Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

athādhigantuṃ niṣadheśvaraṃ sā prasādanāmādriyatāmarāṇām |
yataḥ surāṇāṃ surabhirnṛṇāṃ tu sā vedhasāsṛjyata kāmadhenuḥ || 1 ||
[Analyze grammar]

pradakṣiṇaprakramaṇālavālavilepadhūpācaraṇāmbusekaiḥ |
iṣṭaṃ ca mṛṣṭaṃ ca phalaṃ suvānā devā hi kalpadrumakānanaṃ naḥ || 2 ||
[Analyze grammar]

śraddhāmayībhūya suparvaṇastānnanāma nāmagrahaṇāgrakaṃ sā |
sureṣu hi śraddadhatāṃ namasya sarvāṛthasiddhyaṅgamithaḥ samasyā || 3 ||
[Analyze grammar]

yattānnije sā hṛdi bhāvanāyā balena sākṣādakṛtākhilasthān |
abhūdabhīṣṭapratibhūḥ sa tasyā varaṃ hi dṛṣṭā dadate paraṃ te || 4 ||
[Analyze grammar]

sabhājanaṃ tatra sasarja teṣāṃ sabhājane paśyati vismite sā |
āmudyate yatsumanobhirevaṃ phalasya siddhau sumanobhireva || 5 ||
[Analyze grammar]

vaiśadyahṛdyairmradimābhirāmairāmodibhistānatha jātijātaiḥ |
ānarca gītyanvitaṣaṭpadaiḥ sā stavaprasūnastabakairnavīnaiḥ || 6 ||
[Analyze grammar]

hṛtpadmasadmanyadhivāsya buddhyā dadhyāvathaitāniyamekatānā |
suparvaṇāṃ hi sphuṭabhāvanā yā sā pūrvarūpaṃ phalabhāvanāyāḥ || 7 ||
[Analyze grammar]

bhaktyā tayaiva prasasāda tasyāstuṣṭaṃ svayaṃ devacatuṣṭayaṃ tataḥ |
svenānalasya sphuṭatāṃ yiyāsoḥ phūtkṛtyapekṣā kiyatī khalu syāt || 8 ||
[Analyze grammar]

prasādamāsādya suraiḥ kṛtaṃ sā sasmāra sārasvatasūktisṛṣṭeḥ |
devā hi nānyadvitaranti kiṃtu prasadya te sādhudhiyaṃ dadante || 9 ||
[Analyze grammar]

śeṣaṃ nalaṃ pratyamareṇa gāthā yā yā samarthā khalu yena yena |
tāṃ tāṃ tadanyena sahālagantīṃ tadā viśeṣaṃ pratisaṃdadhe sā || 10 ||
[Analyze grammar]

ekaikavṛtteḥ pratilokapālaṃ pativratātvaṃ jagṛhurdiśāṃ yāḥ |
veda sma gāthā militāstadāsāvāśā ivaikasya nalasya vaśyāḥ || 11 ||
[Analyze grammar]

yā pāśinaivāzanipāṇinaiva gāthā yamenaiva samāgninaiva |
tāmeva mene militāṃ nalasya saiṣā viśeṣāya tadā nalasya || 12 ||
[Analyze grammar]

niścitya śeṣaṃ tamasau nareśaṃ pramodamedasvitarāntarābhūt |
devyā girāṃ bhāvitabhaṅgirākhyaccittena cintārṇavayādaseyam || 13 ||
[Analyze grammar]

sā bhaṅgirasyāḥ khalu vāci kāpi yadbhāratī mūrtimatīyameva |
śliṣṭaṃ nigadyādṛta vāsavādīnviśiṣya me naiṣadhamapyavādīt || 14 ||
[Analyze grammar]

jagrantha seyaṃ madanugraheṇa vacaḥsrajaḥ spaṣṭayituṃ catasraḥ |
dve te nalaṃ lakṣayituṃ kṣamete mamaiva moho'yamaho mahīyān || 15 ||
[Analyze grammar]

śliṣyanti vāco yadamūramuṣyāḥ kavitvaśakteḥ khalu te vilāsāḥ |
bhūpālalīlāḥ kila lokapālāḥ samāviśanti vyatibhedino'pi || 16 ||
[Analyze grammar]

tyāgaṃ mahendrādicatuṣṭasya kimabhyanandatkramasūciasya |
kiṃ prerayāmāsa nale ca tanmāṃ sā sūktirasyā mama kaḥ pramohaḥ || 17 ||
[Analyze grammar]

parasya dārānkhalu manyamānairaspṛśyamānāmamarairdharitrīm |
bhaktyaiva bhartuścaraṇau dadhānāṃ nalasya tatkālamapaśyadeṣā || 18 ||
[Analyze grammar]

sureṣu nāpaśyadavaikṣatākṣṇornimeṣamurvībhṛti saṃmukhī sā |
iha tvamāgatya nale mileti saṃjñānadānādiva bhāṣamāṇam || 19 ||
[Analyze grammar]

nābuddha bālā vibudheṣu teṣu kṣodaṃ kṣiteraikṣata naiṣadhe tu |
patye sṛjantyāḥ parirambhamurvyāḥ saṃbhūtasaṃbhedamasaṃśayaṃ sā || 20 ||
[Analyze grammar]

svedaḥ svadehasya viyogatāpaṃ nirvāpayiṣyanniva saṃsisṛkṣoḥ |
hīrāṅkuraścāruṇi hemanīva nale tayāloki na daivateṣu || 21 ||
[Analyze grammar]

sureṣu mālāmamalāmapaśyannale tu bālā malinībhavantīm |
imāṃ kimāsādya nalo'dya mṛdvīṃ śraddhāsyate māmiti cintayeva || 22 ||
[Analyze grammar]

śriyaṃ bhajantāṃ kiyadasya devāśchāyā nalasyāsti tathāpi naiṣām |
itīrayantīva tayā niraikṣi sā naiṣadhe na tridaśeṣu teṣu || 23 ||
[Analyze grammar]

cihnairamībhirnalasaṃvidasyāḥ saṃvādamāpa prathamopajātā |
sā lakṣaṇavyaktibhireva devaprasādamāsāditamapyabodhi || 24 ||
[Analyze grammar]

nale nidhātuṃ varaṇasrajaṃ tāṃ smaraḥ sma rāmāṃ tvarayatyathainām |
apatrapā tāṃ niṣiṣedha tena dvayānurodhaṃ tulitaṃ dadhau sā || 25 ||
[Analyze grammar]

srajā samāliṅgayituṃ priyaṃ sā rasādadhattaiva bahuprayatnam |
stambhatrapābhyāmabhavattadīye spandastu mando'pi na pāṇipadme || 26 ||
[Analyze grammar]

tasyā hṛdi vrīḍamanobhavābhyāṃ dolāvilāsaṃ samavāpyamāne |
sthitaṃ dhṛtaiṇāṅkakulātapatre śṛṅgāramāliṅgadadhīśvaraśrīḥ || 27 ||
[Analyze grammar]

karaḥ srajā sajjatarastadīyaḥ priyonmukhaḥ sanvirarāma bhūyaḥ |
priyānanasyārdhapathaṃ yayau ca pratyāyayau cāticalaḥ kaṭākṣaḥ || 28 ||
[Analyze grammar]

tasyāḥ priyaṃ cittamupetameva prabhūbabhūvākṣi na tu prayātum |
satyaḥ kṛtaḥ spaṣṭamabhūttadānīṃ tayākṣṇi lajjeti janapravādaḥ || 29 ||
[Analyze grammar]

kathaṃ kathaṃcinniṣadheśbarasya kṛtvāsyapadmaṃ daravīkṣitaśri |
vāgdevatāyā vadanendubimbaṃ trapāvatī sākṛta sāmidṛṣṭam || 30 ||
[Analyze grammar]

ajānatīvedamavocadenāmākūtamasyāstadavetya devī |
bhāvastrapormipratisīrayā te na dīyate lakṣayituṃ mamāpi || 31 ||
[Analyze grammar]

devyāḥ śrutau neti nalārdhanāmni gṛhīta eva trapayā nipītā |
athāṅgulīraṅgulibhirmṛśantī dūraṃ sā namayāṃcakāra || 32 ||
[Analyze grammar]

kare vidhṛtyeśvarayā girāṃ sā pānthā pathīndrasya kṛtā vihasya |
vāmeti nāmaiva babhāja sārdhaṃ purandhrisādhāraṇasaṃvibhāgam || 33 ||
[Analyze grammar]

vihasya haste'tha vikṛṣya devī netuṃ prayātā'bhi mahendrametām |
bhramādiyaṃ dattamivāhidehe tataścamatkṛtya karaṃ cakarṣa || 34 ||
[Analyze grammar]

bhaimīṃ nirīkṣyābhimukhīṃ maghonaḥ svārājyalakṣmīrabhṛtābhyasūyām |
dṛṣṭvā tatastatparihāriṇīṃ tāṃ vrīḍaṃ biḍaujaḥpravaṇābhyapādi || 35 ||
[Analyze grammar]

tvattaḥ śrutaṃ neti nale mayātaḥ paraṃ vadasvetyuditātha devyā |
hīmanmathadvairatharaṅgabhūmī bhaimī dṛśā bhāṣitanaiṣadhābhūt || 36 ||
[Analyze grammar]

hasatsu bhaimīṃ diviṣatsu pāṇau pāṇim praṇīyāpsarasāṃ rasātsā |
āliṅgya nītvākṛta pānthadurgāṃ bhūpāladikpālakulādhvamadhyam || 37 ||
[Analyze grammar]

ādeśitāmapyavalokya mandaṃ mandaṃ nalasyaiva diśā calantīm |
bhūyaḥ surānardhapathādathāsau tāneva tāṃ netumanā nunoda || 38 ||
[Analyze grammar]

mukhābjamāvartanalolanālaṃ kṛtvālihūṃhūṃravalakṣyalakṣyam |
bhīmodbhavā tāṃ nunude'ṅkapālīṃ devyā navoḍheva dṛḍhāṃ vivoḍhuḥ || 39 ||
[Analyze grammar]

devī kathaṃcitkhalu tāmadevadrīcīṃ bhavantīṃ smitasiktasṛkkā |
āha sma māṃ pratyapi te punaḥ kā śaṅkā śaśāṅkādadhikāṣyabimbe || 40 ||
[Analyze grammar]

eṣāmakṛtvā caraṇapraṇāmameṣāmanujñāmanavāpya samyak |
suparvavaire tava vairaseniṃ varītumīhā kathamaucitīyam || 41 ||
[Analyze grammar]

itīrite viśvasitāṃ punastāmādāya pāṇau diviṣatsu devī |
kṛtvā praṇamrāṃ vadati sma sā tān bhakteyamarhatyadhunānukampām || 42 ||
[Analyze grammar]

yuṣmānvṛṇīte na bahūnsatīyaṃ śeṣāvamānācca bhavatsu naikam |
tadvaḥ sametānnṛpamenamaṃśānvarītumanviṣyati lokapālāḥ || 43 ||
[Analyze grammar]

bhaimyā srajaḥsañjanayā pathi prāksvayaṃvaraṃ saṃjanayāṃbabhūva |
saṃbhogamāliṅganayāsya vedhāḥ śeṣaṃ tu kaṃ hantumiyadyatadhve || 44 ||
[Analyze grammar]

varṇāśramācārapathātprajābhiḥ svābhiḥ sahaivāskhalate nalāya |
praseduṣo vedṛśavṛttabhaṅgyā ditsaiva kīrterbhuvamānayadvaḥ || 45 ||
[Analyze grammar]

iti śrute'syā vacasaiva hāsyātkṛtvā salāsyādharamāsyabimbam |
bhrūvibhramākūtakṛtābhyanujñeṣveteṣu tāṃ sātha nalāya ninye || 46 ||
[Analyze grammar]

mandākṣanispandatanormanobhūduṣpreramapyānayati sma tasyāḥ |
madhūkamālāmadhuraṃ karaṃ sā kaṇṭhopakaṇṭhaṃ vasudhāsudhāṃśoḥ || 47 ||
[Analyze grammar]

athābhilikhyeva samarpyamāṇāṃ rājiṃ nijasvīkaraṇākṣarāṇām |
dūrvāṅkurāḍhyāṃ nalakaṇṭhanāle vadhūrmadhūkasrajamutsasarja || 48 ||
[Analyze grammar]

tāṃ dūrvayā śyāmalayātivelaṃ śṛṅgārabhāṣaṃnibhayā suśobhām |
mālāṃ prasūnāyudhapāśabhāsaṃ kaṇṭhena bhūbhṛdbibharāṃbabhūva || 49 ||
[Analyze grammar]

dūrvāgrajāgratpulakāvaliṃ tāṃ nalāṅgamaṅgādbhṛśamullasantīm |
mānena manye namitānanā sā sāsūyamālokata puṣpamālām || 50 ||
[Analyze grammar]

kāpi pramodāsphuṭanirjihānavarṇeva yā maṅgalagītirāsām |
saivānanebhyaḥ purasundarīṇāmuccairulūludhvaniruccacāra || 51 ||
[Analyze grammar]

sā nirmale tasya madhūkamālā hṛdi sthitā ca pratibimbitā ca |
kiyatyamagnā kiyatī ca magnā puṣpeṣubāṇāliriva vyaloki || 52 ||
[Analyze grammar]

romāṇi sarvāṇyapi bālabhāvādvaraśriyaṃ vīkṣitumutsukāni |
tasyāstadā kaṇṭakitāṅgayaṣṭerudgrīvikādānamivānvabhūvan || 53 ||
[Analyze grammar]

romāṅkurairdanturitākhilāṅgī ramyādharā sā sutarāṃ vireje |
śaravyadaṇḍaiḥ śritamaṇḍanaśrīḥ smārī śaropāsanavedikeva || 54 ||
[Analyze grammar]

ceṣṭā vyaneśannikhilāstadāsyāḥ smareṣuvātairiva tā vidhūtāḥ |
abhyarthya nītāḥ kalinā muhūrtaṃ lābhāya tasya bahu ceṣṭituṃ vā || 55 ||
[Analyze grammar]

tannyastamālyaspṛśi yannalasya svedaṃ kare pañcaśaraścakāra |
bhaviṣyadudvāhamahotsavasya hastodakaṃ tajjanayāṃbabhūva || 56 ||
[Analyze grammar]

tūlena tasyāstulanā mṛdostatkamprā'stu sā manmathabāṇavātaiḥ |
citrīyitaṃ tattu nalo yaduccairabhūtsa bhūbhṛtpṛthuvepathustaiḥ || 57 ||
[Analyze grammar]

dṛśorapi nyastamivāsta rājñāṃ rāgāddṛgambupratibimbimālyam |
nṛpasya tatpītavatorivākṣṇoḥ prālambyamālambanayuktamantaḥ || 58 ||
[Analyze grammar]

stambhastathālambhitamāṃ nalena bhaimīkarasparśamudaḥ prasādaḥ |
kaṃdarpalakṣyīkaraṇārpitasya stambhasya dambhaṃ sa ciraṃ yathāpat || 59 ||
[Analyze grammar]

utsṛjya sāmrājyamivātha bhikṣāṃ tāruṇyamullaṅghya jarāmivārāt |
taṃ cārumākāramupekṣya yāntaṃ nijāṃ tanūmādadire digīśāḥ || 60 ||
[Analyze grammar]

māyānalatvaṃ tyajato nilīnaiḥ pūrvairahaṃpūrvikayā maghonaḥ |
bhīmodbhavāsāttvikabhāvaśobhā didṛkṣayevāvirabhāvi netraiḥ || 61 ||
[Analyze grammar]

gotrānukūlatvabhave vivāhe tatprātikūlyādiva gotraśatruḥ |
puraścakāra pravaraṃ varaṃ yamāyansakhāyaṃ dadṛśe tayā saḥ || 62 ||
[Analyze grammar]

svakāmasaṃmohamahāndhakāranirvāpamicchanniva dīpikābhiḥ |
udgatvarībhiśchuritaṃ vitene nijaṃ vapurvāyusakhaḥ śikhābhiḥ || 63 ||
[Analyze grammar]

patyau vṛte bhīmajayā na vahnāvahnā svamahnāya nijuhnuve yaḥ |
janādapatrapya sa hā sahāyastasya prakāśo'bhavadaprakāśaḥ || 64 ||
[Analyze grammar]

sadaṇḍamālaktakanetracaṇḍaṃ tamaḥkiraṃ kāyamadhatta kālaḥ |
tatkālamantaḥkaraṇaṃ nṛpāṇāmadhyāsituṃ kopa ivopanamraḥ || 65 ||
[Analyze grammar]

dṛggocaro'bhūdatha citraguptaḥ kāyastha uccairguṇa etadīyaḥ |
ūrdhvaṃ tu pattrasya maṣīda eko maṣerdadañcopari pattramanyaḥ || 66 ||
[Analyze grammar]

tasyāṃ manobandhavimocanasya kṛtasya tatkālamiva pracetāḥ |
pāśaṃ dadhānaḥ karabaddhavāsaṃ vibhurbabhāvāpyamavāpya deham || 67 ||
[Analyze grammar]

sahadvitīyaḥ striyamabhyupeyādevaṃ sa durbudhya nayopadeśam |
anyāṃ sabhāryaḥ kathamṛcchatīti jalādhipo'bhūdasahāya eva || 68 ||
[Analyze grammar]

devyāpi divyā'nu tanuḥ prakāśīkṛtā mudaścakrabhṛtaḥ sṛjantī |
anihnutaistāmavadhārya cihnaistadvāci bālā śithilādbhutābhūt || 69 ||
[Analyze grammar]

vilokake nāyakamelake'sminrūpānyatākautukadarśibhistaiḥ |
bādhā batendrādibhirindrajālavidyāvidāṃ vṛttivadhādvyadhāyi || 70 ||
[Analyze grammar]

vilokya tāvāptadurāpakāmau parasparapremarasābhirāmau |
atha prabhuḥ prītamanā babhāṣe jāmbūnadorvīdharasārvabhaumaḥ || 71 ||
[Analyze grammar]

vaidarbhi dattastava tāvadeṣa varo durāpaḥ pṛthivīśa eva |
dūtyaṃ tu yattvaṃ kṛtavānamāyaṃ nala prasādastvayi tanmamāyam || 72 ||
[Analyze grammar]

pratyakṣalakṣyāmavalambya mūrtiṃ hutāni yajñeṣu tavopabhokṣye |
saṃśerate'smābhiravīkṣya bhuktaṃ makhaṃ hi mantrādhikadevabhāve || 73 ||
[Analyze grammar]

bhavānapi tvaddayitāpi śeṣe sāyujyamāsādayataṃ śivābhyām |
pretyāsmi kīdṛgbhaviteti cintā saṃtāpamantastanute hi jantoḥ || 74 ||
[Analyze grammar]

tavopavārāṇasi nāmacihnaṃ vāsāya pāresi puraṃ purāsti |
nirvātumicchorapi tatra bhaimīsaṃbhogasaṃkocabhiyādhikāśi || 75 ||
[Analyze grammar]

dhūmāvaliśmaśru tataḥ suparvā mukhaṃ makhāsvādavidāṃ tamūce |
kāmaṃ madīkṣāmayakāmadhenoḥ payāyatāmabhyudayastvadīyaḥ || 76 ||
[Analyze grammar]

yā dāhapākaupayikī tanurme bhūyāttvadicchāvaśavartinī sā |
tayā parābhūtatanoranaṅgāttasyāḥ prabhuḥ sannadhikastvamedhi || 77 ||
[Analyze grammar]

astu tvayā sādhitamannamīnarasādi pīyūṣarasātiśāyi |
yadbhūpa vidmastava sūpakārakriyāsu kautūhalaśāli śīlam || 78 ||
[Analyze grammar]

vaivasvato'pi svata eva devastuṣṭastamācaṣṭa dharādhirājam |
varapradānāya tavāvadānaiściraṃ madīyā rasanoddhureyam || 79 ||
[Analyze grammar]

sarvāṇi śastrāṇi tavāṅgacakrairāvirbhavantu tvayi śatrujaitre |
avāpyamasmādadhikaṃ na kiṃcijjāgarti vīravratadīkṣitānām || 80 ||
[Analyze grammar]

kṛcchraṃ gatasyāpi daśāvipākaṃ dharmānna cetaḥ skhalatu tvadīyam |
amuñcataḥ puṇyamananyabhakteḥ svahastavāstavya iva trivargaḥ || 81 ||
[Analyze grammar]

smitāñcitāṃ vācamavocadenaṃ prasannacetā nṛpatiṃ pracetāḥ |
pradāya bhaimīmadhunā varau tu dadāmi tadyautakakautukena || 82 ||
[Analyze grammar]

yatrābhilāṣastava tatra deśe nanvastu dhanvanyapi tūrṇamarṇaḥ |
āpo vahantīha hi lokayātrāṃ yathā na bhūtāni tathā'parāṇi || 83 ||
[Analyze grammar]

prasāritāpaḥ śucibhānunāstu maruḥ samudratvamapi prapadya |
bhavanmanaskāralavodgamena kramelakānāṃ nilayaḥ pureva || 84 ||
[Analyze grammar]

amlānirāmodabharaśca divyaḥ puṣpeṣu bhūyādbhavadaṅgasaṅgāt |
dṛṣṭaṃ prasūnopamayā mayānyanna dharmaśarmobhayakarmaṭhaṃ yat || 85 ||
[Analyze grammar]

vāgdevatāpi smitapūrvamurvīsuparvarājaṃ rabhasādbabhāṣe |
tvatpreyasīsaṃmadamācarantyā matkiṃ na kiṃcidgrahaṇocitaṃ te || 86 ||
[Analyze grammar]

artho vinaivāṛthanayopasīdannālpo'pi dhīrairavadhīraṇīyaḥ |
mānyena manye vidhinā vitīrṇaḥ sa prītidāyo bahu mantumarhaḥ || 87 ||
[Analyze grammar]

avāmāvāmārdhe sakalamubhayākāraghaṭanāddvidhābhūtaṃ rūpaṃ bhagavadabhidheyaṃ bhavati yat |
tadantarmantraṃ me smaraharamayaṃ sendumamalaṃ nirākāraṃ śaśvajjapa narapate sidhyatu sate || 88 ||
[Analyze grammar]

sarvāṅgīṇarasāmṛtastimitayā vācā sa vācaspatiḥ sa svargīyamṛgīdṛśāmapi vaśīkārāya mārāyate |
yasmai yaḥ spṛhayatyanena sa tadevāpnoti iṃ bhūyasā yenāyaṃ hṛdaye sthitaḥ sukṛtinā amnmantracintāmaṇiḥ || 89 ||
[Analyze grammar]

puṣpairabhyarcya gandhādibhirapi subhagaiścāruhaṃsena māṃ cenniryāntīṃ mantramūrtiṃ japati mayi matiṃ nyasya mayyeva bhaktaḥ |
tatprāpte vatsarānte śirasi karamasau yasya kasyāpi dhatte so'pi ślokānakāṇḍe racayati rucirānkautukaṃ dṛśyamasyāḥ || 90 ||
[Analyze grammar]

guṇānāmāsthānīṃ nṛpatilakanārīti viditāṃ rasasphītāmantastava ca tava vṛtte ca kavituḥ |
bhavitrī vaidarbhīmadhikamadhikaṇṭhaṃ racayituṃ parīrambhakrīḍācaraṇaśaraṇāmanvahamaham || 91 ||
[Analyze grammar]

bhavadvṛttastoturmadupahitakaṇṭhasya kaviturmukhātpuṇyaiḥ ślokaistvayi ghanamudeyaṃ janamude |
tataḥ puṇyaślokaḥ kṣitibhuvanalokasya bhavitā bhavānākhyātaḥ sankalikaluṣahārī haririva || 92 ||
[Analyze grammar]

devī ca te ca jagadurjagaduttamāṅgaratnāya te kathaya kaṃ vitarāma kāmam |
kiṃcittvayā nahi pativratayā durāpaṃ bhasmāstu yastava bata vratalopamicchuḥ || 93 ||
[Analyze grammar]

kūṭakāyamapahāya no vapurbibhratastvamasi vīkṣya vismitā |
āptumākṛtimato manīṣitāṃ vidyayā hṛdi tavāpyudīyatām || 94 ||
[Analyze grammar]

itthaṃ vitīrya varamambaramāśrayatsu teṣu kṣaṇādudalasadvipulaḥ praṇādaḥ |
uttiṣṭhatāṃ parijanālapanairnṛpāṇāṃ svarvāsivṛndahatadundubhinādasāndraḥ || 95 ||
[Analyze grammar]

na doṣaṃ vidveṣādapi niravakāśaṃ guṇamaye vareṇa prāptāstre na samarasamārambasadṛśam |
jaguḥ puṇyaślokaṃ pratinṛpatayaḥ kiṃtu vidadhuḥ svaniśvāsairbhaimīhṛdayamudayannirbharadayam || 96 ||
[Analyze grammar]

bhūbhṛdbhirlambhitā'sau karuṇarasanadīmūrtimaddevatātvaṃ tātenābhyarthyayogyāḥsapadinijasakhīrdāpayāmāsatebhyaḥ |
vaidarbhyāste'pyalābhātkṛtagamanamanaḥprāṇavāñchāṃ vijaghnuḥ sakhyaḥ saṃśikṣya vidyāḥ satatadhṛtavayasyānukārābhirābhiḥ || 97 ||
[Analyze grammar]

ahaha saha maghonā śrīpratiṣṭhāsamāne nilayamabhi nale'tha svaṃ pratiṣṭhāsamāne |
apatadamarabharturmūrtibaddheva kīrtirgaladalimadhubāṣpā puṣpavṛṣṭirnabhastaḥ || 98 ||
[Analyze grammar]

svasyāmarairnṛpatimaṃśamamuṃ tyajadbhiraṃśacchidākadanameva tadādhyagāmi |
utkā sma paśyati nivṛtya nivṛtya yāntī vāgdevatapi nijavibhramadhāma bhaimīm || 99 ||
[Analyze grammar]

sānandaṃtanujāvivāhanamahe bhīmaḥ sa bhūmīpatirvaidarbhīniṣadheśvarau nṛpajanāniṣṭoktinirmṛṣṭaye |
svāni svāni dharādhipāśca śibirāṇyuddiśya yāntaḥ kramādeko dvau bahabaścakāra sṛjataḥ smātenire maṅgalam || 10 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
yātastasya caturdaśaḥ śaradijajyotsnācchasūktermahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 14

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: