Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

priyāhriyālambya vilambamāvilā vilāsinaḥ kuṇḍinamaṇḍanāyitam |
samājamājagmuratho rathottamāstamā samudrādapare'pare nṛpāḥ || 1 ||
[Analyze grammar]

tataḥ sa bhaimyā vavṛte vṛte nṛpairviniḥśvasadbhiḥ sadasi svayaṃvaraḥ |
cirāgataistarkitatadvirāgitaiḥ sphuradbhirānandamahārṇavairnavaiḥ || 2 ||
[Analyze grammar]

calatpadastatpadayantraṇeṅgitasphuṭāśayāmāsayati sma rājake |
śṛamaṃ gatā yānagatāvapīyamityudīrya dhuryaḥ kapaṭājjanīṃ janaḥ || 3 ||
[Analyze grammar]

nṛpānupakramya vibhūṣitāsanānsanātanī sā suṣuve sarasvatī |
vihāramārabhya sarasvatīḥ sudhāsaraḥsvatīvārdratanūranūtthitāḥ || 4 ||
[Analyze grammar]

vṛṇīṣva varṇena suvarṇaketakīprasūnavarṇādṛtuparṇamādṛtam |
nijāmayodhyāmapi pāvanīmayaṃ bhavanmayo dhyāyati nāvanīpatiḥ || 5 ||
[Analyze grammar]

na pīyatāṃ nāma cakorajihvayā kathaṃcidetanmukhacandracandrikā |
imāṃ kimācāmayase na cakṣuṣī ciraṃ cakorasya bhavanmukhaspṛśī || 6 ||
[Analyze grammar]

apāṃ vihāre tava hāravibhramaṃ karotu nīre pṛṣadutkarastaran |
kaṭhorapīnoccakucadvayītaṭatruṭyattaraḥ sāravasāravormijaḥ || 7 ||
[Analyze grammar]

akhāni sindhuḥ samapūri gaṅgayā kule kilāsya prasabhaṃ sa bhantsyate |
vilaṅghyate cāsya yaśaḥśatairaho satāṃ mahatsaṃmukhadhāvi pauruṣam || 8 ||
[Analyze grammar]

etadyaśaḥkṣīradhipūragāhi patatyagādhe vacanaṃ kavīnām |
etadguṇānāṃ gaṇanāṅkapātaḥ pratyarthikīrtīḥ khaṭikāḥ kṣiṇoti || 9 ||
[Analyze grammar]

bhāsvadvaṃśakarīratāṃ dadhadayaṃ vīraḥ kathaṃ kathyatāmadhyuṣṭāpi hi koṭirasya samare romāṇi sattvāṅkurāḥ |
nītaḥ saṃyati bandibhiḥ śrutipathaṃ yannāmavarṇāvalīmantraḥ stambhayati pratikṣitibhṛtāṃ dostambhakumbhīnasān || 10 ||
[Analyze grammar]

tādṛgdīrghaviriñcivāsaravidhau jānāmi yatkartṛtāṃ śaṅke yatpratibimbamambudhipayaḥpūrodare vāḍavaḥ |
vyomavyāpivipakṣarājakayaśastārāḥ parābhāvukaḥ kāsāmasya na sa pratāpatapanaḥ pāraṃ girāṃ gāhate || 11 ||
[Analyze grammar]

dveṣyākīrtikalindaśailasutayā nadyāsya yaddordvayī kīrtiśreṇimayī samāgamamagādgaṅgā raṇaprāṅgaṇe |
tattasminvinimajjya bāhujabhaṭairārambhi rambhāparīrambhānandaniketanandanavanakrīḍādarāḍambaraḥ || 12 ||
[Analyze grammar]

iti śrutisvāditatadguṇastutiḥ sarasvatīvāṅmayavismayotthayā |
śirastiraḥkampanayaiva bhīmajā na taṃ manoranvayamanvamanyata || 13 ||
[Analyze grammar]

yuvāntaraṃ sā vacasāmadhīśvarā svarāmṛtanyakkṛtamattakokilā |
śaśaṃsa saṃsaktakaraiva taddiśā niśāpatijñātimukhīmimāṃ prati || 14 ||
[Analyze grammar]

na pāṇḍyabhūmaṇḍanameṇalocane vilocanenāpi nṛpaṃ pipāsasi |
śaśiprakāśānanamenamīkṣituṃ taraṅgayāpāṅgadiśā dṛśostviṣaḥ || 15 ||
[Analyze grammar]

bhuvi bhramitvānavalambamambare vihartumabhyāsaparamparāparā |
aho mahāvaṃśamamuṃ samāśritā sakautukaṃ nṛtyati kīrtinartakī || 16 ||
[Analyze grammar]

ito bhiyā bhūpatibhirvanaṃ vanādaṭadbhiruccairaṭavītvamīyuṣī |
nijāpi sāvāpi cirātpunaḥ purī punaḥ svamadhyāsi vilāsamandiram || 17 ||
[Analyze grammar]

āsīdāsīmabhūmīvalayamalayajālepanepathyakīrtiḥ saptākūpārapārīsadanajanaghanodgītacāpapratāpaḥ |
vīrādasmātparaḥ kaḥ padayugayugapatpātibhūpātibhūyaścūḍāratnoḍupatnīkaraparicaraṇāmandanandannakhenduḥ || 18 ||
[Analyze grammar]

bhaṅgākīrtimaṣīmalīmasatamapratyarthisenābhaṭaśreṇītindukakānaneṣu vilasatyasya pratāpānalaḥ |
tasmādutpatitāḥ sphuranti jagadutsaṅge sphuliṅgāḥ sphuṭaṃ bhālodbhūtabhavākṣibhānuhutabhugjambhāridambholayaḥ || 19 ||
[Analyze grammar]

etaddantibalairvilokya nikhilāmāliṅgitāṅgīṃ bhuvaṃ saṅgrāmāṅgaṇasīmni jaṅgamagiristomabhramādhāyibhiḥ |
pṛthvīndraḥ pṛthuretadugrasamaraprekṣopanamrāmaraśreṇīmadhyacaraḥ punaḥ kṣitidharakṣepāya dhatte dhiyam || 20 ||
[Analyze grammar]

śaśaṃsa dāsīṅgitavidvidarbhajāmito nanu svāmini paśya kautukam |
yadeṣa saudhāgranaṭe paṭāñcale cale'pi kākasya padārpaṇagrahaḥ || 21 ||
[Analyze grammar]

tatastadaprastutabhāṣitotthitaiḥ sadastadaśveti hasaiḥ sadaḥsadām |
sphuṭājani mlānirato'sya bhūpateḥ site hi jāyeta śiteḥ sulakṣyatā || 22 ||
[Analyze grammar]

tato'nu devyā jagade mahendrabhūpuraṃdaraṃ sā jagadekavandyayā |
tadārjavāvarjitatarjanīkayā janī kayācitparacitsvarūpayā || 23 ||
[Analyze grammar]

svayaṃvarodvāhamahe vṛṇīṣva he mahendraśailasya mahendramāgatam |
kaliṅgajānāṃ svakucadvayaśriyā kaliṃ gajānāṃ śṛṇu tatra kumbhayoḥ || 24 ||
[Analyze grammar]

ayaṃ kilāyāt itīripauravāgbhayādayādasya ripurvṛthā vanam |
śrutāṣṭadutsvāpagirastadakṣārāḥ paṭhadbhiratrāsi śukairvane'pi saḥ || 25 ||
[Analyze grammar]

itastrasadvidrutabhūbhṛdujjhitā priyātha dṛṣṭā vanamānavījanaiḥ |
śaśaṃsa pṛṣṭādbhutamātmadeśajaṃ śaśitviṣaḥ śītalaśīlatāṃ kila || 26 ||
[Analyze grammar]

ito'pi kiṃ vīrayase na kurvato nṛpāndhanurbāṇaguṇairvaśaṃvadān |
guṇena śuddhena vidhāya nirbharaṃ tamenamurvīvalayorvaśī vaśam || 27 ||
[Analyze grammar]

etadbhītārinārī giribilavigaladvāsarā niḥsarantī svakrīḍāhaṃsamohagrahilaśiśubhṛśaprārthitonnidracandrā |
ākrandadbhūri yattannayanajalamilaccandrahaṃsānubimbapratyāsattiprahṛṣyattanayavihasitairāśvasīnnyaśvasīcca || 28 ||
[Analyze grammar]

asmindigvijayodyate patirayaṃ me stāditi dhyāyinī kampaṃ sāttvikabhāvamañcati ripukṣoṇīndradārā dharā |
asyaivābhimukhaṃ nipatya samare yāsyadbhirūrdhvaṃ nijaḥ panthā bhāsvati dṛśyate bilamayaḥ pratyarthibhiḥ pāṛthivaiḥ || 29 ||
[Analyze grammar]

vidrāṇe raṇacatvarādarigaṇe traste samaste punaḥ kopātko'pi nivartate yadi bhaṭaḥ kīrtyā jagatyudbhaṭaḥ |
āgacchannapi saṃmukhaṃ vimukhatāmevādhigacchatyasau drāgetacchurikārayeṇa ṭhaṇiti cchinnāpasarpacchirāḥ || 30 ||
[Analyze grammar]

tatastadurvīndraguṇādbhutādiva svavaktrapadme'ṅgulināladāyinī |
vidhīyatāmānanamudraṇeti sā jagāda vaidagdhyamayeṅgitaiva tām || 31 ||
[Analyze grammar]

anantaraṃ tāmavadannṛpāntaraṃ tadadhvadṛktārataraṅgaraṅgaṇā |
tṛṇībhavatpuṣpaśaraṃ sarasvatī svatīvratejaḥparibhūtabhūtalam || 32 ||
[Analyze grammar]

tadeva kiṃ na kriyate nu kā kṣatiryadeṣa taddūtamukhena kāṅkṣati |
prasīda kāñcīmayamācchinattu te prasahya kāñcīpurabhūpuraṃdaraḥ || 33 ||
[Analyze grammar]

mayi sthitirnamratayaiva labhyate digeva tu stabdhatayā vilaṅghyate |
itīva cāpaṃ dadhadāśugaṃ kṣipannayaṃ nayaṃ samyagupādiśaddviṣām || 34 ||
[Analyze grammar]

adaḥsamitsaṃmukhavīrayauvatatruṭadbhujākambumṛṇālahāriṇī |
dviṣadgaṇastraiṇadṛgambunirjhare yaśomarālāvalirasya khelati || 35 ||
[Analyze grammar]

sindūradyutimugdhamūrdhani dhṛtaskandhāvadhriśyāmike vyomāntaspṛśi sindhure'sya samarārambhoddhure dhāvati |
jānīmo nu yadi pradoṣatimiravyāmiśrasaṃdhyādhiyevāstaṃ yānti samastabāhujabhujātejaḥsahasrāṃśavaḥ || 36 ||
[Analyze grammar]

hitvā daityariporuraḥ svabhavanaṃ śūnyatvadoṣasphuṭāsīdanmarkaṭakīṭakṛtrimasitacchattrībhavatkaustubham |
ujjhitvā nijasadma padmamapi tadvyaktāvanaddhīkṛtaṃ lūtātantubhirantaradya bhujayoḥ śrīrasya viśrāmyati || 37 ||
[Analyze grammar]

sindhorjaitramayaṃ pavitramasṛjattatkīrtipūrtādbhutaṃ yatra snānti jaganti santi kavayaḥ kevā na vācaṃyamāḥ |
yadbinduśriyamindurañcati jalaṃ cāviśya dṛśyetaro yasyāsau jaladevatāsphaṭikabhūrjāgarti yāgeśvaraḥ || 38 ||
[Analyze grammar]

antaḥsaṃtoṣabāṣpaiḥ sthagayati na dṛśastābhirākarṇayiṣyannaṅge nānastiromā racayati pulakaśreṇimānandakandām |
na kṣoṇībhaṅgabhīruḥ kalayati ca śiraḥkampanaṃ tanna vidmaḥ śṛṇvannetasya kīrtīḥ kathamuragapatiḥ prītimāviṣkaroti || 39 ||
[Analyze grammar]

ācūḍāgramamajjayajjayapaṭuryacchalyadaṇḍānayaṃ saṃrambhe ripurājakuñjaraghaṭākumbhasthaleṣu sthirān |
sā sevāsya pṛthuḥ prasīdati tayā nāsmai kutastvatkucaspardhāgardhiṣu teṣu tāndhṛtavate daṇḍānpradaṇḍānapi || 40 ||
[Analyze grammar]

smitaśriyā sṛkkaṇi līyamānayāvitīrṇayā tadguṇaśarmaṇeva sā |
upāhasatkīrtyamahattvameva taṃ girāṃ hi pāre niṣadhendravaibhavam || 41 ||
[Analyze grammar]

nijākṣilakṣmīhasitaiṇaśāvakāmasāvabhāṇīdaparaṃ paraṃtapam |
puraiva taddigvalanaśriyāṃ bhuvā bhruvā vinirdiśya sabhāsabhājitam || 42 ||
[Analyze grammar]

kṛpā nṛpāṇāmupari kvacinna te natena hā hā śirasā rasādṛśām |
bhavantu tāvattava locanāñcalā nipeyanepālanṛpālapālayaḥ || 43 ||
[Analyze grammar]

ṛjutvamaunaśrutipāragāmitā yadīyametatparameva hiṃsitum |
atīva viśvāsavidhāyi ceṣṭitaṃ bahurmahānasya sa dāmbhikaḥ || 44 ||
[Analyze grammar]

śaraḥ ripūnavāpyāpi gato'vakīrṇitāmayaṃ na yāvajjanarañjanavratī |
bhṛśaṃ viraktānapi raktavattarānnikṛttya yattānasṛjāsṛjadyudhi || 45 ||
[Analyze grammar]

patatyetattejohutabhuji kadācidyadi tadā pataṅgaḥ syādaṅgīkṛtatamapataṅgāpadudayaḥ |
yaśo'muṣyevopārjayitumasamarthena vidhinā kathaṃcitkṣīrāmbhonidhirapi kṛtastatpratinidhiḥ || 46 ||
[Analyze grammar]

yāvatpaulastyavāstūbhavadubhayaharillomalekhottarīye setuprāleyaśailau carati narapatestāvadetasya kīrtiḥ |
yāvatprākpratyagāśāparivṛḍhanagarārambhaṇastambhamudrāvadrī saṃdhyāpatākāruciracitaśikhāśoṇaśobhāvubhau ca || 47 ||
[Analyze grammar]

yuddhvā cāmimukhaṃ raṇasya caraṇasyaivādasīyasya vā buddhvā'ntaḥ svaparāntaraṃ nipatatāmunmucya bāṇāvalīḥ |
chinnaṃ vāvanatībhavannijabhiyaḥ khinnaṃ bhareṇātha vā rājñānena haṭhādviloṭhitamabhūdbhūmāvarīṇāṃ śiraḥ || 48 ||
[Analyze grammar]

na tūṇāduddhāre na guṇaghaṭane nāśrutiśikhaṃ samākṛṣṭau dṛṣṭirna viyati na lakṣye na ca bhuvi |
nṛṇāṃ paśyatyasya kvacana viśikhānkiṃ tu patitadviṣadvakṣaḥśvabhrairanumitirasūngocarayati || 49 ||
[Analyze grammar]

damasvasuścittamavetya hāsikā jagāda devīṃ kiyadasya vakṣyasi |
bhaṇa prabhūte jagati sthite guṇairihāpyate saṃkaṭavāsayātanā || 50 ||
[Analyze grammar]

bravīti dāsīha kimapyasaṃgataṃ tato'pi nīceyamati pragalbhate |
aho sabhā sādhuritīriṇaḥ krudhā nyaṣedhadetatkṣitipānugāñjanaḥ || 51 ||
[Analyze grammar]

athānyamuddiśya nṛpaṃ kṛpāmayī mukhena taddiṅmukhasaṃmukhena sā |
damasvasāraṃ vadati sma devatā girāmilābhūvadatismaraśriyam || 52 ||
[Analyze grammar]

vilocanendīvaravāsavāsitaiḥ sitairapāṅgādhvagacandrikāñcalaiḥ |
trapāmapākṛtya nibhānnibhālaya kṣitikṣitiṃ mālayamālayaṃ rucaḥ || 53 ||
[Analyze grammar]

imaṃ parityajya paraṃ raṇādariḥ svameva bhagnaḥ śaraṇaṃ mudhāviśat |
na vetti yattrātumitaḥ kṛtasmayo na durgayā śailabhuvāpi śakyate || 54 ||
[Analyze grammar]

anena rājñārthiṣu durbhagīkṛto bhavanghanadhvānajaratnameduraḥ |
tathā vidūrādriradūratāṃ gamī yathā sa gāmī tava keliśailatām || 55 ||
[Analyze grammar]

namrapratyarthipṛthvīpatimukhakamalamlānatābhṛṅgajātacchāyāntaḥpātacandrāyitacaraṇanakhaśreṇiraiṇeyanetre |
dṛptāriprāṇavātāmṛtarasalaharībhūripānena pīnaṃ bhūlokasyaiṣa bhartā bhujabhujagayugaṃ sāṃyugīnaṃ bibharti || 56 ||
[Analyze grammar]

adhyāhāraḥ smaraharaśiraścandraśeṣasya śeṣasyāherbhūyaḥ phaṇasamucitaḥ kāyayaṣṭīnikāyaḥ |
dugdhāmbhodhermuniculakanatrāsanāśābhyupāyaḥ kāyavyūhaḥ kva jagati na jāgartyadaḥkīrtipūraḥ || 57 ||
[Analyze grammar]

rājñāmasya śatena kiṃ kalayato hetiṃ śataghnīṃ kṛtaṃ lakṣairlakṣabhido daśaiva jayataḥ padmāni padmairalam |
kartuṃ sarvaparicchidaḥ kimapi no śakyaṃ parārdhena vā tatsaṃkhyāpagamaṃ vināsti na gatiḥ kācidbataitaddviṣām || 58 ||
[Analyze grammar]

vayasyayākūtavidā damasvasuḥ smitaṃ vitatyābhidadhe'tha bhāratī |
itaḥ pareṣāmapi paśya yācatāṃ bhavanmukhena svanivedanatvarām || 59 ||
[Analyze grammar]

kṛtātra devī vacanādhikāriṇī tvamuttaraṃdāsi dadāsi kāsatī |
itīriṇastannṛpapāripārśvikānsvabhartureva bhrukuṭirnyavartayat || 60 ||
[Analyze grammar]

dharādhirājaṃ nijagāda bhāratī tadunmukheṣadvalitāṅgasūcitam |
damasvasāraṃ prati sāravattaraṃ kulena śīlena ca rājasūcitam || 61 ||
[Analyze grammar]

kutaḥ kṛtaivaṃ varalokamāgataṃ prati pratijñā'navalokanāya te |
apīyamenaṃ mithilāpuraṃdaraṃ nipīya dṛṣṭiḥ śithilāstu te varam || 62 ||
[Analyze grammar]

na pāhi pāhīti yadabravīramuṃ mamauṣṭha tenaivamabhūditi krudhā |
raṇakṣitāvasya virodhimūrdhabhirvidaśya dantairnijamoṣṭhamāsyate || 63 ||
[Analyze grammar]

bhuje'pasarpatyapi dakṣiṇe guṇaṃ saheṣuṇādāya puraḥprasarpiṇe |
dhanuḥ parīrambhamivāsya saṃmadānmahāhave vāmabāhave || 64 ||
[Analyze grammar]

asyorvīramaṇasya pāṛvaṇavidhudvairājyasajjaṃ yaśaḥ sarvāṅgojjvalaśarvaparvatasitaśrīgarvanirvāsi yat |
tatkambupratibimbitaṃ kimu śaratparjanyarājiśriyaḥ paryāyaḥ kimu dugdhasindhupayasāṃ sarvānuvādaḥ kimu || 65 ||
[Analyze grammar]

nistriṃśatruṭitārivāraṇaghaṭākumbhāstikūṭāvaṭasthānasthāyukamauktikotkarakiraḥ kairasya nāyaṃ karaḥ |
unnītaścaturaṅgasainyasamaratvaṅgatturaṃgakṣurākṣuṇṇāsu kṣitiṣu kṣipanniva yaśaḥ kṣoṇījabījavrajam || 66 ||
[Analyze grammar]

arthibhraṃśabahūbhavatphalabharavyājena kubjāyitaḥ satyasminnatidānabhāji kathamapyāstāṃ sa kalpadrumaḥ |
āste nirvyayaratnasaṃpadudayodagraḥ kathaṃ yācakaśreṇīvarjanaduryaśonibiḍitavrīḍastu ratnācalaḥ || 67 ||
[Analyze grammar]

sṛjāmi kiṃ vighnamidaṃnṛpastutāvitīṅgitaiḥ pṛcchati tāṃ sakhījane |
smitāya vaktraṃ yadavakrayadvadhūstadeva vaimukhyamalakṣi tannṛpe || 68 ||
[Analyze grammar]

dṛśāsya nirdiśya nareśvarāntaraṃ madhusvarā vaktumadhīśvarā girām |
anūpayāmāsa vidarbhajāśrutī nijāsyacandrasya sudhābhiruktibhiḥ || 69 ||
[Analyze grammar]

sa kāmarūpādhipa eṣa hā tvayā na kāmarūpādhika īkṣyate'pi yaḥ |
tvamasya sā yogyatamāsi vallabhā sudurlabhā yatpratimallabhā parā || 70 ||
[Analyze grammar]

akarṇadhārāśugasaṃbhṛśāṅgatāṃ gatairaritreṇa vināsya vairibhiḥ |
vidhāya yāvattaraṇerbhidāmaho nimajjya tīrṇaḥ samare bhavāṛṇavaḥ || 71 ||
[Analyze grammar]

yadasya bhūlokabhujo bhujoṣmabhistapartureva kriyate'riveśmani |
prapāṃ na tatrārivadhūstapasvinī dadātu netrotpalavāsibhirjalaiḥ || 72 ||
[Analyze grammar]

etaddattāsighātasravadasṛgasuhṛdvaṃśasārdrendhanaitaddoruddāmapratāpajvaladanalamiladbhūmadhūmabhramāya |
etaddigjaitrayātrāsamasamarabharaṃ paśyataḥ kasya nāsīdetannāsīravājivrajakhurajarajorājirājisthalīṣu || 73 ||
[Analyze grammar]

kṣīrodanvadapāḥ pramathya mathitādeśe'marairnirmite svākramyaṃ sṛjatastadasya yaśasaḥ kṣīrodasiṃhāsanam |
keṣāṃ nājani vā janena jagatāmetatkavitvāmṛtasrotaḥprotapipāsukarṇakalasībhājābhiṣekotsavaḥ || 74 ||
[Analyze grammar]

sabhiti patinipātākarṇanadrāgadīrṇapratinṛpatimṛgākṣīlakṣavakṣaḥśilāsu |
racitalipirivorastāḍanavyastahastaprakharanakharaṭaṅkairasya kīrtipraśastiḥ || 75 ||
[Analyze grammar]

vidhāya tāmbūlapuṭīṃ karāṅkagāṃ babhāṇa tāmbūlakaraṅkavāhinī |
damasvasurbhāvamavetya bhāratīṃ nayānayā vaktrapariśramaṃ śamam || 76 ||
[Analyze grammar]

samunmukhīkṛtya babhāra bhāratī ratīśakalpe'nyanṛpe nijaṃ bhujam |
tatastrasadbālapṛṣadvilocanāṃ śaśaṃsa saṃsajjanarañjanīṃ janīm || 77 ||
[Analyze grammar]

ayaṃ guṇaughairanurajyadutkalo bhavanmukhālokarasotkalocanaḥ |
spṛśantu rūpāmṛtavāpi nanvamuṃ tavāpidṛktārataraṅgabhaṅgayaḥ || 78 ||
[Analyze grammar]

anena sarvārthikṛtārthatākṛtāhṛtārthinau kāmagavīsuradrumau |
mithaḥ payaḥsecanapallavāśane pradāya dānavyasanaṃ samāpnutaḥ || 79 ||
[Analyze grammar]

nṛpaḥ karābhyāmudatolayannije nṛpānayaṃ yānpatataḥ padadvaye |
tadīyacūḍākuruvindaraśmibhiḥ sphuṭeyametatkarapādarañjanā || 80 ||
[Analyze grammar]

yatkasyāmapi bhānumānna kakubhi sthemānamālambate jātaṃ yaddhanakānanaikaśaraṇaprāptena dāvāgninā |
eṣaitadbhujatejasā vijitayostāvattayoraucitī dhiktaṃ vāḍavamambhasi dviṣi bhiyā yena praviṣṭaṃ punaḥ || 81 ||
[Analyze grammar]

amuṣyorvībhartuḥ prasṛmaracamūsindhurabhavairavaimi prārabdhe vamathubhiravaśyāyasamaye |
na kampantāmantaḥ pratinṛpabhaṭā mlāyatu na tadvadhūvaktrāmbhojaṃ bhavatu na sa teṣāṃ kudivasaḥ || 82 ||
[Analyze grammar]

ātmanyasya samucchritīkṛtaguṇasyāhotarāmaucitī yadgāṭrāntaravarjanādajanayadbhūjānireṣa dviṣām |
bhūyo'haṃ kriyate sma yena ca hṛdā skandho na yaścānamattanmarmāṇi dalaṃdalaṃ samidalaṃkarmīṇabāṇavrajaḥ || 83 ||
[Analyze grammar]

dūraṃ gauraguṇairahaṃkṛtibhṛtāṃ jaitrāṅkakāre caratyetaddoryaśasi prayāti kumudaṃ bibhyanna nidrāṃ niśi |
dhammille tava mallikāsumanasāṃ mālyaṃ bhiyā līyate pīyūṣasravakaitavāddhṛtadaraḥ śītadyutiḥ svidyati || 84 ||
[Analyze grammar]

etadgandhagajastṛṣāmbhasi bhṛśaṃ kaṇṭhāntamajjattanuḥ phenaiḥ pāṇḍuritaḥ svadikkarijayakrīḍāyaśaḥspardhibhiḥ |
dantadvandvajalānubimbanacaturdantaḥ karāmbhovamivyājādabhramuvallabhena virahaṃ nirvāpayatyambudheḥ || 85 ||
[Analyze grammar]

athaitadurvīpativarṇanādbhutaṃ nyamīladāsvādayituṃ hṛdīva sā |
madhusrajā naiṣadhanāmajāpinī sphuṭībhavaddhyānapuraḥsphurannalā || 86 ||
[Analyze grammar]

praśaṃsituṃ saṃsadupāntarañjinaṃ śriyā jayantaṃ jagatīśvaraṃ jinam |
giraḥ pratastāra purāvadeva tā dināntasaṃdhyāsamayasya devatā || 87 ||
[Analyze grammar]

tathādhikuryā rucire cirepsitā yathotsukaḥ samprati saṃpratīcchati |
apāṅgaraṅgasthalalāsyalampaṭāḥ kaṭākṣadhārāstva kīkaṭādhipaḥ || 88 ||
[Analyze grammar]

idaṃyaśāṃsi dviṣataḥ sudhārucaḥ kimaṅkametaddviṣātaḥ kimānanam |
yaśobhirasyākhilalokadhāvibhirvibhīṣitā dhāvati tāmasī masī || 89 ||
[Analyze grammar]

idaṃnṛpaprārthibhirujjhito'rthibhirmaṇipraroheṇa vivṛdhya rohaṇaḥ |
kiyaddinairambaramāvariṣyate mudhā munirvindhyamarundha bhūdharam || 90 ||
[Analyze grammar]

bhūśakrasya yaśāṃsi vikramabhareṇopāṛjitāni kramādetasya stumahe mahemaradanaspardhīni kairakṣaraiḥ |
limpadbhiḥ kṛtakaṃ kṛto'pi rajataṃ rājñāṃ yaśaḥpāradairasya svarṇagiriḥ pratāpadahanaiḥ svarṇaṃ punarnirmitaḥ || 91 ||
[Analyze grammar]

yadbhartuḥ kurute'bhiṣeṇanamayaṃ śakro bhuvaḥ sā dhruvaṃ daigdāhairiva bhasmabhirmaghavatā vṛṣṭairdhṛtoddhūlanā |
śaṃbhormā bata sāṃdhivelanaṭanaṃ bhāji vrataṃ drāgiti kṣoṇī nṛtyati mūrtiraṣṭavapuṣo'sṛgvṛṣṭisaṃdhyādhiyā || 92 ||
[Analyze grammar]

prāgetadvapurāmukhendu sṛjataḥ sraṣṭuḥ samastastviṣāṃ kośaḥ śoṣamagādagādhajagatīśilpe'pyanalpāyitaḥ |
niśśeṣadyutimaṇḍalavyayavaśādīṣalabhaireṣa vā śeṣaḥ keśamayaḥ kimandhatamasastobhaistato nirmitaḥ || 93 ||
[Analyze grammar]

tattaddigjaitrayātroddhuraturagakhurāgroddhatairandhakāraṃ nirvāṇāripratāpānalajamiva sṛjatyeṣa rājā rajobhiḥ |
bhūgolacchāyamāyāmayagaṇitavidunneyakāyo'bhiyābhūdetatkīrtipratānairvidhubhiriva yudhe rāhurāhūyamānaḥ || 94 ||
[Analyze grammar]

āste dāmadorīyāmiyamudaradarīṃ yāvalambya trilokī saṃmātuṃ śaknuvanti prathimabharavaśādatra naitadyaśāṃsi |
tāmenāṃ pūrayitvā niraguriva madhudhvaṃsinaḥ pāṇḍupadmacchadmāpannānitānidvipadaśanasanābhīni nābhīpathena || 95 ||
[Analyze grammar]

asyāsirbhujagaḥ svakośasuṣirākṛṣṭaḥ sphuratkṛṣṇimā kamponmīladarālalīlavalanasteṣāṃ bhiye bhūbhujām |
saṅgrāmeṣu nijāṅgulīmayamahāsiddhāṣadhīvīrudhaḥ parvāsye viniveśya jāṅgulikatā yairnāma nālambitā || 96 ||
[Analyze grammar]

yaḥ pṛṣṭhaṃ yudhi darśayatyaribhaṭaśreṇīṣu yo vakratāmasminneva bibharti yañca kirati kūradhvaniṃ niṣṭhuraḥ |
doṣaṃ tasya tathāvidhasya bhajataścāpasya gṛhṇanguṇaṃ vikhyātaḥ sphuṭameka eṣa nṛpatiḥ sīmā guṇagrāhiṇām || 97 ||
[Analyze grammar]

asyāriprakaraḥ śaraśca nṛpateḥ saṃkhye patantāvubhau sītkāraṃ ca na saṃmukhau racayataḥ kampaṃ ca na prāpnutaḥ |
tadyuktaṃ na punarnivṛttirubhayorjāgarti yanmuktayorekastatra bhinatti mitramaparaścāmitramityadbhutam || 98 ||
[Analyze grammar]

dhūlībhirdivamandhayanbadhirayannāśāḥ khurāṇāṃ ravairvātaṃ saṃyati khañjayañjavajavaistotṝnguṇairmūkayan |
dharmārādhanasaṃniyuktajagatā rājñāmunādhiṣṭhitaḥ sāndrotphālamiṣādvigāyati padā spraṣṭuṃ turaṃgo'pi gām || 99 ||
[Analyze grammar]

etenotkṛttakaṇṭhapratisubhaṭanaṭārabdhanāṭyādbhutānāṃ kaṣṭaṃ draṣṭaiva nābhūdbhuvi samarasamālokilokāspade'pi |
aśvairasvairavegaiḥ kṛtakhurakhuralīmaṅkṣuvikṣudyamānakṣmāpṛṣṭhottiṣṭhadandhaṃkaraṇaraṇadhurāreṇudhārāndhakārāt || 10 ||
[Analyze grammar]

unmīlallīlanīlotpaladaladalanāmodamedasvipūrakroḍakrīḍaddvijālīgarududitamarutsphālavācālavīciḥ |
etenākhāni śākhānivahanavaharitparṇapūrṇadrumālīvyālīḍhopāntaśāntavyathapathikadṛśāṃ dattarāgastaḍāgaḥ || 101 ||
[Analyze grammar]

vṛddho vārdhirasau taraṅgavalibhaṃ bibhradvapuḥ pāṇḍuraṃ haṃsālīpalitena yaṣṭikalitastāvadvayorbaṃhimā |
bibhraccandrikayā ca kaṃ vikacayā yogyasphuratsaṃgataṃ sthāne snānavidhāyidhārmikaśironatyāpi nityādṛtaḥ || 102 ||
[Analyze grammar]

tasminnetena yūnā saha vihara payaḥkelivelāsu bāle nālenāstu tvadakṣipratiphalanabhidā tatra nīlotpalānām |
tatpāthodevatānāṃ viśatu tava tanucchāyamevādhikāre tatphullāmbhojarājye bhavatu ca bhavadīyānanasyābhiṣekaḥ || 103 ||
[Analyze grammar]

etatkīrtivivartadhautanikhilatrailokyanirvāsitairviśrāntiḥ kalitā kathāsu jagatāṃ śyāmaiḥ samagrairapi |
jajñe kīrtimayādaho bhayabharairasmādakīrtiḥ punaḥ sāyannāsya kathāpathe'pi malinacchāyā babandha sthitim || 104 ||
[Analyze grammar]

athāvadadbhīmasuteṅgitātsakhī janairakīrtiryadi vāsya neṣyate |
mayāpi sā tatkhalu neṣyate paraṃ sabhāśravaḥpūratamālavallitām || 105 ||
[Analyze grammar]

asya kṣoṇipateḥ parāṛdhaparayā lakṣīkṛtāḥ saṃkhyayā prajñācakṣuravekṣyamāṇatimiraprakhyāḥ kilākīrtayaḥ |
gīyante svaramaṣṭamaṃ kalayatā jātena vandhyodarānmūkānāṃ prakareṇa kūrmaramaṇīdugdhodadhe rodhasi || 106 ||
[Analyze grammar]

tadakṣaraiḥ sasmitavismitānanāṃ nipīya tāmīkṣaṇabhaṅgibhiḥ sabhām |
ihāsya hāsyaṃ kimabhūnnaveti taṃ vidarbhajā bhūpamapi nyabhālayat || 107 ||
[Analyze grammar]

nalānyavīkṣāṃ vidadhe damasvasuḥ kanīnikāgaḥ khalu nīlimālayaḥ |
cakāra sevāṃ śuciraktatocitāṃ milannapāṅgaḥ savidhe tu naiṣadhe || 108 ||
[Analyze grammar]

dṛśā nalasya śruticumbineṣuṇā kare'pi cakracchalanamrakārmukaḥ |
smaraḥ parāṅgairanukalpya dhanvitāṃ janīmanaṅgaḥ svayamārdayattataḥ || 109 ||
[Analyze grammar]

utkaṇṭakā vilasadujjvalapatrarājirāmodabhāganaparāgatarā'tigaurī |
rudrakrudhastadarikāmadhiyā nale sā vāsārthitāmadhṛta kāñcanaketakī vā || 1110 ||
[Analyze grammar]

tannālīkanale caletaramanāḥ sāmyānmanāgapyabhūdapyagre caturaḥ sthitānna caturā pātuṃ dṛśā naiṣadhān |
ānandāmbunidhau nimajjya nitarāṃ dūraṃ gatā tattalālaṃkārībhavanājjanāya dadatī pātālakanyābhramam || 111 ||
[Analyze grammar]

sarvasvaṃ cetasastāṃ nṛpatirapi dṛśe prītidāyaṃ pradāya prāpattaddṛṣṭimiṣṭātithimamaradurāpāmapāṅgottaraṅgam |
ānandāndhyena vandhyānakṛta tadaparākūtapātānsa ratyāḥ patyā pīyūṣadhārāvalanaviracitenāśugenāśu līḍhaḥ || 112 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
tasya dvādaśa eṣa mātṛcaraṇāmbhojālimaulermahākāvye'yaṃ vyagalannalasya carite sargo nisargojjvalaḥ || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 12

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: