Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

tāṃ devatāmiva mukhenduvasatprasādāmakṣṇā rasādanimiṣeṇa nibhālayantīm |
lābhāya cetasi dhṛtasya varasya bhīmabhūmīndrajā tadanu rājasabhāṃ babhāja || 1 ||
[Analyze grammar]

tannirmalāvayavabhittiṣu tadvibhūṣāratneṣu ca pratiphalannijadehadambhāt |
dṛṣṭyā paraṃ na hṛdayena na kevalaṃ taiḥ sarvātmanaiva sutanau yuvabhirmamajje || 2 ||
[Analyze grammar]

dyāmantarā vasumatīmapi gādhijanmā yadyanyameva niramāsyata nākalokam |
cāruḥ sa yādṛgabhaviṣyadabhūdvimānaistādṛktadabhramavalokitumāgatānām || 3 ||
[Analyze grammar]

kurvadbhirātmabhavasaurabhasaṃpradānaṃ bhūpālacakracalacāmaramārutaugham |
ālokanāya divi saṃcaratāṃ surāṇāṃ tatrārcanāvidhirabhūdadhivāsadhūpaiḥ || 4 ||
[Analyze grammar]

tatrāvanīndracayacandanacandralepanepathyagandhavahagandhavahapravāham |
ālībhirāpatadanaṅgaśarānusārī saṃrudhya saurabhamagāhata bhṛṅgavargaḥ || 5 ||
[Analyze grammar]

uttuṅgamaṅgalamṛdaṅganinādabhaṅgīsarvānuvādavidhibodhitasādhumedhāḥ |
saudhasrajaḥ plutapatākatayābhininyurmanye janeṣu nijatāṇḍavapaṇḍitatvam || 6 ||
[Analyze grammar]

saṃbhāṣaṇaṃ bhagavatī sadṛśaṃ vidhāya vāgdevatā vinayavandhurakaṃdharāyāḥ |
ūce caturdaśajagajjanatānamasyā tannāśritā sadasi dakṣiṇapakṣamasyāḥ || 7 ||
[Analyze grammar]

abhyāgamanmukhabhujāmiha koṭireṣā yeṣāṃ pṛthakkathanamabdaśatātipāti |
asyāṃ vṛṇīṣva manasā paribhāvya kaṃcidyaṃ cittavṛttiranudhāvati tāvakīnā || 8 ||
[Analyze grammar]

eṣāṃ tvadīkṣaṇarasādanimeṣataiṣā svābhāvikānimiṣatāmilitā yathābhūt |
āsye tathaiva tava nanvadharopabhogairmugdhe vidhāvamṛtapānamapi dvidhāṣṭu || 9 ||
[Analyze grammar]

eṣāṃ gireḥ sakalaratnaphalastaruḥ sa prāgdugdhabhūmisurabheḥ khalu pañcaśākhaḥ |
muktāphalaṃ phalanasānvayanāma tanvannābhāti bindubhiriva cchuritaḥ payodheḥ || 10 ||
[Analyze grammar]

vaktrendusaṃnidhinimīladalāravindadvandvabhramakṣamamathāñjalinātmamaulau |
kṛtvāparādhabhayacañcalamīkṣamāṇā sānyatra gantumamaraiḥ kṛpayānvamāni || 11 ||
[Analyze grammar]

tattadvirāgamuditaṃ śibikādharasthāḥ sākṣādviduḥ sma na manāgapi yānadhuryāḥ |
āsannanāyakaviṣaṇṇamukhānumeyabhaimīviraktacaritānumayā tu jajñuḥ || 12 ||
[Analyze grammar]

rakṣaḥsvarakṣaṇamavekṣya nijaṃ nivṛtto vidyādhareṣvadharatāṃ vapuṣaiva bhaimyāḥ |
gandharvasaṃsadi na gandhamapi svarasya tasyā vimṛśya vimukho'jani yānavargaḥ || 13 ||
[Analyze grammar]

dīneṣu satsvapi kṛtāphalavittarakṣairyakṣairadarśi na mukhaṃ trapayaiva bhaimyām |
te jānate sma suraśākhipativratāṃ kiṃ tāṃ kalpavīrudhamadhikṣiti nāvatīrṇām || 14 ||
[Analyze grammar]

janyāstataḥ phaṇabhṛtāmadhipaḥ suraughānmāñjiṣṭhamañjimavagāhipadoṣṭhalakṣmīm |
tāṃ mānasaṃ nikhilavāricayānnavīnā haṃsāvalīmiva ghanā gamayāṃbabhūvuḥ || 15 ||
[Analyze grammar]

yasyā vibhorakhilavāṅmayavistaro'yamākhyāyate pariṇatirmunibhiḥ punaḥ sā |
udgatvarāmṛtakarārdhaparārdhyabhālāṃ bālāmabhāṣata sabhāsatatapragalbhā || 16 ||
[Analyze grammar]

āśleṣalagnagirijākucakuṅkumena yaḥ paṭṭasūtraparirambhaṇaśoṇaśobhaḥ |
yajñopavītapadavīṃ bhajate sa śaṃbhoḥ sevāsu vāsukirayaṃ prasitaḥ sitaśrīḥ || 17 ||
[Analyze grammar]

pāṇau phaṇī bhajati kaṅkaṇabhūyamaiśe so'yaṃ manoharamaṇīramaṇīyamuccaiḥ |
koṭīrabandhanadhanurguṇayogapaṭṭavyāpārapāragamamuṃ bhaja bhūtabhartuḥ || 18 ||
[Analyze grammar]

dhṛtvaikayā rasanayāmṛtamīśvarendorapyanyayā tvadadharasya rasaṃ dvijihvaḥ |
āsvādayanyugapadeṣa paraṃ viśeṣaṃ nirṇetumetadubhayasya yadi kṣamaḥ syāt || 19 ||
[Analyze grammar]

āśīviṣeṇa radanacchadadaṃśadānametena te punaranarthatayā na gaṇyam |
bādhāṃ vidhātumadhare hi na tāvakīne pīyūṣasāradhaṭite ghaṭate'sya śaktiḥ || 20 ||
[Analyze grammar]

tadvisphuratphaṇavilokanabhūtabhīteḥ kampaṃ ca vīkṣya pulakaṃ ca tatonu tasyāḥ |
saṃjātasātvikavikāradhiyaḥ svabhṛtyānnṛtyānnyaṣedhaduragādhipatirvilakṣāḥ || 21 ||
[Analyze grammar]

taddarśibhiḥ svavaraṇe phaṇibhirnirāśairniḥśvasya tatkimapi sṛṣṭamanātmanīnam |
yattānprayātumanaso'pi vimānavāhā hā hā pratīpapavanāśakunānna jagmuḥ || 22 ||
[Analyze grammar]

hrīsaṃkucatphaṇagaṇāduragapradhānāttāṃ rājasaṅghamanayanta vimānavāhāḥ |
saṃdhyānamaddalakulātkamalādvinīya kahlāramindukiraṇā iva hāsabhāsam || 23 ||
[Analyze grammar]

devyābhyadhāyi bhava bhīru dhṛtāvadhānā bhūmībhujo bhajata bhīmabhuvo nirīkṣām |
ālokitāmapi punaḥ pibatāṃ dṛśaināmicchā vigacchati na vatsarakoṭibhirvā || 24 ||
[Analyze grammar]

lokeśakeśavaśivānapi yaścakāra śṛṅgārasāntarabhṛśāntaraśāntabhāvān |
pañcendriyāṇi jagatāmiṣupañcakena saṃkṣobhayanvitanutāṃ vitanurmadaṃ vaḥ || 25 ||
[Analyze grammar]

puṣpeṣuṇā dhruvamamūniṣuvarṣajaptihuṃkāramantrabalabhasmitaśāntaśaktīn |
śṛṅgārasargarasikadvyaṇukodari tvaṃ dvīpādhipānnayanayornaya gocaratvam || 26 ||
[Analyze grammar]

svādūdake jalanidhau savanena sārdhaṃ bhavyā bhavantu tava vārivihāralīlāḥ |
dvīpasya taṃ patimamuṃ bhaja puṣkarasya nistandrapuṣkaratiraskaraṇakṣamākṣi || 27 ||
[Analyze grammar]

sāvartabhāvabhavadadbhutanābhikūpe svarbhaumametadupavartanamātmanaiva |
svārājyamarjayasi na śriyametadīyāmetadgṛhe parigṛhāṇa śacīvilāsam || 28 ||
[Analyze grammar]

devaḥ svayaṃ vasati tatra kila svayaṃbhūrnyagrodhamaṇḍalatale himaśītale yaḥ |
sa vāṃ vilokya nijaśilpamananyakalpaṃ sarveṣu kāruṣu karotu kareṇa darpam || 29 ||
[Analyze grammar]

nyagrodhanādiva divaḥ patadātapādernyagrodhamātmabharadhāramivāvarohaiḥ |
taṃ tasya pākiphalanīladaladyutibhyāṃ dvīpasya paśya śikhipattrajamātapatram || 30 ||
[Analyze grammar]

na śvetatāṃ caratu vā bhuvaneṣu rājahaṃsasya na priyatamā kathamasya kirtiḥ |
citraṃ tu yadviśadimādvayamāviśantī kṣīraṃ ca nāmbu ca mithaḥ pṛthagātanoti || 31 ||
[Analyze grammar]

śūre'pi sūripariṣatprathamāṛcite'pi śṛṅgārabhaṅgimadhure'pi kalākare'pi |
tasminnavadyamiyamāpa tadeva nāma yatkomalaṃ na kila tasya naleti nāma || 32 ||
[Analyze grammar]

bhrūvallivellitamathākṛtibhaṅgimeṣā liṅgaṃ cakāra tadanādaraṇasya vijñā |
rājño'pi tasya tadalābhajatāpavahniścihnībabhūva malinacchavibhūmadhūmaḥ || 33 ||
[Analyze grammar]

rājāntarābhimukhamindumukhīmathaināṃ janyā janīṃ hṛdayaveditayaiva ninyuḥ |
anyānapekṣitavidhau na khalu pradhānavācāṃ bhavatyavasaraḥ sati bhavyabhṛtye || 34 ||
[Analyze grammar]

ūce punarbhagavatī nṛpamanyamasyai nirdiśya dṛśyatamatāvamatāśvineyam |
ālokyatāmayamaye kulaśīlaśālī śālīnatānatamudasya nijāsyabimbam || 35 ||
[Analyze grammar]

etatpuraḥpaṭhadapaśramabandivṛndavāgḍambarairanavakāśatare'mbare'smin |
utpattumasti padameva na matpadānāmartho'pi nāṛthapunaruktiṣu pātukānām || 36 ||
[Analyze grammar]

nanvatra havya iti viśrutanāmni śākadvīpapraśāsini sudhīṣu sudhībhavantyā |
etadbhujābirudabandijayānayāpi kiṃ rāgi rājani girājani nāntaraṃ te śākaḥ || 37 ||
[Analyze grammar]

śukacchadasamacchavipattramālabhārī hariṣyati tarustava tatra cittam |
yatpallavaughaparirambhavijṛmbhitena khyātā jagatsu harito haritaḥ sphuranti || 38 ||
[Analyze grammar]

sparśena tatra kila tattarupattrajanmā yanmārutaḥ kamapi saṃmadamādadhāti |
kautūhalaṃ tadanubhūya vidhehi bhūyaḥ śraddhāṃ parāśarapurāṇakathāntare'pi || 39 ||
[Analyze grammar]

kṣīrārṇavastavakaṭākṣarucicchaṭānāmanvetu tatra vikaṭāyitamāyatākṣi |
velāvanīvanatatipratibimbacumbikirmīritormicayacārimacāpalābhyām || 40 ||
[Analyze grammar]

kallolajālacalanopanatena pīvā jīvātunānavaratena payorasena |
asminnakhaṇḍaparimaṇḍalitorumūrtiradhyāsyate madhubhidā bhujagādhirājaḥ || 41 ||
[Analyze grammar]

tvadrūpasaṃpadavalokanajātaśaṅkā pādābjayoriha karāṅgulilālanena |
bhūyāccirāya kamalā kalitāvadhānā nidrānubandhamanurodhayituṃ dhavasya || 42 ||
[Analyze grammar]

bālātapaiḥ kṛtakagairikatāṃ kṛtāṃ dvistatrodayācalaśilāḥ pariśīlayantu |
tvadvibhramabhramaṇajaśramavāridhāripādāṅgulīgalitayā nakhalākṣayāpi || 43 ||
[Analyze grammar]

nṝṇāṃ karambitamudāmudayanmṛgāṅkaśaṅkāṃ sṛjatvanaghajaṅghi paribhramantyāḥ |
tatrodayādriśikhare tava dṛśyamāsyaṃ kaśmīrasaṃbhavasamāracanābhirāmam || 44 ||
[Analyze grammar]

etena te virahapāvakametya tāvatkāmaṃ svanāma kalitānvayamanvabhāvi |
aṅgīkaroṣi yadi tattava nandanādyairlabdhānvayaṃ svamapi nanvayamātanotu || 45 ||
[Analyze grammar]

lakṣmīlatāsamavalambabhujadrume'pi vāgdevatāyatanamañjumukhāmbuje'pi |
sāmutra dūṣaṇamajīgaṇadekameva nāṛthī babhūva maghavā yadamuṣya devaḥ || 46 ||
[Analyze grammar]

lakṣmīvilāsavasateḥ sumanaḥsu mukhyādasmādvikṛṣya bhuvi labdhaguṇaprasiddhim |
sthānāntaraṃ tadanu ninyurimāṃ vimānavāhāḥ punaḥ surabhitāmiva gandhavāhāḥ || 47 ||
[Analyze grammar]

bhūyastato nikhilavāṅmayadevatā sā hemopameyatanubhā samabhāṣatainām |
etaṃ svabāhubahuvāranivāritāriṃ citte kuruṣva kuruvindasakāntidanti || 48 ||
[Analyze grammar]

dvīpasya paśya dayitaṃ dyutimantamenaṃ krauñcasya cañcaladṛgañcalavibhrameṇa |
yanmaṇḍale sa parimaṇḍalasaṃniveśaḥ pāṇḍuścakāsti dadhimaṇḍapayodhipūraḥ || 49 ||
[Analyze grammar]

tatrādrirasti bhavadaṅghrivihārayācī krauñcaḥ sphuriṣyati guṇāniva yastvadīyān |
haṃsāvalī kalakalapratinādavāgbhiḥ skandeṣuvṛndavivarairvivarītukāmaḥ || 50 ||
[Analyze grammar]

vaidarbhi darbhadalapūjanayāpi yasya garbhe janaḥ punarudeti na jātu mātuḥ |
tasyārcanāṃ racaya tatra mṛgāṅkamaulestanmātradaivatajanābhijanaḥ sa deśaḥ || 51 ||
[Analyze grammar]

cūḍāgracumbimihirodayaśailaśīlastenāḥ stanaṃdhayasudhākaraśekharasya |
tasminsuvarṇarasabhūṣaṇaramyaharmyabhūbhṛddhaṭā ghaṭaya hemaghaṭāvataṃsāḥ || 52 ||
[Analyze grammar]

tasminmalimluca iva smarakelijanmagharmodabindumayayauktikamaṇḍanaṃ te |
jālairmilandadhimahodadhipūralolakallolacāmaramaruttaruṇi chinattu || 53 ||
[Analyze grammar]

etadyaśo navanavaṃ khalu haṃsaveṣaṃ veśantasaṃtaraṇadūragamakrameṇa |
abhyāsamarjayati saṃtarituṃ samudrāngantuṃ ca niḥśramamitaḥ sakalāndigantān || 54 ||
[Analyze grammar]

tasminguṇairapi bhṛte gaṇanādaridraistanvī na sā hṛdayabandhamavāpa bhūpe |
daive nirundhati nibandhanatāṃ vahanti hanta prayāsaparuṣāṇi na pauruṣāṇi || 55 ||
[Analyze grammar]

te ninyire nṛpatimanyamimāmamuṣmādaṃsāvataṃsaśibikāṃśabhṛtaḥ pumāṃsaḥ |
ratnākarādiva tuṣāramayūkhalekhāṃ lekhānujīvipuruṣā giriśottamāṅgam || 56 ||
[Analyze grammar]

ekaikamadbhutaguṇaṃ dhutadūṣaṇaṃ ca hitvānyamanyamupagatya parityajantīm |
enāṃ jagāda jagadañcitapādapadmā padmāmivācyutabhujāntaravicyutāṃ sā || 57 ||
[Analyze grammar]

īśaḥ kuśeśayasanābhiśaye kuśena dvīpasya lāñchitatanoryadi vāñchitaste |
jyotiṣmatā samamanena vanīghanāsu tattvaṃ vinodaya ghṛtodataṭīṣu cetaḥ || 58 ||
[Analyze grammar]

vātormidolanacaladdalamaṇḍalāgrabhinnābhramaṇḍalagalajjalajātasekaḥ |
stambaḥ kuśasya bhavitāmbaracumbicūḍaścitrāya tatra tava netranipīyamānaḥ || 59 ||
[Analyze grammar]

pāthodhimāthasamayotthitasindhuputrīpatpaṅkajārpaṇapavitraśilāsu tatra |
patyā sahāvaha vihāramayairvilāsairānandamindumukhi mandarakandarāsu || 60 ||
[Analyze grammar]

ārohaṇāya tava sajja ivāsti tatra sopānaśobhivapuraśmavalicchaṭābhiḥ |
bhogīndraveṣṭaśataghṛṣṭikṛtābhirabdhikṣubdhācalaḥ kanakaketakagotragātri || 61 ||
[Analyze grammar]

manthā nagaḥ sa bhujagaprabhuveṣṭaghṛṣṭilekhāvaladdhavalanirjharavāridhāraḥ |
tvannetrayoḥ svabharayantritaśīrṣaśeṣaśeṣāṅgaveṣṭitatanubhramamātanotu || 62 ||
[Analyze grammar]

etena te stanayugena surebhakumbhau pāṇidvayena diviṣahrumapallavāni |
āsyena sa smaratu nīradhimanthanotthaṃ svacchandamindumapi sundari mandarādriḥ || 63 ||
[Analyze grammar]

vedairvacobhirakhilaiḥ kṛtakīrtiratne hetuṃ vinaiva dhṛtanityaparārthayatne |
mīmāṃsayeva bhagavatyamṛtāṃśumaulau tasminmahībhuji tayānumatirna bheje || 64 ||
[Analyze grammar]

tasmādimāṃ narapaterapanīya tanvīṃ rājanyamanyamatha janyajanaḥ sa ninye |
strībhāvadhāvitapadāmavimṛśya yācñāmarthī nivartya vidhanādiva vittavittam || 65 ||
[Analyze grammar]

devī pavitritacaturbhujavāmabhāgā vāgālapatpunarimāṃ garimābhirāmām |
asyāriniṣkṛpakṛpāṇasanāthapāṇeḥ pāṇigrahādanugṛhāṇa gaṇaṃ guṇānām || 66 ||
[Analyze grammar]

dvīpasya śālmala iti prathitasya nāthaḥ pāthodhinā valayitasya surāmbunāyam |
asminvapuṣmati na vismayase guṇābdhau raktā tilaprasavanāsiki nāsi kiṃ vā || 67 ||
[Analyze grammar]

vipre dhayatyudadhimekatamaṃ trasatsu yasteṣu pañcasu bibhāya na sīdhusindhuḥ |
tasminnanena ca nijālijanena ca tvaṃ sārdhaṃ vidhehi madhurā madhupānakelīḥ || 68 ||
[Analyze grammar]

droṇaḥ sa tatra vitariṣyati bhāgyalabhyasaubhāgyakāṛmaṇamayīmupadāṃ giriste |
taddvīpadīpa iva dīptibhirauṣadhīnāṃ cūḍāmilajjaladakajjaladarśanīyaḥ || 69 ||
[Analyze grammar]

tadvīpalakṣmapṛthuśālmalitūlajālaiḥ kṣoṇītale mṛduni mārutacārukīrṇaiḥ |
līlāvihārasamaye caraṇārpaṇāni yogyāni te sarasasārasakośamṛdvi || 70 ||
[Analyze grammar]

etadguṇaśravaṇakālavijṛmbhamāṇatallocanāñcalanikocanasūcitasya |
bhāvasya cakrarucitaṃ śibikābhṛtaste tāmekataḥ kṣitipateraparaṃ nayantaḥ || 71 ||
[Analyze grammar]

tāṃ bhāratī punarabhāṣata nanvamuṣminkāśmīrapaṅkanibhalagnajanānurāge |
śrīkhaṇḍalepamayadigjayakīrtirājirājadbhuje bhaja mahībhuji bhaimi bhāvam || 72 ||
[Analyze grammar]

dvīpaṃ dvipādhipati mandapade praśāsti plakṣopalakṣitamayaṃ kṣitipastadasya |
medhātithestvamurasi sphura sṛṣṭasaukhyā sākṣādyathaiva kamalā yamalārjunāreḥ || 73 ||
[Analyze grammar]

plakṣe mahīyasi mahīvalayātapatre tatrekṣite khalu tavāpi matirbhavitrī |
khelāṃ vidhātumadhiśākhavilambidolālolākhilāṅgajanatājanitānurāge || 74 ||
[Analyze grammar]

pītvā tavādharasudhāṃ vasudhāsudhāṃśurna śraddadhātu rasamikṣurasodavārām |
dvīpasya tasya dadhatāṃ pariveṣaveṣaṃ so'yaṃ camatkṛtacakoracalācalākṣi || 75 ||
[Analyze grammar]

sūraṃ na saura iva nendumavīkṣya tasminnāśnāti yastaditaratridaśānabhijñaḥ |
tasyaindavasya bhavadāsyanirīkṣayaiva darśe śnato'pi na bhavatyavakīrṇibhāvaḥ || 76 ||
[Analyze grammar]

utsarpiṇī na kila tasya tariṅgiṇī yā tvannetrayorahaha tatra vipāśi jātā |
nīrājanāya navanīrajarājirāstāmatrāñjasānuraja rājani rājamāne || 77 ||
[Analyze grammar]

etadyaśobhirakhile'mbuni santu haṃsā dugdhīkṛte tadubhayavyatibhedamugdhāḥ |
kṣīre payasyapi pade dvayavācibhūyaṃ nānārthakoṣaviṣayo'dya mṛṣodyamastu || 78 ||
[Analyze grammar]

brūmaḥ kimasya nalamapyalamājuhūṣoḥ kīrtiṃ sa caiṣa ca samādiśataḥ sma kartum |
svadvīpasīmasaridīśvarapūrapāravelācalākramaṇavikramamakrameṇa || 79 ||
[Analyze grammar]

ambhojagarbharucirātha vidarbhasubhrūstaṃ garbharūpamapi rūpajitatrilokam |
vairāgyarūkṣamavalokayati sma bhūpaṃ dṛṣṭiḥ puratrayariporiva puṣpacāpam || 80 ||
[Analyze grammar]

te tāṃ tato'pi cakṛṣurjagadekadīpādaṃsasthalasthitasamānavimānadaṇḍāḥ |
caṇḍadyuterudayinīmiva candralekhāṃ sotkaṇṭhakairavavanīsukṛtaprarohāḥ || 81 ||
[Analyze grammar]

bhūpeṣu teṣu na manāgapi dattacittā vismerayā vacanadevatayā tayātha |
vāṇīguṇodayatṛṇīkṛtapāṇivīṇānikvāṇayā punarabhāṇi mṛgekṣaṇā sā || 82 ||
[Analyze grammar]

yanmauliratnamuditāsi sa eṣa jambūdvīpastvadarthamilitairyuvabhirvibhāti |
dolāyitena bahunā bhavabhītikampraḥ kaṃdarpaloka iva khātpatitastruṭitvā || 83 ||
[Analyze grammar]

viṣvagvṛtaḥ parijanairayamantarīpaisteṣāmadhīśa iva rājati rājaputri |
hemādriṇā kanakadaṇḍamahātapatraḥ kailāsaraśmicayacāmaracakracihnaḥ || 84 ||
[Analyze grammar]

etattarustaruṇi rājati rājajambūḥ sthūlopalāniva phalāni vimṛśya yasyāḥ |
siddhastriyaḥ priyamidaṃ nigadanti dantiyūthāni kena tarumāruruhuḥ patheti || 85 ||
[Analyze grammar]

jāmbūnadaṃ jagati viśrutimeti mṛtsnā kṛtsnāpi sā tava rucā vijitaśri |
yasyāḥ tajjāmbavadravabhavāsya sudhāvidhāmburjambūsaridvahati sīmani kambukaṇṭhi || 86 ||
[Analyze grammar]

asmiñjayanti jagatīpatayaḥ sahasramasrāsrusārdrariputadvaniteṣu teṣu |
rambhoru cāru katicittava cittabindhirūpānnirūpaya mudāhamudāharāmi || 87 ||
[Analyze grammar]

pratyarthiyauvatavataṃsatamālamālonmīlattamaḥprakarataskaraśauryasūrye |
asminnavantinṛpatau guṇasaṃtatīnāṃ viśrāntidhāmani mano damayanti kiṃ te || 88 ||
[Analyze grammar]

tatrānutīravanavāsitapasviviprā śiprā tavormibhujayā jalakelikāle |
āliṅganāni dadatī bhavatā vayasyā hāsyānubandhiramaṇīyasaroruhāsyā || 89 ||
[Analyze grammar]

asyādhiśayya puramujjayinīṃ bhavānī jāgarti yā subhagayauvatamaulimālā |
patyā'rdhakāyaghaṭanāya mṛgākṣi tasyāḥ śiṣyā bhaviṣyasi ciraṃ varivasyayāpi || 90 ||
[Analyze grammar]

niḥśaṅkamaṅkuritatāṃ rativallabhasya devaḥ svacandrakiraṇāmṛtasecanena |
tatrāvalokya sudṛśāṃ hṛdayeṣu rudrastaddehadāhaphalamāha sa kiṃ na vidmaḥ || 91 ||
[Analyze grammar]

āgaśśataṃ vidadhato'pi samiddhakāmā nādhīyate paruṣāmakṣaramasya vāmāḥ |
cāndrī na tatra haramauliśayālurekānadhyāyahetutithiketurapaiti lekhā || 92 ||
[Analyze grammar]

bhūpaṃ vyalokata na dūratarānuraktaṃ sā kuṇḍināvanipuraṃdaranandinī tam |
anyānurāgavirasena vilokanādvā jānāmi samyagavilokanameva ramyam || 93 ||
[Analyze grammar]

bhaimīṅgitāni śibikāmadhare vahantaḥ sākṣānna yadyapi kathaṃcana jānate sma |
jajñustathāpi savidhasthitasaṃmukhīnabhūpālabhūṣaṇamaṇiprativimbitena || 94 ||
[Analyze grammar]

bhaimīmavāpayata janyajanastadanyaṃ gaṅgāmiva kṣititalaṃ radhuvaṃśadīpaḥ |
gāṅgeyapītakucakumbhayugāṃ ca hāracūḍāsamāgamavaśena vibhūṣitāṃ ca || 95 ||
[Analyze grammar]

tāṃ matsyalāñchanadarāñchitacāpabhāsā nīrājitabhruvamabhāṣata bhāṣiteśā |
vrīḍājaḍe kimapi sūcaya cetasā cetkrīḍārasaṃ vahasi gauḍaviḍaujasīha || 96 ||
[Analyze grammar]

etadyaśobhiramalāni kulāni bhāsāṃ tathyaṃ tuṣārakiraṇasya tṛṇīkṛtāni |
sthāne tato vasati tatra sudhāmbusindhau raṅkustadaṅkuravanīkavalābhilāṣāt || 97 ||
[Analyze grammar]

āliṅgitaḥ kamalavatkarakastvayā'yaṃ śyāmaḥ sumeruśisvayeva navaḥ payodaḥ |
kandarpamūrdharuhamaṇḍanacampakasragdāmatvadaṅgarucikañcukitaścakāstu || 98 ||
[Analyze grammar]

etena saṃmukhamilatkarikumbhamuktāḥ kaukṣeyakābhihatibhirvibabhurvimuktāḥ |
etadbhujoṣmabhṛśaniḥsahayā vikīrṇāḥ prasvedabindava ivārinarendralakṣmyā || 99 ||
[Analyze grammar]

āścaryamasya kakubhāmavadhīnavāpadājānugādbhujayugāduditaḥ pratāpaḥ |
vyāpatsadāśayavisāritasaptatantujanmā caturdaśa jaganti yaśaḥpaṭaśca || 10 ||
[Analyze grammar]

audāsyasaṃvidavalambitaśūnyamudrāmasmindṛśornipatitāmavagamya bhaimyāḥ |
svenaiva janyajanatānyamajīgamattāṃ sujñaṃ pratīṅgitavibhāvanameva vācaḥ || 101 ||
[Analyze grammar]

etāṃ kumāranipuṇāṃ punarapyabhāṇīdvāṇī sarojamukhi nirbharamārabhasva |
asminnasaṃkucitapaṅkajasakhyaśikṣāniṣṇātadṛṣṭiparirambhavijṛmbhitāni || 102 ||
[Analyze grammar]

pratyarthipārthivapayonidhimāthamanthapṛthvīdharaḥ pṛthurayaṃ mathurādhināthaḥ |
aśmaśrujātamanuyāti na śarvarīśaḥ śyāmāṅkakarburavapurvadanābjamasya || 103 ||
[Analyze grammar]

bāle'dharādharitanaikavidhapravāle pāṇau jagadvijayakārmaṇamasya paśya |
jyāghātajena ripurājakadhūmaketutārāyamāṇamuparajya maṇiṃ kiṇena || 104 ||
[Analyze grammar]

etadbhujāraṇisamudbhavavikramāgnicihnaṃ dhanurguṇakiṇaḥ khalu dhūmalekhā |
jātaṃ yayāripariṣanmaśakāṛthayāśruviśrāṇanāya ripudāradṛgambujebhyaḥ || 105 ||
[Analyze grammar]

śyāmīkṛtā mṛgamadairiva māthurīṇāṃ dhautaiḥ kalindatanayāmadhimadhyadeśam |
tatrāptakāliyamahāhradanābhiśobhā romāvalīmiva vilokayitāsi bhūmeḥ || 106 ||
[Analyze grammar]

govardhanācalakalāpicayapracāranirvāsitāhini ghane surabhiprasūnaiḥ |
tasminnanena saha nirviśa nirviśaṅkaṃ vṛndāvane vanavihārakutūhalāni || 107 ||
[Analyze grammar]

bhāvī karaḥ kararuhāṅkurakorako'pi tadvallipallavacaye tava saukhyalakṣyaḥ |
antastvadāsyahṛtasāratuṣārabhānuśokānukārikaridantajakaṅkaṇāṅkaḥ || 108 ||
[Analyze grammar]

tajjaḥ śramāmbu suratāntamudā nitāntamutkaṇṭake stanataṭe tava saṃcariṣṇuḥ |
khañjanprabhañjanajanaḥ pathikaḥ pipāsuḥ pātā kuraṅgamadapaṅkilamapyaśaṅkam || 109 ||
[Analyze grammar]

pūjāvidhau makhabhujāmupayogino ye vidvatkarāḥ kamalanirmalakāntibhājaḥ |
lakṣmīmanena dadhate'nudinaṃ vitīrṇaiste hāṭakaiḥ sphuṭavarāṭakagauragarbhāḥ || 110 ||
[Analyze grammar]

vairiśriyaṃ pratiniyuddhamanāpnuvanyaḥ kiṃcinna tṛpyati dharāvalayaikavīraḥ |
sa tvāmavāpya nipatanmadaneṣuvṛndasyandīti tṛpyatu madhūni pibannivāyam || 111 ||
[Analyze grammar]

tasmādiyaṃ kṣitipatikramagamyamānamadhvānamaikṣata nṛpādavatāritākṣī |
tadbhāvabodhabudhatāṃ nijaceṣṭayaiva vyācakṣate sma śibikānayane niyuktāḥ || 112 ||
[Analyze grammar]

bhūyo'pi bhūpamaparaṃ prati bhāratī tāṃ trasyaccamūrucalacakṣuṣamācacakṣe |
etasya kāśinṛpatestvamavekṣya lakṣmīmakṣṇoḥ sukhaṃ janaya khañjanamañjunetre || 113 ||
[Analyze grammar]

etasya sāvanibhujaḥ kularājadhānī kāśī bhavottaraṇadharmatariḥ smarāreḥ |
yāmāgatā duritapūritacetaso'pi pāpaṃ nirasya cirajaṃ virajībhavanti || 114 ||
[Analyze grammar]

ālokya bhāvividhikartṛkalokasṛṣṭikaṣṭāni roditi purā kṛpayaiva rudraḥ |
nāmecchayeti miṣamātramadhatta yattāṃ saṃsāratāraṇatarīmasṛjatpurīṃ saḥ || 115 ||
[Analyze grammar]

vārāṇasī niviśate na vasuṃdharāyāṃ tatra sthitirmakhabhujāṃ bhuvane nivāsaḥ |
tattīrthamuktavapuṣāmata eva muktiḥ svargātparaṃ padamudetu mude tu kīdṛk || 116 ||
[Analyze grammar]

sāyujyamṛcchati bhavasya bhavābdhiyādastāṃ patyuretya nagarīṃ nagarājaputryāḥ |
bhūtābhidhānapaṭumadyatanīmavāpya bhīmodbhave bhavatibhāvamivāstidhātuḥ || 117 ||
[Analyze grammar]

nirviśya nirvirati kāśinivāsi bhogānnirmāya narma ca mitho mithunaṃ yatheccham |
gaurīgirīśaghaṭanādhikamekabhāvaṃ śarmormikañcukitamañcati pañcatāyām || 118 ||
[Analyze grammar]

na śraddadhāsi yadi tanmama maunamastu kathyā nijāptatamayaiva tavānubhūtyā |
na syātkanīyasitarā yadi nāma kāśyā rājanvatī mudiramaṇḍanadhanvanā bhūḥ || 119 ||
[Analyze grammar]

jñānādhikāsi sukṛtānyadhikāśi kuryāḥ kāryaṃ kimanyakathanairapi yatra mṛtyoḥ |
ekaṃ janāya satatābhayadānamanyaddhanye vahatyamṛtasattramavāritārthi || 120 ||
[Analyze grammar]

bhūbharturasya ratiredhi mṛgākṣi mūrtā so'yaṃ tavāstu kusumāyudha eva mūrtaḥ |
bhātaṃ ca tāviva purā giriśaṃ virāddhamārāddhumāśu puri tatra kṛtāvatārau || 121 ||
[Analyze grammar]

kāmānuśāsanaśate sutarāmadhītī so'yaṃ raho nakhapadairmahatu stanau te |
ruṣṭādrijācaraṇakuṅkumapaṅkarāgasaṃkīrṇaśaṃkaraśaśāṅkakalāṅkakāraiḥ || 122 ||
[Analyze grammar]

pṛthvīśa eṣa nudatu tvadanaṅgatāpamāliṅgya kīrticayacāmaracārucāpaḥ |
saṅgrāmasaṃgatavirodhiśirodhidaṇḍakhaṇḍikṣurapraśarasaṃprasaratpratāpaḥ || 123 ||
[Analyze grammar]

vakṣastvadugravirahādapi nāsya dīrṇaṃ vajrāyate patanakuṇṭhataśatruśastram |
tatkandakandalatayā bhujayorna tejo vahnirnamatyarivadhūnayanāmbunāpi || 124 ||
[Analyze grammar]

kiṃ na drumā jagati jāgrati lakṣasaṃkhyāstulyopanītapikakākaphalopabhogāḥ |
stutyastu kalpaviṭapī phalasaṃpradānaṃ kurvansa eṣa vibudhānamṛtaikavṛttīn || 125 ||
[Analyze grammar]

asmai karaṃ pravitarantu nṛpā na kasmādasyaiva tatra yadabhūtpratibhūḥ kṛpāṇaḥ |
daivādyadā pravitaranti na te tadaiva nedaṃkṛpā nijakṛpāṇakaragrahāya || 126 ||
[Analyze grammar]

etadbalaiḥ kṣaṇikatāmapi bhūkhurāgrasparśāyuṣāṃ rayarasādasamāpayadbhiḥ |
dṛkpeyakevalanabhaḥkramaṇapravāhairvāhairalupyata sahasradṛgarvagarvaḥ || 127 ||
[Analyze grammar]

tadvarṇanāsamaya eva sametalokaśobhāvalokanaparā tamasau nirāse |
mānī tayā guṇavidā yadanādṛto'sau tadbhūbhṛtāṃ sadasi duryaśaseva mamlau || 128 ||
[Analyze grammar]

sānantānāpyatejaḥsakhanikhilamarutpārthivāndiṣṭabhājaścittenāśājuṣastānsamamasamaguṇānmuñcatī gūḍhabhāvā |
pārevāgvartirūpaṃ puruṣamanu cidambhodhimekaṃ śubhāṅgī niḥsīmānandamāsīdupaniṣadupamā tatparībhūya bhūyaḥ || 129 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
śṛṅgārāmṛtaśītagāvayamagādekādaśastanmahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ || 130 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 11

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: