Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

athopakāryā niṣadhāvanīpatirnijāmayāsīdvaraṇasrajāñcitaḥ |
vasūni varṣansubahūni bandināṃ viśiṣyabhaimīguṇakīrtanākṛtām || 1 ||
[Analyze grammar]

tathā pathi tyāgamayaṃ vitīrṇavānyathātibhārādhigamena māgadhaiḥ |
tṛṇīkṛtaṃ ratnanikāya muccakaiścikāya lokaściramuñchamutsukaḥ || 2 ||
[Analyze grammar]

trapāsya na syātsadasi striyānvayātkuto'tirūpaḥ sukhabhājanaṃ janaḥ |
amūdṛśī tatkavibandivarṇanairavākkṛtā rājakarañjilokavāk || 3 ||
[Analyze grammar]

adoṣatāmeva satāṃ vivṛṇvate dviṣāṃ mṛṣādoṣakaṇādhiropaṇāḥ |
na jātu satye sati dūṣāṇe bhavedalīkamādhātumavadyamudyamaḥ || 4 ||
[Analyze grammar]

vidarbharājo'pi samaṃ tanūjayā praviśya hṛṣyannavarodhamātmanaḥ |
śaśaṃsa devīmanujātasaṃśayāṃ pratīccha jāmātaramutsuke nalam || 5 ||
[Analyze grammar]

tanutviṣā yasya tṛṇaṃ sa manmathā kulaśriyā yaḥ pavitāsmadanvayam |
jagattrayīnāyakamelake varaṃ sutāṃ paraṃ veda vivektumīdṛśam || 6 ||
[Analyze grammar]

sṛjantu pāṇigrahamaṅgalocitā mṛgīdṛśaḥ strīsamayaspṛśaḥ kriyāḥ |
śṛutismṛtīnāṃ tu vayaṃ vidadhmahe vidhīniti smāha ca niryayau ca saḥ || 7 ||
[Analyze grammar]

nirīya bhūpena nirīkṣitānanā śaśaṃsa mauhūrtikasaṃsadaṃśakam |
guṇairarīṇairudayāstanistuṣāṃ tadā sa dātuṃ tanayāṃ pracakrame || 8 ||
[Analyze grammar]

athāvadaddūtamukhaḥ sa naiṣadhaṃ kulaṃ ca bālā ca mamānukampyatām |
sa pallavatvadya manorathāṅkruraścireṇa nastvaccaraṇodakairiti || 9 ||
[Analyze grammar]

tathotthitaṃ bhīmavacaḥpratidhvaniṃ nipīya dūtasya sa vaktragahvarāt |
vrajāmi vande caraṇau guroriti bruvanpradāya prajighāya taṃ bahu || 10 ||
[Analyze grammar]

nipītadūtālapitastato nalaṃ vidarbhabhartāgamayāṃbabhūva saḥ |
niśāvasāne śrutatāmracūḍavāgyathā rathāṅgastapanaṃ dhṛtādaraḥ || 11 ||
[Analyze grammar]

kvacittadālepanadānapaṇḍitā kamapyahaṃkāramagātpuraskṛtā |
alambhi tuṅgāsanasaṃniveśanādapūpanirmāṇavidagdhayādaraḥ || 12 ||
[Analyze grammar]

mukhāni muktāmaṇitoraṇodgatairmarīcibhiḥ pānthavilāsamāśritaiḥ |
purasya tasyākhilaveśmanāmapi pramodahāsacchuritāni rejire || 13 ||
[Analyze grammar]

pathāmanīyanta tathādhivāsanānmadhuvratānāmapi dattavibhramāḥ |
vitānatāmātapanirbhayāstadā paṭacchidākālikapuṣpajāḥ srajaḥ || 14 ||
[Analyze grammar]

vibhūṣaṇaiḥ kañcukitā babhuḥ prajā vicitracitraiḥ snapitatviṣo gṛhāḥ |
babhūva tasminmaṇikuṭṭimaiḥ pure vapuḥ svamurvyāḥ parivartitopamam || 15 ||
[Analyze grammar]

tadā nisasvānatamāṃ ghanaṃ ghanaṃ nanāda tasminnitarāṃ tataṃ tatam |
avāpuruccaiḥ suṣirāṇi rāṇitāmamānamānaddhamiyattayādhvanīt || 16 ||
[Analyze grammar]

vipañcirācchādi na veṇubhirna te praṇītagītairna ca te'pi jharjharaiḥ |
na te huhukkena na so'pi ḍhakkayā na mardalaiḥ sāpi na te'pi ḍhakkayā || 17 ||
[Analyze grammar]

vicitravāditraninādamūrcchitaḥ sudūracārī janatāmukhāravaḥ |
mamau na karṇeṣu digantadantināṃ payodhipūrapratinādameduraḥ || 18 ||
[Analyze grammar]

udasya kumbhīratha śātakumbhajāścatuṣkacārutviṣi vedikodare |
yathākulācāramathāvanīndrajāṃ purandhrivargaḥ snapayāṃbabhūva tām || 19 ||
[Analyze grammar]

vijitya dāsyādiva vārihāritāmavāpitāstatkucayordvayena tāḥ |
śikhāmavākṣuḥ sahakāraśākhinastrapābharamlānimivānatairmukhaiḥ || 20 ||
[Analyze grammar]

asau muhurjātajalābhiṣecanā kramāddukūlena sitāṃśunojjvalā |
dvayasya varṣāśaradāṃ tadātanīṃ sanābhitāṃ sādhu babandha saṃdhyayā || 21 ||
[Analyze grammar]

purā prabhinnāmbudadurdinīkṛtāṃ nininda candradyutisundarīṃ divam |
śiroruhaugheṇa ghanena varṣatā kvaciddukūlena sitāṃśunojjvalā || 22 ||
[Analyze grammar]

virejire taccikurotkarāḥ kirāḥ kṣāṇaṃ galannirmalavārivipruṣām |
tamaḥsuhṛccāmaranirjayārjitāḥ sitā vamantaḥ khalu kīrtimuktikāḥ || 23 ||
[Analyze grammar]

mradīyasā snānajalasya vāsasā pramārjanenādhikamujjvalīkṛtāḥ |
adabhramabhrājata sāśmaśāṇanātprakāśarociḥpratimeva hemajā || 24 ||
[Analyze grammar]

tadā tadaṅgasya bibharti vibhramaṃ vilepanāmodamucaḥ sphuradrucaḥ |
darasphuratkāñcanaketakīdalātsuvarṇamabhyasyati saurabhaṃ yadi || 25 ||
[Analyze grammar]

avāpitāyāḥ śucivedikāntaraṃ kalāsu tasyāḥ sakalāsu paṇḍitāḥ |
kṣaṇena sakhyaściraśikṣaṇaiḥ sphuṭaṃ pratipratīkaṃ pratikarma nirmamuḥ || 26 ||
[Analyze grammar]

vināpi bhūṣāmavadhiḥ śriyāmiyaṃ vyabhūṣi vijñābhiradarśi cādhikā |
na bhūṣayaiṣādhicakāsti kiṃ tu sānayeti kasyāstu vicāracāturī vidhāya || 27 ||
[Analyze grammar]

bandhūkapayojapūjane kṛtāṃ vidhorgandhaphalībaliśriyam |
nininda labdhādharalocanārcanaṃ manaḥśilācitrakametya tanmukham || 28 ||
[Analyze grammar]

mahīmadhonāṃ madanāndhatātamītamaḥpaṭārambhaṇatantusaṃtatiḥ |
abandhi tanmūrdhajapāśamañjarī kayāpi dhūpagrahadhūmakomalā || 29 ||
[Analyze grammar]

punaḥpunaḥ kācana kurvatī kacacchaṭādhiyā dhūpajadhūmasaṃyamam |
sakhī smitaistarkitatannijabhramā babandha tanmūrdhajacāmaraṃ cirāt || 30 ||
[Analyze grammar]

valasya kṛṣṭeva halena bhāti yā kalindakanyā ghanabhaṅgabhaṅgurā |
tadārpitaistāṃ karuṇasya kuḍnalairjahāsa tasyāḥ kuṭilā kacacchaṭā || 31 ||
[Analyze grammar]

dhṛtaitayā hāṭakapaṭṭikālike babhūva keśāmbudavidyudeva sā |
mukhendusaṃbandhavaśātsudhājuṣaḥ sthiratvamūhe niyataṃ tadāyuṣaḥ || 32 ||
[Analyze grammar]

lalāṭikāsīmani cūrṇakuntalā babhuḥ sphuṭaṃ bhīmanarendrajanmanaḥ |
manaḥśilācitrakadīpasaṃbhavā bhrāmībhṛtaḥ kajjaladhūmavallayaḥ || 33 ||
[Analyze grammar]

apāṅgamāliṅgya tadīyamuccakairadīpi rekhā janitāñjanena yā |
apāti sūtraṃ tadiva dvitīyayā vayaḥśriyā vardhayituṃ vilocane || 34 ||
[Analyze grammar]

anaṅgalīlābhirapāṅgadhāvinaḥ kanīnikānīlamaṇeḥ punaḥ punaḥ |
tamisravaṃśaprabhavena raśminā svapaddhatiḥ sā kimarañji nāñjanaiḥ || 35 ||
[Analyze grammar]

aseviṣātāṃ suṣamāṃ vidarbhajādṛśāvavāpyāñjanarekhayā'nvayam |
bhujadvayajyākiṇapaddhatispṛśoḥ smareṇa bāṇīkṛtayoḥ payojayoḥ || 36 ||
[Analyze grammar]

tadakṣitatkālatulāgasā nakhaṃ nikhāya kṛṣṇasya mṛgasya cakṣuṣī |
vidhiryaduddhartumiyeṣa tattayoradūravartikṣatatā sma śaṃsati || 37 ||
[Analyze grammar]

vilocanābhyāmatimātrapīḍite vataṃsanīlāmburuhadvayīṃ khalu |
tayoḥ pratidvandvidhiyādhiropayāṃbabhūvaturbhīmasutāśrutī tataḥ || 38 ||
[Analyze grammar]

dhṛtaṃ vataṃsotpalayugmametayā vyarājadasyāṃ patite dṛśāviva |
manobhuvāndhyaṃ gamitasya paśyataḥ sthite lagitvā rasikasya kasyacit || 39 ||
[Analyze grammar]

vidarbhaputrīśravaṇāvataṃsikāmaṇīmahaḥkiṃśukakārmukodare |
udītanetrotpalabāṇasaṃbhṛtirnalaṃ paraṃ lakṣyamavaikṣata smaraḥ || 40 ||
[Analyze grammar]

anācarattathyamṛṣāvicāraṇāṃ tadānanaṃ karṇalatāyugena kim |
babandha jitvā maṇikuṇḍale vidhū dvicandrabuddhyā kathitāvasūyakau || 41 ||
[Analyze grammar]

avādi bhaimī paridhāpya kuṇḍale vayasyayābhyāmabhitaḥ samanvayaḥ |
tvadānanendoḥ priyakāmajanmani śrayatyayaṃ daurudharīṃ dhuraṃ dhruvam || 42 ||
[Analyze grammar]

niveśitaṃ yāvakarāgadīptaye lagattadīyādharasīmni sikthakam |
rarāja tatraiva nivastumutsukaṃ madhūni nirdhūya sudhāsadharmaṇi || 43 ||
[Analyze grammar]

svareṇa vīṇetyaviśeṣaṇaṃ purā sphurattadīyā khalu kaṇṭhakandalī |
avāpya tantrīratha saapta muktikāsarānarājatparivādinī sphuṭam || 44 ||
[Analyze grammar]

upāsyamānāviva śikṣituṃ tato mṛdutvamaprauḍhamṛṇālanālayā |
virejaturmāṅgalikena saṃgatau bhujau sudatyā valayena kambunaḥ || 45 ||
[Analyze grammar]

padadvaye'syā navayāvarañjanā janaistadānīmudanīyatārpitā |
cirāya padmau parirabhya jāgratī niśīva viśliṣya navā ravidyutiḥ || 46 ||
[Analyze grammar]

kṛtāparādhaḥ sutanoranantaraṃ vicintya kāntena samaṃ samāgamam |
sphuṭaṃ siṣeva kusumeṣupāvakaḥ sa rāgacihnaścaraṇau na yāvakaḥ || 47 ||
[Analyze grammar]

svayaṃ tadaṅgeṣu gateṣu cārutāṃ paraspareṇaiva vibhūṣiteṣu ca |
kimūcire'laṃkaraṇāni tāni taddṛthaiva teṣāṃ karaṇaṃ babhūva yat || 48 ||
[Analyze grammar]

kramādhikāmuttaramuttaraṃ śriyaṃ pupoṣa yāṃ bhūṣaṇacumbanairiyam |
puraḥ purastasthuṣi rāmaṇīyake tayā babādhe'vadhibuddhidhoraṇiḥ || 49 ||
[Analyze grammar]

maṇīsanābhau mukurasya maṇḍale babhau nijāsyapratibimbadarśinī |
vidhoradūraṃ svamukhaṃ vidhāya sā nirūpayantīva viśeṣametayoḥ || 50 ||
[Analyze grammar]

jitastadāsyena kalānidhirdadhe dvicandradhīsākṣikamāyakāyatām |
tathāpi jigye yugapatsakhīyugapradarśitādarśabahūbhaviṣṇunā || 51 ||
[Analyze grammar]

kimāliyugmārpitadarpaṇadvaye tadāsyamekaṃ bahu cānyadambujam |
himeṣu nirvāpya niśāsamādhibhistadīyasālokyamitaṃ vyalokyata || 52 ||
[Analyze grammar]

palāśadāmetimilacchilīmukhairvṛtā vibhūṣāmaṇiraśmikārmukaiḥ |
alakṣi lakṣairdhanuṣāmasau tadā ratīśasarvasvatayā'bhirakṣitā || 53 ||
[Analyze grammar]

viśeṣatīrthairiva jahnunandinī guṇairivājānikarāgabhūmitā |
jagāma bhāgyairiva nītirujjvalairvibhūṣaṇaistatsuṣamā mahārdhatām || 54 ||
[Analyze grammar]

nalātsvavaiśvastyamanāptumānatā nṛpastriyo bhīmamahotsavāgatāḥ |
tadaṅghrilākṣāmadadhanta maṅgalaṃ śiraḥsu sindūramiva priyāyuṣe || 55 ||
[Analyze grammar]

amoghabhāvena sanābhitāṃ gatāḥ prasannagīrvāṇavarākṣarasrajām |
tataḥ praṇamrādhijagāma sā hriyā gururgurubrahmapativratāśiṣāḥ || 56 ||
[Analyze grammar]

tathaiva tatkālamathānujīvibhiḥ prasādhanāsañjanaśilpapāragaiḥ |
nijasya pāṇigrahaṇakṣaṇocitā kṛtā nalasyāpi vibhorvibhūṣaṇā || 57 ||
[Analyze grammar]

nṛpasya tatrādhikṛtāḥ punaḥ punarvicārya tānbandhamavāpipankacān |
kalāpalīlopanidhirgaruttyajaḥ sa yairapālāpi kalāpisaṃpadaḥ || 58 ||
[Analyze grammar]

patattriṇāṃ drādhimaśālinā dhanurguṇena saṃyogajuṣāṃ manobhuvaḥ |
kacena tasyārjitamārjanaśriyā sametya saubhāgyamalambhi kuṅnalaiḥ || 59 ||
[Analyze grammar]

anardhyaratnaughamayena maṇḍito rarāja rājā mukuṭena mūrdhani |
vanīpakānāṃ sa hi kalpabhūruhastato vimuñcanniva mañjumañjarīm || 60 ||
[Analyze grammar]

nalātsvavaiśvastyamanāptumānatā nṛpastriyo bhīmamahotsavāgatāḥ |
tadaṅghrilākṣāmadadhanta maṅgalaṃ śiraḥsu sindūramiva priyāyuṣe || 61 ||
[Analyze grammar]

amoghabhāvena sanābhitāṃ gatāḥ prasannagīrvāṇavarakṣarasrajām |
tataḥ praṇamrādhijagāma sā hriyā gururgurubrahmapativratāśiṣaḥ || 62 ||
[Analyze grammar]

tathaiva tatkālamathānujīvibhiḥ prasādhanāsajanaśilpapāragaiḥ |
nijasya pāṇigrahaṇakṣaṇocitā kṛtā nalasyāpi vibhorvibhūṣaṇā || 63 ||
[Analyze grammar]

nṛpasya tatrādhikṛtāḥ punaḥ punarvicārya tānbandhamavāpipankacāṇ |
kalāpalīlopanidhirgaruttyajaḥ sa yairapālāpi kalāpisaṃpadaḥ || 64 ||
[Analyze grammar]

patattriṇāṃ drādhimaśālinā dhanurguṇena saṃyogajuṣāṃ manobhuvaḥ |
kacena tasyārjitamārjanaśriyā sametya saubhāgyamalambhi kugnalaiḥ || 65 ||
[Analyze grammar]

anardhyaratnaighamayena maṇḍito rarāja rāja mukuṭena mūrdhati |
vanīpakānāṃ sa hi kalpabhūruhastato vimuñcanniva mañjumañjarīm || 66 ||
[Analyze grammar]

nalasya bhāle maṇivīrapaṭṭikānibhena lagnaḥ paridhirvidhorbabhau |
tadā śaśāṅkādhikarūpatāṃ gate tadānane mātumaśaknuvanniva || 67 ||
[Analyze grammar]

babhūva bhaimyāḥ khalu mānasaukasaṃ jighāṃsato dhairyabharaṃ manobhuvaḥ |
upabhru tadvartulacitrarūpiṇī dhanuḥsamīpe gulikeva saṃbhṛtā || 68 ||
[Analyze grammar]

acumbi yā candanabindumaṇḍalī nalīyavaktreṇa sarojatarjinā |
śriyaṃ śritā kācana tārakāsakhī kṛtā śaśāṅkasya tayāṅkavartinī || 69 ||
[Analyze grammar]

na yāvadagnibhramametyudūḍhatāṃ nalasya bhaimīti harerdurāśayā |
sa bindurinduḥ prahitaḥ kimasya sā na veti bhāle paṭhituṃ lipīmiva || 70 ||
[Analyze grammar]

kapolapālījanijānubimbayoḥ samāgamātkuṇḍalamaṇḍaladvayī |
nalasya tatkālamavāpa cittabhūratha sphuraccakracatuṣkacārutām || 71 ||
[Analyze grammar]

śritāsya kaṇṭhaṃ guruvipravandanādvinamramoleścibukāgracumbinī |
avāpa muktāvalirāsyacandramaḥsravatsudhātundilabinduvṛndatām || 72 ||
[Analyze grammar]

yato'jani śrīrbalavānbalaṃ dviṣanbabhūva yasyājiṣu vāraṇena saḥ |
apūpurattānkamalārthino ghanānsamudrabhāvaṃ sa babhāra tadbhujaḥ || 73 ||
[Analyze grammar]

kṛtārthayannarthijanānanārataṃ babhūva tasyāmarabhūruhaḥ karaḥ |
tadīyamūle nihitaṃ dvitīyavaddhruvaṃ dadhe kaṅkaṇamālavālatām || 74 ||
[Analyze grammar]

rarāja dormaṇḍanamaṇḍalījuṣoḥ sa vajramāṇikyasitāruṇatviṣoḥ |
miṣeṇa varṣandaśadiṅmukhonmukhau yaśaḥpratāpāvavanījayārjitau || 75 ||
[Analyze grammar]

ghane samastāpaghanāvalambināṃ vibhūṣaṇānāṃ maṇimaṇḍale nalaḥ |
svarūparekhāmavalokya niṣphalīcakāra sevācaṇadarpaṇārpaṇām || 76 ||
[Analyze grammar]

vyaloki lokena na kevalaṃ calanmudā tadīyābharaṇāṛpaṇādyutiḥ |
adarśi visphāritaratnalocanaiḥ paraspareṇeva vibhūṣaṇairapi || 77 ||
[Analyze grammar]

tato'nu vārṣṇeyaniyantṛkaṃ rathaṃ yudhi kṣitārikṣitibhṛjjayadrathaḥ |
nṛpaḥ pṛthāsūnurivādhirūḍhavānsa janyayātrāmuditaḥ kirīṭavān || 78 ||
[Analyze grammar]

vidarbhanāmnastridivasya vīkṣituṃ rasodayādapsarasastamujjvalam |
gṛhādgṛhādetya dhṛtaprasādhanā vyarājayanrājapathānathādhikam || 79 ||
[Analyze grammar]

ajānatī kāpi vilokanotsukā samīradhūtārdhamapi stanāṃśukam |
kucena tasmai calate'karotpuraḥ purāṅganā maṅgalakumbhasaṃbhṛtim || 80 ||
[Analyze grammar]

sakhīṃ nalaṃ darśayamānayāṅkato javādudastasya karasya kaṅkaṇe |
viṣajya hāraistruṭitairatarkitaiḥ kṛtaṃ kayāpi kṣaṇalājamokṣaṇam || 81 ||
[Analyze grammar]

lasannakhādarśamukhāmbujasmitaprasūnavāṇīmadhupāṇipallavam |
yiyāsatastasya nṛpasya jajñire praśastavastūni tadevayauvatam || 82 ||
[Analyze grammar]

karasthatāmbūlajighatsurekikā vilokanaikāgravilocanotpalā |
mukhe nicikṣepa mukhadvirājatāruṣeva līlākamalaṃ vilāsinī || 83 ||
[Analyze grammar]

kayāpi vīkṣāvimanaskalocane samāja evopapateḥ samīyuṣaḥ |
ghanaṃ savighnaṃ parirambhasāhasaistadā tadālokanamanvabhūyata || 84 ||
[Analyze grammar]

didṛkṣuranyā vinimeṣāvīkṣaṇāṃ nṛṇāmayogyāṃ dadhatī tanuśriyam |
padāgramātreṇa yadaspṛśanmahīṃ na tāvatā kevalamapsaro'bhavat || 85 ||
[Analyze grammar]

vibhūṣaṇasraṃsanaśaṃsanārpitaiḥ karaprahārairapi dhūnanairapi |
amāntamantaḥ prasabhaṃ purā'parā sakhīṣu saṃmāpayatīva saṃmadam || 86 ||
[Analyze grammar]

vataṃsanīlāmburuheṇa kiṃ dṛśā vilokamāne vimanībabhūvatuḥ |
api śrutī darśanasaktacetasāṃ na tena te śuśruvaturmṛgīdṛśām || 87 ||
[Analyze grammar]

kāścinnirmāya cakṣuḥprasṛticulukitaṃ tāsvaśaṅkanta kāntā maugdhyādācūḍamoghairniculitamiva taṃ bhūṣaṇānāṃ maṇīnām |
sāhasrībhirnimeṣākṛtamatibhirayaṃ dṛgbhirāliṅgitaḥ kiṃ jyotiṣṭomādiyajñaśrutiphalajagatīsārvabhaumabhrameṇa || 88 ||
[Analyze grammar]

bhavansudyumnaḥ strī narapatirabhūdyasya jananī tamurvaśyāḥ prāṇānapi vijayamānastanurucā |
harārabdhakrodhendhanamadanasiṃhāsanamasāvalaṃkarmīṇaśrīrudabhavadalaṃkartumadhunā || 89 ||
[Analyze grammar]

arthī sarvasuparvaṇāṃ patirasāvetasya yūnaḥ kṛte paryatyāji vidarbharājasutayā yuktaṃ viśeṣajñayā |
asminnāma tayā vṛte sumanasaḥ santo'pi yannirjarā jātā durmanaso na soḍhumucitā teṣāṃ tu sā'naucitī || 90 ||
[Analyze grammar]

asyotkaṇṭhitakaṇṭhaloṭhivaraṇasraksākṣibhirdigbhaṭaiḥ svaṃ vakṣaḥ svayamasphuṭanna kimadaḥ śastrādapi sphoṭitam |
vyāvṛtyopanatena hā śatamakhenādya prasādyā kathaṃ bhaimyāṃ vyarthamanorathena ca śacī sācīkṛtāsyāmbujā || 91 ||
[Analyze grammar]

mā jānīta vidarbhajāmaviduṣīṃ kīrtiṃ mudaḥ śroyasīṃ seyaṃ bhadramacīkaranmaghavatā na svaṃ dvitīyāṃ śacīm |
kaḥ śacyā racayāṃcakāra carite kāvyaṃ sa naḥ kathyatāmetasyāstu kariṣyate rasadhunīpātre caritre na kaiḥ || 92 ||
[Analyze grammar]

vaidarbhībahujanmanirmitatapaḥśilpena dehaśriyā netrābhyāṃ svadate yuvāyamavanīvāsaḥ prasūnāyudhaḥ |
gīrvāṇālayasārvabhaumasukṛtaprāgbhāraduṣprāpayā goyaṃ bhīmajayānubhūya bhajatāmadvaitamadya tviṣām || 93 ||
[Analyze grammar]

strīpuṃsavyatiṣañjanaṃ janayataḥ patyuḥ prajānāmabhūdabhyāsaḥ paripākimaḥ kimanayordāmpatyasaṃpattaye |
āsaṃsārapurandhripūruṣamithaḥpremārpaṇakrīḍayāpyetajjampatigāḍharāgaracanā prākarṣi cetobhuvaḥ || 94 ||
[Analyze grammar]

tābhirdṛśyata eṣa yānpathi mahājyaiṣṭhīmahe manmahe yadṛgbhiḥ puruṣottamaḥ paricitaḥ prāgmañcamañcankṛtaḥ |
sā strīrāṭ patayālubhiḥ śitisitaiḥ syādasya dṛkcāmaraiḥ sasne māghamaghātighātiyamunāgaṅgaughayoge yayā || 95 ||
[Analyze grammar]

vaidarbhīvipulānurāgakalanātsaubhāgyamatrākhilakṣoṇīcakraśatakratau nijagade tadbṛttavṛttakramaiḥ |
kiṃcāsmākanarendrabhūsubhagatāsaṃbhūtaye lagnakaṃ devendrāvaraṇaprasāditaśacīviśrāṇitāśīrvacaḥ || 96 ||
[Analyze grammar]

āsutrāmamapāsanānmakhabhujāṃ bhaimyaiva rājavraje tādarthyāgamanānurodhaparayā yuktārji lajjāmṛjā |
ātmānaṃ tridaśaprasādaphalatām patye vidhāyānayā hrīroṣāpayaśaḥkathānavasaraḥ sṛṣṭaṃ surāṇāmapi || 97 ||
[Analyze grammar]

ityālepuranupratīkanilayālaṃkārasāraśriyāhaṃkurvattanurāmaṇīyakamamūrālokya paurapriyāḥ |
sānandāḥ kuruvindasundarakarasyānandanaṃ syandanaṃ tasyādhyāsya yataḥ śatakratuharitkrīḍādrimindoriva || 98 ||
[Analyze grammar]

śṛīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
yātaḥ pañcadaśaḥ kṛśetararasasvādāvihāyaṃ mahākāvye tasya kṛtau nalīyacarite sargo nisargojjvalaḥ || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 15

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: