaśāvaśeṣaḥ || 87 ||
[Analyze grammar]

asāvasāmyādvitanoḥ sakhā no karpūraminduḥ khalu tasya mitram |
dagdhau hi tau dvāvapi pūrvarūpādyadvīryavattāmadhikāṃ dadhāte || 88 ||
[Analyze grammar]

sthāne vidhorvā madanasya sakhyaṃ sa śaṃbhunetre jvalati pralīnaḥ |
ayaṃ layaṃ gacchati darśabhāji bhāsvanmaye cakṣuṣi cādipuṃsaḥ || 89 ||
[Analyze grammar]

netrāravindatvamagānmṛgāṅkaḥ purā purāṇasya yadeṣa puṃsaḥ |
asyāṅka evāyamagāttadānīṃ kanīnikendindirasundaratvam || 90 ||
[Analyze grammar]

devena tenaiṣa ca kāśyapiśca sāmyaṃ samīkṣyobhayapakṣabhājau |
dvijādhirājau hariṇāśritau ca yuktaṃ niyuktau nayanakriyāyām || 91 ||
[Analyze grammar]

yairanvamāyi jvalanastuṣāre sarojinīdāhavikārahetoḥ |
tadīyadhūmaughatayā himāṃśau śaṅke kalaṅko'pi samarthitastaiḥ || 92 ||
[Analyze grammar]

svedasya dhārābhirivāpagābhirvyāptā jagadbhārapariśramārtā |
chāyāpadeśādvasudhā nimajjya sudhāmbudhāvujjhati khedamatra || 93 ||
[Analyze grammar]

mamānumaivaṃ bahukālanīlīnipātanīlaḥ khalu hemaśailaḥ |
indorjagacchāyamaye pratīke pīto'pi bhāgaḥ pratibimbitaḥ syāt || 94 ||
[Analyze grammar]

māvāpadunnidrasarojapūjā śriyaṃ śaśī padmanimīlitejāḥ |
akṣidvayenaiva nijāṅkaraṅkoralaṃkṛtastāmayameti manye || 95 ||
[Analyze grammar]

ya eṣa jāgarti śaśaḥ śaśāṅke budho vidhatte ka ivātra citram |
antaḥ kilaitatpituramburāśerāsītturaṅgo'pi mataṅgajo'pi || 96 ||
[Analyze grammar]

gaure priye bhātitamāṃ tamisrā jyautsnī ca nīle dayitā yadasmin |
śobhāptilobhādubhayostayorvā sitāsitāṃ mūrtimayaṃ bibharti || 97 ||
[Analyze grammar]

varṣātapānāvaraṇaṃ cirāya kāṣṭhaughamālambya samutthiteṣu |
bāleṣu tārākavakeṣvihaikaṃ vikasvarībhūtamavaimi candram || 98 ||
[Analyze grammar]

dināvasāne taraṇerakasmānnimajjanādviśvavilocanāni |
asya prasādāduḍupasya naktaṃ tamovipaddvīpavatīṃ taranti || 99 ||
[Analyze grammar]

kiṃ nākṣṇi no'pi kṣaṇiko'ṇuko'yaṃ bhānasti tejomayabindurinduḥ |
atrestu netre ghaṭate yadāsīnmāsena nāśī mahato mahīyān || 10 ||
[Analyze grammar]

trātuṃ patiṃ nauṣadhayaḥ svaśaktyā mantreṇa viprāḥ kṣayiṇaṃ na śekuḥ |
enaṃ payodhirmaṇibhirna putraṃ sudhā prabhāvairna nijāśrayaṃ vā || 101 ||
[Analyze grammar]

mṛṣā niśānāthamahaḥ sudhā vā haredasau vā na jarāvināśau |
pītvā kathaṃ nāparathā cakorā vidhormarīcīnajarāmarāḥ syuḥ || 102 ||
[Analyze grammar]

vāṇībhirābhiḥ paripattrimābhirnarendramānandajaḍaṃ cakāra |
muhūrtamāścaryarasena bhaimī haimīva vṛṣṭiḥ stimitaṃ ca taṃ sā || 103 ||
[Analyze grammar]

ito mukhādvāgiyamāvirāsītpīyūṣadhārāmadhureti jalpan |
acumbadasyāḥ sa mukhendubimbaṃ saṃvāvadūkaśriyamambujānām || 104 ||
[Analyze grammar]

priyeṇa sātha priyamevamuktā vidarbhabhūmīpativaṃśamuktā |
smitāṃśujālaṃ vitatāra tārā divaḥ sphurantīva kṛtāvatārā || 105 ||
[Analyze grammar]

svavarṇanā na svayamarhatīti niyujya māṃ tvanmukhamindurūpam |
sthāne'tyudāste śaśinaḥ praśastau dharāturāsāhamiti sma sāha || 106 ||
[Analyze grammar]

tayeritaḥ prāṇasamaḥ sumukhyā giraṃ parīhāsarasotkirāṃ saḥ |
bhūlokasāraḥ smitavāk tuṣārabhānuṃ bhaṇiṣyansubhagāṃ babhāṇa || 107 ||
[Analyze grammar]

tavānane jātacarīṃ nipīya gītiṃ tadākarṇanalolupo'yam |
hātuṃ nu jātu spṛhayatyavaimi vidhuṃ mṛgastvadvadanabhrameṇa || 108 ||
[Analyze grammar]

indorbhrameṇopagamāya yogye jihvā tavāsye vidhuvāstumantam |
gītyā mṛgaṃ karṣatu bhantsyatā kiṃ pāśībabhūve śravaṇadvayena || 109 ||
[Analyze grammar]

āpyāyanādvā rucibhiḥ sudhāṃśoḥ śaityāttamaḥkānanajanmano vā |
yāvanniśāyāmatha gharmaduḥsthastāvadvrajatyahni na śabdapānthaḥ || 110 ||
[Analyze grammar]

dūre'pi tattāvakagānapānāllabdhāvadhiḥ svādurasopabhoge |
avajñayaiva kṣipati kṣapāyāḥ patiḥ khalu svānyamṛtāni bhāsaḥ || 111 ||
[Analyze grammar]

asminna vismāpayate'yamasmāṃścakṣurbabhūvaiṣa yadādipuṃsaḥ |
tadatrinetrāduditasya tanvi kulānurūpaṃ kila rūpamasya || 112 ||
[Analyze grammar]

ābhirmṛgendrodari kaumudībhiḥ kṣīrasya dhārābhiriva kṣāṇena |
akṣāli nīlī rucirambarasthā tamomayīyaṃ rajanīrajakyā || 113 ||
[Analyze grammar]

payomucāṃ mecakimānamuccairuccāṭayāmāsa ṛtuḥ śaradyā |
apāri vāmoru tayāpi kiṃcinna proñchituṃ lāñchanakālimāṣya || 114 ||
[Analyze grammar]

ekādaśaikādaśarudramaulīnastaṃ yato yānti kalāḥ kimasya |
praviśya śeṣāstu bhavanti pañcapañceṣutūṇīmiṣavo'rdhacandrāḥ || 115 ||
[Analyze grammar]

nirantaratvena nidhāya tanvi tārāsahasrāṇi yadi kriyeta |
sudhāṃśuranyaḥ sa kalaṅkamuktastadā tvadāsyaśriyamāśrayeta || 116 ||
[Analyze grammar]

yatpadmamāditsu tavānanīyāṃ kuraṅgalakṣmā ca mṛgākṣi lakṣmīm |
ekārthalipsākṛta eṣa śaṅke śaśāṅkapaṅkeruhayorvirodhaḥ || 117 ||
[Analyze grammar]

labdhaṃ na lekhaprabhuṇāpi pātuṃ pītvā mukhendoradharāmṛtaṃ te |
nipīya devairvighasīkṛtāyāṃ ghṛṇāṃ vidhorasya dadhe sudhāyām || 118 ||
[Analyze grammar]

enaṃ sa bibhradvidhumuttamāṅge girīndraputrīpatiroṣadhīśam |
aśnāti ghoraṃ viṣamabdhijanma dhatte bhuñaṅgaṃ ca vimuktaśaṅkaḥ || 119 ||
[Analyze grammar]

nāsya dvijendrasya babhūva paśya dārānguroryātavato'pi pātaḥ |
pravṛttayo'pyātmamayaprakāśānnahanti na hyantimadehamāptān || 120 ||
[Analyze grammar]

svadhākṛtaṃ yattanayaiḥ pitṛbhyaḥ śraddhāpavitraṃ tilacitramambhaḥ |
candraṃ pitṛsthānatayopatasthe tadaṅkarociḥkhacitā sudhaiva || 121 ||
[Analyze grammar]

paśyoccasaudhasthitisaukhyalakṣye tvatkelikulyāmbuni bimbamindoḥ |
ciraṃ nimajjyeha sataḥ priyasya bhrameṇa yaccumbati rājahaṃsī || 122 ||
[Analyze grammar]

sauvargavargairamṛtaṃ nipīya kṛto'hni tucchaḥ śaśalāñchano'yam |
pūrṇo'mṛtānāṃ niśi te'tra nadyāṃ magnaḥ punaḥ syātpratimācchalena || 123 ||
[Analyze grammar]

samaṃ samete śaśinaḥ kareṇa prasūnapāṇāviha kairaviṇyāḥ |
vivāhalīlāmanayorivāha madhucchalatyāgajalābhiṣekaḥ || 124 ||
[Analyze grammar]

vikāsinīlāyatapuṣpanetrā mṛgīyamindīvariṇī vanasthā |
vilokate kāntamihopariṣṭānmṛgaṃ tavaiṣānanacandrabhājam || 125 ||
[Analyze grammar]

tapasyatāmambuni kairavāṇāṃ samādhibhaṅge vibudhāṅganāyāḥ |
avaimi rātreramatādharoṣṭhaṃ mukhaṃ mayūkhasmitacārucandram || 126 ||
[Analyze grammar]

alpāṅkapaṅkā vidhumaṇḍalīyaṃ pīyūṣānīrā sarasī smarasya |
pānātsudhānāmajale'pyamṛtyuṃ cihnaṃ bibhartyatrabhavaṃ sa mīnam || 127 ||
[Analyze grammar]

tārāsthibhūṣā śaśijahnujābhṛccandrāṃśupāṃśucchuritadyutirdyauḥ |
chāyāpathacchadmaphaṇīndrahārā svaṃ mūrtimāha sphuṭamaṣṭamūrteḥ || 128 ||
[Analyze grammar]

ekaiva tārā munilocanasya jātā kilaitajjanakasya tasya |
tātādhikā saṃpadabhūdiyaṃ tu saptānvitā viṃśatirasya yattāḥ || 129 ||
[Analyze grammar]

mṛgākṣi yanmaṇḍalametadindoḥ smarasya tatpāṇḍuramātapatram |
yaḥ pūrṇimānantaramasya bhaṅgaḥ sa cchattrabhaṅgaḥ khalu manmathasya || 130 ||
[Analyze grammar]

daśānanenāpi jaganti jitvā yo'yaṃ purāpāri na jātu jetum |
mlānirvidhormānini saṃgateyaṃ tasya tvadekānananirjitasya || 131 ||
[Analyze grammar]

dṛṣṭo nijāṃ tāvadiyantyahāni jayannayaṃ pūrvadaśāṃ śaśāṅkaḥ |
pūrṇastvadāsyena tulāṃ gataścedanantaraṃ drakṣyasi bhaṅgamasya || 132 ||
[Analyze grammar]

kṣattrāṇi rāmaḥ paribhūya rāmātkṣattrādyathābhajyata sa dvijendraḥ |
tathaiva padmānabhibhūya sarvāṃstvadvaktrapadmātparibhūtimeti || 133 ||
[Analyze grammar]

antaḥ salakṣmīkriyate sudhāṃśo rūpeṇa paśye hariṇena paśya |
ityeṣa bhaimīmadadarśadasya kadācidantaṃ sa kadācidantaḥ || 134 ||
[Analyze grammar]

sāgarānmunivilocanodarādyaddvayādajani tena kiṃ dvijaḥ |
evameva ca bhavannayaṃ dvijaḥ paryavasyati vidhuḥ kimatrijaḥ || 135 ||
[Analyze grammar]

tārāvihārabhuvi candramayīṃ cakāra yanmaṇḍalīṃ himabhuvaṃ mṛganābhivāsam |
tenaiva tanvi sukṛtena mate jinasya svarlokalokatilakatvamavāpa dhātā || 136 ||
[Analyze grammar]

induṃ mukhādbahutṛṇaṃ tava yadgṛṇanti nainaṃ mṛgastyajati tanmṛgatṛṣṇayeva |
atyeti mohamahimā na himāṃśubimbalakṣmīviḍambimukhi vittiṣu pāśavīṣu || 137 ||
[Analyze grammar]

svarbhānunā prasabhapānavibhīṣikābhirduḥkhākṛtainamavadhūya sudhāsudhāṃśum |
svaṃ nihnute śitimacihnamamuṣya rāgaistāmbūlatāmramavalambya tavādharoṣṭham || 138 ||
[Analyze grammar]

haryakṣībhavataḥ kuraṅgamudare prakṣipya yadvā śaśaṃ jātasphītatanoramuṣya haritā sūtasya patnyā hareḥ |
bhaṅgastvadvadanāmbujādajani yatpadmāttadekākinaḥ syādekaḥ punarasya sa pratibhaṭo yaḥ siṃhikāyāḥ sutaḥ || 139 ||
[Analyze grammar]

yatpūjāṃ nayanadvayotpalamayīṃ vedhā vyadhātpadmabhūrvākpārīṇaruciḥ sa cenmukhamayaṃ padmaḥ priye tāvakam |
kaḥ śītāṃśurasau tadā makhamṛgavyādhottamāṅgasthalasthāsnusvastaṭinītaṭāvanivanīvānīravāsī bakaḥ || 140 ||
[Analyze grammar]

jātaṃ śātakratavyāṃ hariti viharataḥ kākatālīyamasyāmaśyāmatvaikamatyasthitasakalakalānirmiternirmalasya |
indorindīvarābhaṃ balavijayigajagrāmaṇīgaṇḍapiṇḍadvandvāpādānadānadravalavalaganādaṅkamaṅke viśaṅke || 141 ||
[Analyze grammar]

aṃśaṃ ṣoḍakṣamāmananti rajanībhartuḥ kalāṃ vṛttayatnyenaṃ pañcadaśaiva tāḥ pratipadādyārākavardhiṣṇavaḥ |
yā śeṣā punaruddhṛtā tithimṛte sā kiṃ harālaṃkṛtistasyāḥ sthānabilaṃ kalaṅkamiha kiṃ paśyāmi saśyāmikam || 142 ||
[Analyze grammar]

jyotsnāmādayate cakoraśiśunā drāghīyasī locane lipsurmūlamivopajīvitumitaḥ saṃtaparṇātmīkṛtāt |
aṅke raṅkumayaṃ karoti ca parispraṣṭuṃ tadevādṛtastvadvattraṃ nayanaśriyāpyanadhikaṃ mugdhe vidhitsurvidhuḥ || 143 ||
[Analyze grammar]

lāvaṇyena tavāsyameva bahunā tatpātramātraspṛśā candraḥ proñchanalabdhatārdhamalinenārambhi śeṣeṇa tu |
nirmāya dvayametadapsu vidhinā pāṇī khalu kṣālitau talleśairadhunāpi nīranilayairambhojamārabhyate || 144 ||
[Analyze grammar]

lāvaṇyena tavākhilena vadanaṃ tatpātramātraspṛśā candraḥ proñchanalabdhatārdhamalinenārambhi śeṣeṇa yaḥ |
tallekhāpi śikhāmaṇiḥ suṣamayāhaṃkṛtya śabhorabhūdabjaṃ tasya padaṃ yadaspṛśadataḥ padmaṃ ca sanna śriyāḥ || 145 ||
[Analyze grammar]

sapīteḥ saṃprīterajani rajanīśaḥ pariṣadā parītastārāṇāṃ dinamaṇimaṇigrāvamaṇikaḥ |
priye paśyotprekṣākavibhirabhidhānāya suśakaḥ sudhāmabhyuddhartuṃ dhṛtaśaśakanīlāśmacaṣakaḥ || 146 ||
[Analyze grammar]

āsyaṃ śītamayūkhamaṇḍalaguṇānākṛṣya te nirmitaṃ śaṅke sundari śarvarīparivṛḍhastenaiṣa doṣākaraḥ |
ādāyendumṛgādapīha nihite paśyāmi sāraṃ dṛśau tvadvaktre sati vā vidhau dhṛtimayaṃ dadhyādanandhaḥ kutaḥ || 147 ||
[Analyze grammar]

śucirucimuḍugaṇamagaṇanamamumatikalayasi kṛśatanu na gaganataṭamanu |
pratiniśaśaśitalavigaladamṛtabhṛtaravirathahayacayakhurabilakulamiva || 148 ||
[Analyze grammar]

upanatamuḍupuṣpajātamāste bhavatu janaḥ paricārakastavāyam |
tilatilakitaparpaṭābhaminduṃ vitara nivedyamupāssva pañcabāṇam || 149 ||
[Analyze grammar]

svarbhānuprativārapāraṇamiladdantaughayantrodbhavaśvabhrālīpatayāludīdhitisudhāsārastuṣāradyutiḥ |
puṣpeṣvāsanatatpriyāpariṇayānandābhiṣekotsave devaḥ prāptasahasradhārakalaśaśrīrastu nastuṣṭaye || 150 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
dvāviṃśo navasāhasāṅkacarite campūkṛto'yaṃ mahākāvye tasya kṛtau nalīyacarite sargo nisargojjvalaḥ || 151 ||
[Analyze grammar]

yathā yūnastadvatparamaramaṇīyāpi ramaṇī kumārāṇāmantaḥkaraṇaharaṇaṃ naiva kurute |
maduktiścedantarmadayati sudhībhūya sudhiyaḥ kimasyā nāma syādarasapuruṣānādarabharaiḥ || 152 ||
[Analyze grammar]

diśi diśi girigrāvāṇaḥ svāṃ vamantu sarasvatīṃ tulayatu mithastāmāpātasphuraddhvaniḍambarām |
sa paramaparaḥ kṣīrodanvānyadīyamudīyate mathituramṛtaṃ khedacchedi pramodanamodanam || 153 ||
[Analyze grammar]

granthagranthiriha kvacitkvacidapi nyāsi prayatnānmayā prājñaṃmanyamanā haṭhena paṭhitī māsminkhalaḥ khelatu |
śraddhārāddhaguruślathīkṛtadṛḍhagranthiḥ samāsādayatvetatkāvyarasormimajjanasukhavyāsajjanaṃ sajjanaḥ || 154 ||
[Analyze grammar]

tāmbūladvayamāsanaṃ ca labhate yaḥ kānyakubjeśvarādyaḥ sākṣātkurute samādhiṣu paraṃ brahma pramodārṇavam |
yatkāvyaṃ madhuvarṣi dharṣitaparāstarkeṣu yasyoktayaḥ śrīśrīharṣakaveḥ kṛtiḥ kṛtimude tasyābhyudīyādiyam || 155 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 22

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: