Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

saudhādrikuṭṭimānekadhātukādhityakātaṭam |
sa prāpa rathapāthobhṛdvātajātajavo divaḥ || 1 ||
[Analyze grammar]

tataḥ pratyudagādbhaimī kāntamāyāntamantikam |
pratīcīsindhuvīcīva dinoṃkāre sudhākaram || 2 ||
[Analyze grammar]

sa dūramādaraṃ tasyā vadane madanaikadṛk |
dṛṣṭamandākinīhemāravindaśrīravindata || 3 ||
[Analyze grammar]

tena svardeśasaṃdeśamarṣitaṃ sā karodare |
babhrāje bibhratī padmaṃ padmevonnidrapadmadṛk || 4 ||
[Analyze grammar]

priyeṇālpamapi prattaṃ bahu menetarāmasau |
ekalakṣatayā dadhyau yattamekavarāṭakam || 5 ||
[Analyze grammar]

preyasāvādi sā tanvi tvadāliṅganavighnakṛt |
samāpyatāṃ vidhiḥ śeṣaḥ kleśaścetasi cenna te || 6 ||
[Analyze grammar]

kvaitāvānnarmamarmāvidvidyate vidhiradya te |
iti taṃ manasā roṣādavocadvacasā na sā || 7 ||
[Analyze grammar]

kṣaṇavicchedakādeva vidhermugdhe virajyasi |
vicchettā na ciraṃ tveti hṛdāha sma tadā kaliḥ || 8 ||
[Analyze grammar]

sāvajñevātha sā rājñaḥ sakhīṃ padmamukhīmagāt |
lakṣmīḥ kumudakedārādārādambhojinīmiva || 9 ||
[Analyze grammar]

mamāsāvapi mā saṃbhūtkalidvāparavatparaḥ |
itīva nityasatretāṃ sa tretāṃ paryatūtuṣat || 10 ||
[Analyze grammar]

kriyāṃ prāhṇetanīṃ kṛtvā niṣedhanpāṇinā sakhīm |
karābhyāṃ pṛṣṭhagastasyā nyamimīladasau dṛśau || 11 ||
[Analyze grammar]

damayantyā vayasyābhiḥ sahāsyābhiḥ samīkṣitaḥ |
prasṛtibhyāmivāyāmaṃ māpayanpreyasīdṛśoḥ || 12 ||
[Analyze grammar]

tarkitāli tvamityardhavāṇīkā pāṇimocanāt |
jñātasparśāntarā maunamānaśe mānasevinī || 13 ||
[Analyze grammar]

sāvādi sutanustena kopaste nāyamaucitī |
tvāṃ prāpaṃ yatprasādena priye tannādriye tapaḥ || 14 ||
[Analyze grammar]

niśi dāsyaṃ gato'pi tvāṃ snātvā yannābhyavīvadam |
taṃ pravṛttāsi mantuṃ cenmantuṃ tadvada vandyase || 15 ||
[Analyze grammar]

ityetasyāḥ padāsattyai patyaiṣa preritau karau |
ruddhvā sakopaṃ sātaṅkaṃ taṃ kaṭākṣairamūmuhat || 16 ||
[Analyze grammar]

avocata tatastanvīṃ niṣadhānāmadhīśvaraḥ |
tadapāṅgacalattārajhalatkāravaśīkṛtaḥ || 17 ||
[Analyze grammar]

kaṭākṣakapaṭārabdhadūralaṅghanaraṃhasā |
dṛśā bhītyā nivṛttaṃ te karṇakūpaṃ nirūpya kim || 18 ||
[Analyze grammar]

saroṣāpi sarojākṣi tvamudeṣi mude mama |
taptāpi śatapatrasya saurabhāyaiva saurabhā || 19 ||
[Analyze grammar]

chettumindau bhavadvaktrabimbavibhramavibhramam |
śaṅke śaśāṅkamānaṅke bhinnabhinnavidhirvidhiḥ || 20 ||
[Analyze grammar]

tāmraparṇītaṭotpannairmauktikairindukukṣijaiḥ |
baddhaspardhatarā varṇāḥ prasannāḥ svādavastava || 21 ||
[Analyze grammar]

tvadgiraḥ kṣīrapāthodheḥ sudhayaiva sahotthitāḥ |
adyayāvadaho dhāvaddugdhalepalavasmitāḥ || 22 ||
[Analyze grammar]

pūrvaparvatamāśliṣṭacandrikaścandramā iva |
alaṃcakre sa paryaṅkamaṅkasaṃkramitāpriyaḥ || 23 ||
[Analyze grammar]

prāvṛḍārambhaṇāmbhodaḥ snigdhāṃ dyāmiva sa priyām |
parirabhya cirāyāsa viśleṣāyāsamuktaye || 24 ||
[Analyze grammar]

cucumbāsyamasau tasyā rasamagnaḥ śritasmitam |
nabhomaṇirivāmbhojaṃ madhumadhyānubimbitaḥ || 25 ||
[Analyze grammar]

athāhūya kalāṃ nāma pāṇinā sa priyāsakhīm |
purastādveśitāmūce kartuṃ narmaṇi sākṣiṇīm || 26 ||
[Analyze grammar]

kasmādasmākamabjāsya vayasyā dayate na te |
āsaktā bhavatīṣvanyaṃ manye na bahu manyate || 27 ||
[Analyze grammar]

anvagrāhi mayā preyānniśi svopanayāditi |
na vipralabhate tāvadālīriyamalīkavāk || 28 ||
[Analyze grammar]

āha smaiṣā nalādanyaṃ na juṣe manaseti yat |
yauvanānumitenāsyāstanmṛṣābhūnmanobhuvā || 29 ||
[Analyze grammar]

āsyasaundaryametasyāḥ śṛṇumo yadi bhāṣase |
taddhi lajjānamanmauleḥ parokṣamadhunāpi naḥ || 30 ||
[Analyze grammar]

pūrṇayaiva dvilocanyā saiṣālīravalokate |
drāgdṛgantāṇunā māṃ tu mantumantamivekṣate || 31 ||
[Analyze grammar]

na lokate yathedānīṃ māmiyaṃ tena kalpaye |
yo'haṃ dūtye'nayā dṛṣṭaḥ so'pi vyasmāriṣīḍṛśā || 32 ||
[Analyze grammar]

rāgaṃ darśayate saiṣā vayasyāḥ sūnṛtāmṛtaiḥ |
mama tvamiti vaktuṃ māṃ mauninī māninī punaḥ || 33 ||
[Analyze grammar]

kāṃ nāmantrayate nāma nāmagrāhamiyaṃ sakhīm |
kale naleti nāsmākīṃ spṛśatyāhvāṃ na jihvayā || 34 ||
[Analyze grammar]

asyāḥ pīnastanavyāpte hṛdaye'smāsu nirdaye |
avakāśalavo'pyasti nātra kutra bibhartu naḥ || 35 ||
[Analyze grammar]

adhigatyedṛgetasyā hṛdayaṃ mṛdutāmucoḥ |
pratīma eva vaimukhyaṃ kucayoryuktavṛttayoḥ || 36 ||
[Analyze grammar]

iti mudritakaṇṭhe'sminsolluṇṭhamabhidhāya tām |
damayantīmukhādhītasmitayā'sau tayā jage || 37 ||
[Analyze grammar]

bhāviteyaṃ tvayā sādhu navarāgā khalu tvayi |
ciraṃtanānurāgārhaṃ vartate naḥ sakhīḥ prati || 38 ||
[Analyze grammar]

smaraśāstravidā seyaṃ navoḍhā nastvayā sakhī |
kathaṃ saṃbhujyate bālā kathamsmāsu bhāṣatām || 39 ||
[Analyze grammar]

nāsatyavadanaṃ deva tvāṃ gāyanti jaganti yam |
priyā tasya sarūpā syādanyathālapanā na te || 40 ||
[Analyze grammar]

manobhūrasti citte'syāḥ kiṃtu deva tvameva saḥ |
tvadavasthitibhūryasmānmanaḥ sakhyā divāniśam || 41 ||
[Analyze grammar]

sataste'tha sakhīcitte praticchāyā sa manmathah |
tvayāsya samarūpatvamatanoranyathā katham || 42 ||
[Analyze grammar]

kaḥ smaraḥ kastvamatreti saṃdehe śobhayobhayoḥ |
tvayyevārthitayā seyaṃ dhatte citte'thavā yuvām || 43 ||
[Analyze grammar]

tvayi nyastasya cittasya durākarṣatvadarśanāt |
śāṅkayā paṅkajākṣī tvāṃ dṛgaṃśena spṛśatyasau || 44 ||
[Analyze grammar]

vilokanātprabhṛtyasyā lagna evāsi cakṣuṣoḥ |
svenālokaya śaṅkā cetpratyayaḥ paravāci kaḥ || 45 ||
[Analyze grammar]

parīrambhe'nayārabhya kucakuṅkumasaṃkramam |
tvayi me hṛdayasyaivaṃ rāga ityuditaiva vāk || 46 ||
[Analyze grammar]

manasāyaṃ bhavannāmakāmasūktajapavratī |
akṣasūtraṃ sakhīkaṇṭhaścumbatyekāvalicchalāt || 47 ||
[Analyze grammar]

adhyāsite vayasyāyā bhavatā mahatā hṛdi |
stanāvantarasaṃmāntau niṣkrāntau brūmahe bahiḥ || 48 ||
[Analyze grammar]

kucau doṣojjhitāvasyāḥ pīḍitau vraṇitau tvayā |
kathaṃ darśayatāmāsyaṃ bṛhantāvāvṛtau hriyā || 49 ||
[Analyze grammar]

ityasau kalayā sūktaiḥ siktaḥ pīyūṣavarṣibhiḥ |
īdṛgeveti papraccha priyāmunnamitānanām || 50 ||
[Analyze grammar]

babhau ca preyasīvaktraṃ patyurunnamayankaraḥ |
cireṇa labdhasaṃdhānamaravindamivendunā || 51 ||
[Analyze grammar]

hrīṇā ca smayamānā ca namayantī punarmukham |
damayantī mude patyuruccairapyabhavattadā || 52 ||
[Analyze grammar]

bhūyo'pi bhūpatistasyāḥ sakhīmāha sma sasmitam |
parihāsavilāsāya spṛhayāluḥ sahapriyaḥ || 53 ||
[Analyze grammar]

kṣantuṃ mantuṃ dinasyāsya vayasyeyaṃ vyavasyatāt |
niśīva niśidhātvarthaṃ yadācarati nātra naḥ || 54 ||
[Analyze grammar]

dinenāsyā nukhasyenduḥ sakhā yadi tiraskṛtaḥ |
tatkṛtā śatapattrāṇāṃ tanmittrāṇāmapi śriyaḥ || 55 ||
[Analyze grammar]

lajjitāni jitānyeva mayi krīḍitayā'nayā |
pratyāvṛttāni tattāni pṛccha saṃprati kaṃ prati || 56 ||
[Analyze grammar]

niśi daṣṭādharāyāpi saiṣā mahyaṃ na ruṣyatu |
kva phalaṃ daśate bimbīlatā kīrāya kupyati || 57 ||
[Analyze grammar]

sṛṇīpadasucihnā śrīścoritā kumbhikumbhayoḥ |
paśyaitasyāḥ kucābhyāṃ tannṛpastau pīḍayāni na || 58 ||
[Analyze grammar]

adharāmṛtapānena mamāsyamaparādhyatu |
mūrdhnā kimaparāddhaṃ yaḥ pādau nāpnoti cumbitum || 59 ||
[Analyze grammar]

aparāddhaṃ bhavadvāṇīśrāviṇā pṛccha kiṃ mayā |
vīṇāha paruṣaṃ yanmāṃ kalakaṇṭhī ca niṣṭhuram || 60 ||
[Analyze grammar]

seyamālijane svasya tvayi viśvasya bhāṣatām |
mamatā'numatā'smāsu punaḥ prasmaryate kutaḥ || 61 ||
[Analyze grammar]

athopavadane bhaimyāḥ svakarṇopanayacchalāt |
saṃnidhāpya śrutau tasyā nijāsyaṃ sā jagāda tām || 62 ||
[Analyze grammar]

aho mayi rahovṛttaṃ dhūrte kimapi nābhyadhāḥ |
āssva sabhyamimaṃ tatte bhūpamevābhidhāpaye || 63 ||
[Analyze grammar]

smaraśāstramadhīyānā śikṣitāsi mayaiva yam |
ago'pi so'pi kṛtvā kiṃ dāmpatyavyatyayastvayā || 64 ||
[Analyze grammar]

mauninyāmeva sā tasyāṃ taduktīriva śṛṇvatī |
vādaṃ vādaṃ muhuścakre huṃhumityantarāntarā || 65 ||
[Analyze grammar]

athāsāvabhisṛtyāsthā ratiprāgalbhyaśaṃsinī |
sakhyā līlāmbujāghātamanubhūyālapannṛpam || 66 ||
[Analyze grammar]

dṛṣṭaṃ dṛṣṭaṃ mahārāja tvadarthābhyarthanakudhā |
yattāḍayati māmevaṃ yadvā tarjayati bhruvā || 67 ||
[Analyze grammar]

vadatyacihni cihnena tvayā kenaiṣa naiṣadhaḥ |
śaṅke śakraḥ svayaṃ kṛtvā māyāmāyātavāniyam || 68 ||
[Analyze grammar]

svarṇadīsvarṇapadminyāḥ padmadānaṃ nidānatām |
nayatīyaṃ tvadindratve divaścāgamanaṃ ca te || 69 ||
[Analyze grammar]

bhāṣate naiṣadhacchāyāmāyāmāyi mayā hareḥ |
āha cāhamahalyāyāṃ tasyākarṇitadurnayā || 70 ||
[Analyze grammar]

saṃbhāvayati vaidarbhī darbhāgrābhamatistava |
jambhāritvaṃ karāmbhojāddambholiparirambhiṇaḥ || 71 ||
[Analyze grammar]

ananyasākṣikāḥ sākṣāttadākhyāya rahaḥkriyāḥ |
śaṅkātaṅkaṃ tudaitasyā yadi tvaṃ tattvanaiṣadhaḥ || 72 ||
[Analyze grammar]

iti tatsuprayuktatvanihnutīkṛtakaitavām |
vācamākarṇya tadbhāve saṃśayāluḥ śaśaṃsa saḥ || 73 ||
[Analyze grammar]

smarasi chadmanidrālurmayā nābhau śayārpaṇāt |
yadānandollasallomā padmanābhībhaviṣyasi || 74 ||
[Analyze grammar]

ānāsi hrībhayavyagrā yannave manmathotsave |
sāmibhuktaiva muktāsi mṛdvi khedabhayānmayā || 75 ||
[Analyze grammar]

smara jitvājimetastvāṃ kare matpadadhāvini |
aṅgulīyugayogena yadāślikṣaṃ jane ghane || 76 ||
[Analyze grammar]

vettha mānepi mattyāgadūnāṃ svaṃ māṃ ca yanmithaḥ |
maddṛṣṭālikhya paśyantī vyabādhā rekhayā'ntarā || 77 ||
[Analyze grammar]

prasmṛtaṃ na tvayā tāvadyanmohanavimohitaḥ |
atṛpto'dharapāneṣu rasanāmapibaṃ tava || 78 ||
[Analyze grammar]

tvatkucārdranakhāṅkasya mudrāmāliṅganotthitām |
smareḥ svahṛdi yatsmerasakhīḥ śilpaṃ tavābravam || 79 ||
[Analyze grammar]

tvayānyāḥ krīḍayanmadhyemadhugoṣṭhi ruṣekṣitaḥ |
vetsi tāsāṃ puro mūrdhnā tvatpāde yatkilāskhalam || 80 ||
[Analyze grammar]

vettha mayyāgate proṣya yattvāṃ paśyati hārdini |
acumbīrālimāliṅgya tasyāṃ kelimudā kila || 81 ||
[Analyze grammar]

jāgarti tatra saṃskāraḥ svamukhādbhavadānane |
vikṣipyāyāciṣaṃ yattā nyāyāttāmbūlaphālikāḥ || 82 ||
[Analyze grammar]

citte tadasti kaccitte nakhajaṃ yatkrudhā kṣatam |
prāgbhāvādhigamāgassthe tvayā śambākṛtaṃ kṣatam || 83 ||
[Analyze grammar]

svadigvinimayenaiva niśi pārśvavivartinoḥ |
svapneṣvapyastavaimukhye sakhye saukhyaṃ smarāvayoḥ || 84 ||
[Analyze grammar]

kṣaṇaṃ prāpya sadasyeva nṛṇāṃ vimanitekṣaṇam |
darśitādharamaddaṃśā dhyāya yanmāmatarjayaḥ || 85 ||
[Analyze grammar]

tathāvalokya līlābjanālabhramaṇavibhramāt |
karau yojayatādhye(dhī)hi yanmayāsi prasāditā || 86 ||
[Analyze grammar]

tāmbūladānamanyastakarajaṃ karapaṅkaje |
mama na smarasi prāyastava naiva smarāmi tat || 87 ||
[Analyze grammar]

tadadhye dhī hi mṛṣodyaṃ māṃ hitvā yattvaṃ gatā sakhīḥ |
tatrāpi me gatasyāgre līlayaivācchinastṛṇam || 88 ||
[Analyze grammar]

smarasi preysi prāyo yaddvitīyaratāsahā |
śucirātrītyupālabdhā tvaṃ mayāpikanādinī || 89 ||
[Analyze grammar]

bhuñjānasya navaṃ nimbaṃ pariveviṣatī madhau |
sapatnīṣvapi me rāgaṃ saṃbhāvya svaruṣaḥ smareḥ || 90 ||
[Analyze grammar]

smara śārkaramāsvādya tvayā rāddhamiti stuvan |
svanindāroṣaraktāttu yadabhaiṣaṃ tavādharāt || 91 ||
[Analyze grammar]

mukhādārabhya nābhyantaṃ cumbaṃ cumbamatṛptavān |
na prāpaṃ cumbituṃ yatte dhanyā taccumbatu smṛtiḥ || 92 ||
[Analyze grammar]

kamapi smarakeliṃ taṃ smara yatra bhavanniti |
mayā vihitasaṃbuddhirvīḍitā smitavatyasi || 93 ||
[Analyze grammar]

nīladācibukaṃ yatra madāktena śramāmbunā |
smara hāramaṇau dṛṣṭaṃ svamāsyaṃ tatkṣaṇocitam || 94 ||
[Analyze grammar]

smara tannakhamatrorau kastedhāditi te mṛṣā |
hrīdaivatamalumpaṃ yadvrataṃ rataparokṣaṇam || 95 ||
[Analyze grammar]

vanakelau smarāśvatthadalaṃ bhūpatitaṃ prati |
dehi mahyamudasyeti madgirā vrīḍitāsi yat || 96 ||
[Analyze grammar]

iti tasyā rahasyāni priye śaṃsati sāntarā |
pāṇibhyāṃ pidadhe sakhyāḥ śravasī hrīvaśīkṛtā || 97 ||
[Analyze grammar]

karṇau pīḍayatī sakhyā vīkṣya netrāsitotpale |
apyapīḍayatāṃ bhaimīkarakokanade tu (nu) tau || 98 ||
[Analyze grammar]

tatpraviṣṭaṃ sakhīkarṇau patyurālapitaṃ hriyā |
pidadhāviva vaidarbhī svarahasyābhisaṃdhinā || 99 ||
[Analyze grammar]

tamālokya priyākeliṃ nale sotprāsahāsini |
ārāttattvamabuddhvāpi sakhyaḥ siṣmiyire'parāḥ || 10 ||
[Analyze grammar]

dampatyorupari prītyā tā dharāpsarasastayoḥ |
vavṛṣuḥ smitapuṣpāṇi surabhīṇi mukhānilaiḥ || 101 ||
[Analyze grammar]

tadāsyahasitājjātaṃ smitamāsāmabhāsata |
ālokādiva śītāṃśoḥ kumudaśreṇijṛmbhaṇam || 102 ||
[Analyze grammar]

pratyabhijñāya vijñātha svaraṃ hāsavikasvaram |
sakhyāstāsu svapakṣāyāḥ kalā jātabalā'jani || 103 ||
[Analyze grammar]

sāhūyoccairathoce tāmehi svargeṇa vañcite |
piba vāṇī sudhāveṇīrnṛpacandrasya sundari || 104 ||
[Analyze grammar]

sāśṛṇottasya vāgbhāgamanatyāsattimatyapi |
kalpagrāmālpanirghoṣaṃ badarīva kṛśodarī || 105 ||
[Analyze grammar]

atha svapṛṣṭhaniṣṭhāyāḥ śṛṇvatyā niṣadhābhidhāḥ |
nalamaulimaṇau tasyā bhāvamākalayatkalā || 106 ||
[Analyze grammar]

pratibimbekṣitaiḥ sakhyā mukhākūtaiḥ kṛtānumā |
taddrīḍādyanukurvāṇā śṛṇvatīvānvamāyi sā || 107 ||
[Analyze grammar]

kāraṃ kāraṃ tathākāramūce sā'śṛṇavaṃtamām |
mithyā vettha giraścaitadvyarthāḥ syurmama devatāḥ || 108 ||
[Analyze grammar]

matkarṇabhūṣaṇānāṃ tu rājannibiḍapīḍanāt |
vyathiṣyamāṇapāṇiste niṣeddhumucitā priyā || 109 ||
[Analyze grammar]

iti sā mocayāṃcakre karṇau sakhyāḥ karagrahāt |
patyurāśravatāṃ yāntyāmudhāyāsaniṣedhinaḥ || 110 ||
[Analyze grammar]

śrutisaṃrodhajadhvānasaṃtaticchedatālatām |
jagāma jhaṭiti tyāgasvanastatkarṇayostataḥ || 111 ||
[Analyze grammar]

sāpasṛtya kiyaddūraṃ mumude siṣmiye tataḥ |
idaṃ ca tāṃ sakhīmetya yayāce kākubhiḥ kalā || 112 ||
[Analyze grammar]

abhidhāsye rahasyaṃ te yadaśrāvi mayānayoḥ |
varṇayākarṇitaṃ mahyamehyāli vinimīyatām || 113 ||
[Analyze grammar]

vayasyābhyarthanenāsyāḥ prākkūṭaśrūtināṭane |
vismitau kurutaḥ smaitau dampatī kampitaṃ śiraḥ || 114 ||
[Analyze grammar]

tathālimālapantīṃ tāmabhyadhānniṣadhādhipaḥ |
āssva tadvañcitau svaścenmithyāśapathasāhasāt || 115 ||
[Analyze grammar]

pratyālāpītkalāpīmaṃ kalaṅkaḥ śaṅkitaḥ kutaḥ |
priyāparijanoktasya tvayaivādya mṛṣodyatā || 116 ||
[Analyze grammar]

satyaṃ khalu tadāśrauṣāṃ paraṃ gumugumāravam |
śṛṇomītyeva cāvocaṃ natu tvadvācamityapi || 117 ||
[Analyze grammar]

āmantrya tena deva tvāṃ tadvaiyarthyaṃ samarthaye |
śapathaḥ karkaśodarkaḥ satyaṃ satyopi daivataḥ || 118 ||
[Analyze grammar]

asaṃbhogakathārambhairvañcayethe kathaṃ nu mām |
hanta seyamanarhantī yanna vipralabhe yuvām || 119 ||
[Analyze grammar]

karṇe karṇe tataḥ sakhyau śrutamācakhyaturmithaḥ |
muhurvismayamāne ca smayamāne ca te bahu || 120 ||
[Analyze grammar]

athākhyāyi kalāsakhyā kupya me damayanti mā |
karṇāddvitīyato'pyasyāḥ saṃgopyaiva yadabravam || 121 ||
[Analyze grammar]

priyaḥ priyāmathācaṣṭa dṛṣṭaṃ kapaṭapāṭavam |
vayasyayoridaṃ te'smānmā sakhīṣveva viśvasīḥ || 122 ||
[Analyze grammar]

ālāpi kalayāpīyaṃ patirnālapati kvacit |
rahasye'sau rahasyaṃ tatsabhye visrabhyamīdṛśi || 123 ||
[Analyze grammar]

iti vyuttiṣṭhamānāyāṃ tasyāmūce nalaḥ priyām |
bhaṇa bhaimi bahiḥ kurve durvinīte gṛhādamum || 124 ||
[Analyze grammar]

śiraḥkampānumatyātha sudatyā prīṇitaḥ priyaḥ |
culukaṃ tucchamutsarpya sakhyoḥ salilamakṣipat || 125 ||
[Analyze grammar]

taccitradattācittābhyāmuccaiḥ sicayasecanam |
tābhyāmalimbhi dūre'pi nalecchāpūribhirjalaiḥ || 126 ||
[Analyze grammar]

vareṇa varuṇasyāyaṃ sulabhairambhasāṃ bharaiḥ |
etayoḥ stimitīcakre hṛdayaṃ vismayairapi || 127 ||
[Analyze grammar]

tenāpi nāpasarpantyau damayantīmayaṃ tataḥ |
harṣeṇādarśayatpaśya nanvime tanvi me puraḥ || 128 ||
[Analyze grammar]

klinnīkṛtyāmbhasā vastraṃ jainapravrajitīkṛte |
sakhyau sakṣaumabhāve'pi nirvighnastanadarśane || 129 ||
[Analyze grammar]

ambunaḥ śambaratvena māyaivāvirabhūdiyam |
yatpaṭāvṛtamapyaṅgamanayoḥ kathayatyadaḥ || 130 ||
[Analyze grammar]

vāsaso vāmbaratvena dṛśyateyamupāgamat |
cāruhāramaṇiśreṇitāravīkṣaṇalakṣaṇā || 131 ||
[Analyze grammar]

te nirīkṣya nijāvasthāṃ hrīṇe niryayatustataḥ |
tayorvīkṣārasātsakhyaḥ sarvāṃ niścakramuḥ kramāt || 132 ||
[Analyze grammar]

tā bahirbhūya vaidarbhīmūcurnītāvadhītini |
upekṣye te punaḥ sakhyau marmajñe nādhunāpyamū || 133 ||
[Analyze grammar]

uccairūce'tha tā rājā sakhīyamidamāha vaḥ |
śrutaṃ marma mamaitābhyāṃ dṛṣṭaṃ tattu mayānayoḥ || 134 ||
[Analyze grammar]

madvirodhitayorvāci na śraddhātavyametayoḥ |
abhyaṣiñcadime māyāmithyāsiṃhāsane vidhiḥ || 135 ||
[Analyze grammar]

ghaute'pi kīrtidhārābhiścarite cāruṇi dviṣaḥ |
mṛṣāmaṣīlavairlakṣma lekhituṃ ke na śilpinaḥ || 136 ||
[Analyze grammar]

te sakhyāvācacakṣāte na kiṃcid brūvahe bahu |
vakṣyāvastatparaṃ yasmai sarvā nirvāsitā vayam || 137 ||
[Analyze grammar]

sthāpatyairna sma vittaste varṣīyastvacalatkaraiḥ |
kṛtāmapi tathāvāci karakampena vāraṇām || 138 ||
[Analyze grammar]

apayātamito dhṛṣṭe dhigvāmaślīlaśīlatām |
ityukte coktavantaśca vyatidrāte sma te bhiyā || 139 ||
[Analyze grammar]

āha sma tadgirā hrīṇāṃ priyāṃ natamukhīṃ nalaḥ |
īdṛgbhaṇḍasakhī kāpi nistrapā na manāgapi || 140 ||
[Analyze grammar]

aho nāpatrapākaṃ te jātarūpamidaṃ mukham |
nātitāpārjane'pi syādito durvarṇanirgamaḥ || 141 ||
[Analyze grammar]

tāmathaiṣa hṛdi nyasya dadau talpatale tanum |
nimiṣya ca tadīyāṅgasaukumāryamasisvadat || 142 ||
[Analyze grammar]

nyasya tasyāḥ kucadvandve madhyenīvi niveśya ca |
sa pāṇeḥ saphalaṃ cakre tatkaragrahaṇaśramam || 143 ||
[Analyze grammar]

sthāpitāmupari svasya tāṃ hṛdā sa mudā vahan |
tadudvahanakartṛtvamācaṣṭa spaṣṭamātmanaḥ || 144 ||
[Analyze grammar]

svidyatkarāṅgulīluptakastūrīlepamudrayā |
pūtkāryapīḍanau cakre sa sakhīṣu priyāstanau || 145 ||
[Analyze grammar]

tatkuce nakhamāropya camatkurvaṃstayekṣitaḥ |
so'vādīttāṃ hṛdisthaṃ te kiṃ māmabhinadeṣa na || 146 ||
[Analyze grammar]

aho anaucitīyaṃ te hṛdi śuddhe'pyaśuddhavat |
aṅkaḥ khalairivākalpi nakhaistīkṣṇamukhairmama || 147 ||
[Analyze grammar]

yaccumbati nitamboru yadāliṅgati ca stanau |
bhuṅkte guṇamayaṃ tatte vāsaḥ śubhadaśocitam || 148 ||
[Analyze grammar]

līnacīnāṃśukaṃ svedi darālokyaṃ vilokayan |
tannitambaṃ sa niśvasya nininda dinadīrghatām || 149 ||
[Analyze grammar]

deśameva dadaṃśāsau priyādantacchadāntikam |
cakārādharapānasya tatraivālīkacāpalam || 150 ||
[Analyze grammar]

na kṣame capalāpāṅgi soḍhuṃ smaraśaravyathām |
tatprasīda prasīdeti sa tāṃ prītāmakopayat || 151 ||
[Analyze grammar]

netre niṣadhanāthasya priyāyā vadanāmbujam |
tataḥ stanataṭau tābhyāṃ jaghanaṃ ghanamīyatuḥ || 152 ||
[Analyze grammar]

ityadhīratayā tasya haṭhavṛttiviśaṅkinī |
jhaṭityutthāya sotkaṇṭhamasāvanvasaratsakhīḥ || 153 ||
[Analyze grammar]

nyavārīva yathāśakti spandaṃ mandaṃ vitanvatā |
bhaimīkucanitambena nalasaṃbhogalobhinā || 154 ||
[Analyze grammar]

api śroṇibharasvairāṃ dhartuṃ tāmaśakanna saḥ |
tadaṅgasaṅgajastambho gajastambhorudorapi || 155 ||
[Analyze grammar]

āliṅgyāliṅgya tanvaṅgi māmityardhagiraṃ priyam |
smitvā nivṛtya paśyantī dvārapāramagādasau || 156 ||
[Analyze grammar]

priyasyāpriyamārabhya tamantardūnayā'nayā |
śeke śālīnayālībhyo na gantuṃ na nivartitum || 157 ||
[Analyze grammar]

acakathadatha bandisundarī dvāḥsavidhamupetya nalāya madhyamahnaḥ |
jaya nṛpa dinayauvanoṣmataptāplavanajalāni pipāsati kṣitiste || 158 ||
[Analyze grammar]

upahṛtamadhigaṅgamambu kambucchavi tava vāñchati keśabhaṅgisaṅgāt |
anubhavitumanantaraṃ taraṅgāsamaśamanasvasṛmiśrabhāvaśobhām || 159 ||
[Analyze grammar]

tapati jagata eva mūrdhni bhūtvā raviradhunā tvamivādbhutapratāpaḥ |
puramathanamupāsya paśya puṇyairadharitamenamanantaraṃ tvadīyaiḥ || 160 ||
[Analyze grammar]

ānandaṃ haṭhamāharanniva haradhyānārcanādīkṣaṇasyāsattāvapi bhūpatiḥ priyatamāvicchedakhedālasaḥ |
pakṣadvāradiśaṃ prati prati muhurdrāṅgirgatapreyasīpratyāsattidhiyā diśandṛśamasau nirgantumuttasthivān || 161 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
anyākṣuṇṇarasaprameyabhaṇitau viṃśastadīye mahākāvye'yaṃ vyagalannalasya carite sargo nisargojjvalaḥ || 162 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 20

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: