Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

rathairathāyuḥ kulajāḥ kumārāḥ śastreṣu śāstreṣu ca dṛṣṭapārāḥ |
svayaṃvaraṃ śaṃbaravairikāyavyūhaśriyaḥ śrījitayakṣarājāḥ || 1 ||
[Analyze grammar]

nābhūdabhūmiḥ smarasāyakānāṃ nāsīdagantā kulajaḥ kumāraḥ |
nāsthādapanthā dharaṇeḥ kaṇo'pi vrajeṣu rājñāṃ yugapadvrajatsu || 2 ||
[Analyze grammar]

yogyairvrajadbhirnṛpajāṃ varītuṃ vīrairanarhaiḥ prasabhena hartum |
draṣṭuṃ paraistānparikartumanyaiḥ svamātraśeṣāḥ kakubho babhūvuḥ || 3 ||
[Analyze grammar]

lokairaśeṣairaviniśriyaṃ tāmuddiśya diśyairvihite prayāṇe |
svavartitattajjanayantraṇārtiviśrāntimāyuḥ kakubhāṃ vibhāgāḥ || 4 ||
[Analyze grammar]

talaṃ yatheyurna tilā vikīrṇāḥ sainyaistathā rājapathā babhūvuḥ |
bhaimīṃ sa labdhāmiva tatra mene kaḥ prāpa bhūbhṛdbhavituṃ purastāt || 5 ||
[Analyze grammar]

nṛpaḥ purasthaiḥ pratibaddhavartmā paścāttanaiḥ kaścana nudyamānaḥ |
yantrasthasiddhārthapadābhiṣekaṃ labdhvāpyasiddhārthamamanyata svam || 6 ||
[Analyze grammar]

rājñāṃ pathi styānatayānupūrvyā vilaṅghanāśaktivilambabhājām |
āhvānasaṃjñānamivāgrakampairdadurvidarbhendrapurīpatākāḥ || 7 ||
[Analyze grammar]

prāgbhūya karkoṭaka ācakarṣa sakambalaṃ nāgabalaṃ yaduccaiḥ |
bhuvastale kuṇḍinagāmi rājñāṃ tadvāsukeścāśvataro'nvagacchat || 8 ||
[Analyze grammar]

āgacchadurvindracamūsamutthairbhūreṇubhiḥ pāṇḍuritā mukhaśrīḥ |
vispaṣṭamācaṣṭa haridvadhūnāṃ rūpaṃ patityāgadaśānurūpam || 9 ||
[Analyze grammar]

ākhaṇḍalo daṇḍadharaḥ kṛśānuḥ pāśīti nāthaiḥ kakubhāṃ caturbhiḥ |
bhaimyeva baddhvā svaguṇena kṛṣṭaiḥ svayaṃvare tatra gataṃ na śeṣaiḥ || 10 ||
[Analyze grammar]

mantraiḥ puraṃ bhīmapurohitasya tadbaddharakṣaṃ viśati kva rakṣaḥ |
tatrodyamaṃ dikpatirātatāna yātuṃ tato jātu na yātudhānaḥ || 11 ||
[Analyze grammar]

kartuṃ śaśākābhimukhaṃ na bhaimyā mṛgaṃ dṛgambhoruhatarjitam yat |
asyā vivāhāya yayau vidarbhāṃstadvāhanastena na gandhavāhaḥ || 12 ||
[Analyze grammar]

jātau na vitte na guṇe na kāmaḥ saundarya eva pravaṇaḥ sa vāmaḥ |
svacchasvaśailekṣitakutsaberastāṃ pratyagānna stritamāṃ kuberaḥ || 13 ||
[Analyze grammar]

bhamīvivāhaṃ sahate sma kasmādardhaṃ tanuryā girijātmabhartuḥ |
tenāvrajantyā vidadhe vidarbhānīśānayānāya tayāntarāyaḥ || 14 ||
[Analyze grammar]

svayaṃvaraṃ bhīmanarendrajāyā diśaḥ patina praviveśa śeṣaḥ |
prayātu bhāraṃ sa niveśya kasminnahirmahīgauravasāsahiryaḥ || 15 ||
[Analyze grammar]

yayau vimṛśyordhvadiśaḥ patirna svayaṃvaraṃ vīkṣitadharmaśāstraḥ |
vyaloki loke śrutiṣu smṛtau vā samaṃ vivāhaḥ kva pitāmahena || 16 ||
[Analyze grammar]

bhaimīnirastaṃ svamavetya dūtīmukhātkilendrapramukhā digīśāḥ |
syade mukhendau ca vitatya māndyaṃ cittasya te rājasamājamīyuḥ || 17 ||
[Analyze grammar]

nalabhrameṇāpi bhajeta bhaimī kadācidasmāniti śeṣitāśā |
abhūnmahendrādicatuṣṭayī sā caturnalī kācidalīkarūpā || 18 ||
[Analyze grammar]

prayasyatāṃ tadbhavituṃ surāṇāṃ dṛṣṭena pṛṣṭena paraspareṇa |
naivānumene nalasāmyasiddhiḥ svābhāvikātkṛtrimamanyadeva || 19 ||
[Analyze grammar]

pūrṇendumāsyaṃ vidadhuḥ punaste punarmukhīcakruranidramabjam |
svavaktramādarśatale'tha darśaṃ darśaṃ babhañjurna tathātimañju || 20 ||
[Analyze grammar]

teṣāṃ tadā labdhumanīśvarāṇāṃ śriyaṃ nijāsyena nalānanasya |
nālaṃ tarītuṃ punaruktidoṣaṃ barhirmukhānāmanalānanatvam || 21 ||
[Analyze grammar]

priyāviyogakvathitādivailāccandrācca rāhugrahapīḍitātte |
dhmātādbhavena smarato'pi sāraiḥ svaṃ kalpayanti sma nalānukalpam || 22 ||
[Analyze grammar]

nalasya paśyatviyadantaraṃ tairbhaimīti bhūpānvidhirāhṛtāsyai |
spardhāṃ digīśānapi kārayitvā tasyaiva tebhyaḥ prathimānamākhyat || 23 ||
[Analyze grammar]

sabhā nalaśrīyamakairyamādyairnalaṃ vinābhūddhṛtadivyaratnaiḥ |
bhāmāṅgaṇaprādhuṇike caturbhirdevadrumairdyauriva pārijāte || 24 ||
[Analyze grammar]

tatrāgamadvāsukirīśabhūṣābhasmopadehasphuṭagauradehaḥ |
phaṇīndravṛndapraṇigadyamānaprasīdajīvādyanujīvivādaḥ || 25 ||
[Analyze grammar]

dvīpāntarebhyaḥ puṭabhedanaṃ tat kṣaṇādavāpe surabhūmibhūpaiḥ |
tatkālamālambi na kena yūnā smareṣupakṣānilatūlalīlā || 26 ||
[Analyze grammar]

ramyeṣu harmyeṣu niveśanena saparyayā kuṇḍinanākanāthaḥ |
priyoktidānādaranamratādyairupācaraccāru sa rājacakram || 27 ||
[Analyze grammar]

catuḥsamudrīparikhe nṛpāṇāmantaḥ pure vāsitakīrtidāre |
dānaṃ dayā sūnṛtamātitheyī catuṣṭayī rakṣaṇasauvidallā || 28 ||
[Analyze grammar]

abhyāgataiḥ kuṇḍinavāsavasya parokṣavṛtteṣvapi teṣu teṣu |
jijñāsitasvepsitalābhaliṅgaṃ svalpo'ti nāvāpi nṛpairviśeṣaḥ || 29 ||
[Analyze grammar]

aṅke vidarbhendrapurasya śaṅke na saṃmamau naiṣa tathā samājaḥ |
yathā payorāśiragastyahaste yathā jagadvā jaṭhare murāreḥ || 30 ||
[Analyze grammar]

pure pathi dvāragṛhāṇi tatra citrīkṛtānyutsavavāñchayeva |
nabho'pi kirmīramakāri teṣāṃ mahībhujāmābharaṇaprabhābhiḥ || 31 ||
[Analyze grammar]

vilāsavaidagdhyavibhūṣaṇaśrīsteṣāṃ yathāsītparicārake'pi |
ajñāsiṣuḥ strīśiśubāliśāstaṃ yathāgataṃ nāyakameva kaṃcit || 32 ||
[Analyze grammar]

na svedinaścāmaramārutairna nimeṣanetrāḥ prativastucitraiḥ |
mlānasrajo nātapavāraṇena devā nṛdevā bibhidurna tatra || 33 ||
[Analyze grammar]

anyonyabhāṣānavabodhabhīteḥ saṃskṛtrimābhirvyavahāravatsu |
digbhyaḥ sameteṣu nṛpeṣu teṣu sauvargavargo na janairacihni || 34 ||
[Analyze grammar]

te tatra bhaimyāścaritāni citre citrāṇi pauraiḥ puri lekhitāni |
nirīkṣya ninyurdivasaṃ niśāṃ ca tatsvapnasaṃbhogakalāvilāsaiḥ || 35 ||
[Analyze grammar]

sā vibhramaṃ svapnagatāpi tasyāṃ niśi svalābhasya dade yadebhyaḥ |
tadarthināṃ bhūmibhujāṃ vadānyā satī satī pūrayati sma kāmam || 36 ||
[Analyze grammar]

vaidarbhadūtānunayopahūtaiḥ śṛṅgārabhaṅgīranubhāvayadbhiḥ |
svayaṃvarasthānajanāśrayastairdine paratrālamakāri vīraiḥ || 37 ||
[Analyze grammar]

bhūṣābhiruccairapi saṃskṛte yaṃ vīkṣyākṛta prākṛtabuddhimeva |
prasūnabāṇe vibudhādhināthastenātha sā'śobhi sabhā nalena || 38 ||
[Analyze grammar]

dhṛtāṅgarāge kalitadyuśobhāṃ tasminsabhāṃ cumbati rājacandre |
gatā batākṣṇorviṣayaṃ vihāya kva kṣāttranakṣattrakulasya kāntiḥ || 39 ||
[Analyze grammar]

drāgdṛṣṭayaḥ kṣoṇibhujāmamuṣmīnnāścaryaparyutsukitā nipetuḥ |
anantaraṃ danturitabhruvāṃ tu nitāntamīrṣyākaluṣā dṛgantāḥ || 40 ||
[Analyze grammar]

sudhāṃśureṣu prathamo bhuvīti smaro dvitīyaḥ kimasāvitīmam |
dasrastṛtīyo'yamiti kṣitīśāḥ stuticchalānmatsariṇo nininduḥ || 41 ||
[Analyze grammar]

ādyaṃ vidhorjanma sa eṣa bhūmau dvaitaṃ yuvāsau rativallabhasya |
nāsatyayormūrtitṛtīyatāyamiti stutastaiḥ kṛtamatsaraiḥ saḥ || 42 ||
[Analyze grammar]

māyānalodāharaṇānmithastairūce samāḥ santyamunā kiyantaḥ |
ātmāpakarṣe sati matsarāṇāṃ dviṣaḥ paraspardhanayā samādhiḥ || 43 ||
[Analyze grammar]

guṇena kenāpi jane'navadye doṣāntaroktiḥ khalu tatkhalatvam |
rūpeṇa tatsaṃsadadūṣitasya surairnaratvaṃ yadadūṣi tasya || 44 ||
[Analyze grammar]

nalānasatyānavadatsa satyaḥ kṛtopaveśānsavidhe suveṣān |
nobhāvilābhūḥ kimu darpakaśca bhavanti nāsatyayutau bhavantaḥ || 45 ||
[Analyze grammar]

amī tamīdṛgjaguratra madhye kasyāpi notpattirabhūdilāyām |
adarpakāḥ smaḥ savidhe sthitāste nāsatyatāṃ nātra bibharti kaścit || 46 ||
[Analyze grammar]

tebhyaḥ parānnaḥ parikalpayasva śriyā vidūrīkṛtakāmadevān |
asminsamāje bahuṣu bhramantī bhaimī kilāsmāsu ghaṭiṣyate'sau || 47 ||
[Analyze grammar]

asāma yannāma taveha rūpaṃ svenādhigatya śritamugdhabhāvāḥ |
tanno dhigāśāpatitānnarendra dhikcedamasmadvibudhatvamastu || 48 ||
[Analyze grammar]

sā vāgavājñāyitamāṃ nalena teṣāmanāśaṅkitavākchalena |
strīratnalābhocitayatnamagnamenaṃ hi na sma pratibhāti kiṃcit || 49 ||
[Analyze grammar]

yaḥ spardhayā yena nijapratiṣṭhāṃ lipsuḥ sa evāha tadunnatatvam |
kaḥ spardhituḥ svābhihitasvahāneḥ sthāne'vahelāṃ bahulāṃ na kuryāt || 50 ||
[Analyze grammar]

gīrdevatāgītayaśaḥpraśastiḥ śriyā taḍittvallalitābhinetā |
mudā tadā'vaikṣata keśavastaṃ svayaṃvarāḍambaramambarasthaḥ || 51 ||
[Analyze grammar]

aṣṭau tadāṣṭāsu haritsu dṛṣṭīḥ sado didṛkṣurnidideśa devaḥ |
laiṅgīmadṛṣṭvāpi śiraḥśriyaṃ yo dṛṣṭau mṛṣāvāditaketakīkaḥ || 52 ||
[Analyze grammar]

ekena paryakṣipadātmanādriṃ cakṣurmurārerabhavatpareṇa |
tairdvādaśātmā daśabhistu śeṣairdiśo daśālokata lokapūrṇāḥ || 53 ||
[Analyze grammar]

pradakṣiṇaṃ daivataharmyamadriṃ sadaiva kurvannapi śarvarīśaḥ |
draṣṭā mahendrānujadṛṣṭimūrtyā na prāpa taddarśanavighnatāpam || 54 ||
[Analyze grammar]

ālokamānā varalokalakṣmīṃ tātkālikīmapsaraso rasotkāḥ |
janāmbudhau yatra nijānanāni vitenurambhoruhakānanāni || 55 ||
[Analyze grammar]

na yakṣalakṣaiḥ kimalakṣi no vā siddhaiḥ kimadhyāsi samāptaśobhā |
sā kiṃnaraiḥ kiṃ na rasādasevi nādarśi harṣeṇa maharṣibhirvā || 56 ||
[Analyze grammar]

vālmīkiraślāghata tāmanekaśākhatrayībhūruharājibhājā |
kleśaṃ vinā kaṇṭhapathena yasya daivī divaḥ prāgbhuvamāgamadvāk || 57 ||
[Analyze grammar]

prāśaṃsi saṃsadguruṇāpi cārvī cārvākatāsarvavidūṣakeṇa |
āṣṭhānapaṭṭaṃ rasanāṃ yadīyāṃ jānāmi vācāmadhidevatāyāḥ || 58 ||
[Analyze grammar]

nāke'pi dīvyattamadivyavāci vacaḥsragācāryakavitkaviryaḥ |
daiteyanīteḥ pathi sārthavāhaḥ kāvyaḥ sa kāvyena sabhāmabhāṇīt || 59 ||
[Analyze grammar]

amelayadbhīmanṛpaḥ paraṃ na nākarṣadetāndamanasvasaiva |
idaṃ vidhātāpi vicintya yūnaḥ svaśilpasarvasvamadarśayannaḥ || 60 ||
[Analyze grammar]

ekākibhāvena purā purāriryaḥ pañcatāṃ pañcaśaraṃ nināya |
tadbhīsamādhānamamuṣya kāya nikāyalīlāḥ kimamī yuvānaḥ || 61 ||
[Analyze grammar]

pūrṇendubimbānanumāsabhinnānasthāpayatkvāpi nidhāya vedhāḥ |
taireva śilpī niramādamīṣāṃ mukhāni lāvaṇyamayāni manye || 62 ||
[Analyze grammar]

mudhārpitaṃ mūrdhasu ratnamebhiryannāma tāni svayameta eva |
svataḥprakāśe paramātmabodhe bodhāntaraṃ na sphuraṇāṛthamarthyam || 63 ||
[Analyze grammar]

pravekṣyataḥ sundaravṛndamuccairidaṃ mudā ceditaretaraṃ tat |
na śakṣyato lakṣayituṃ vimiśraṃ dasrau sahasrairapi vatsarāṇām || 64 ||
[Analyze grammar]

sthitairiyadbhiryuvabhirvidagdhairdagdhe'pi kāme jagataḥ kṣatiḥ kā |
ekāmbubinduvyayamamburāśeḥ pūrṇasya kaḥ śaṃsati śoṣadoṣam || 65 ||
[Analyze grammar]

iti stuvanhuṃkṛtivargaṇābhirgandharvavargeṇa sa gāyataiva |
oṃkārabhūmnā paṭhataiva vedānmaharṣivṛndena tathā'nvamāni || 66 ||
[Analyze grammar]

nyavīviśattānatha rājasiṃhānsiṃhāsanaugheṣu vidarbharājaḥ |
śṛṅgeṣu yatra tridaśairivaibhiraśobhi kārtasvarabhūdharasya || 67 ||
[Analyze grammar]

vicintya nānābhuvanāgatāṃstānamartyasaṃkīrtyacaritragotrān |
kathyāḥ kathaṃkāramamī sutāyāmiti vyaṣādi kṣitipena tena || 68 ||
[Analyze grammar]

śraddhālusaṃkalpitakalpanāyāṃ kalpadrumasyātha rathāṅgapāṇeḥ |
tadākulo'sau kuladaivatasya smṛtiṃ tatāna kṣaṇamekatānaḥ || 69 ||
[Analyze grammar]

taccintanānantarameva devaḥ sarasvatīṃ sasmitamāha sa sma |
svayaṃvare rājakagotravṛttavattrīmiha tvāṃ karavāṇi vāṇi || 70 ||
[Analyze grammar]

kulaṃ ca śīlaṃ ca balaṃ ca yūnāṃ jānāsi nānābhuvanāgatānām |
eṣāmatastvaṃ bhava vāvadūkā mūkāyituṃ kaḥ samayastavāyam || 71 ||
[Analyze grammar]

jagattrayīpaṇḍitamaṇḍitaiṣā sabhā na bhūtā ca na bhāvinī ca |
rājñāṃ guṇajñāpanakaitavena saṃkhyāvataḥ śrāvaya vāṅmukhāni || 72 ||
[Analyze grammar]

itīritā taccaraṇātparāgaṃ gīrvāṇacūḍāmaṇimṛṣṭaśeṣam |
tasya prasādena sahājñayāsāvādāya mūrdhnādariṇī babhāra || 73 ||
[Analyze grammar]

madhyesabhaṃ sāvatatāra bālā gandharvavidyādharakaṇṭhanālā |
trayīmayībhūtavalīvibhaṅgā sāhityanirvartitadṛktaraṅgā || 74 ||
[Analyze grammar]

āsīdatharvā trivalitrivedī mūlādvinirgatya vitāyamānā |
nānābhicārocitamecakaśrīḥ śrutiryadīyodararomarekhā || 75 ||
[Analyze grammar]

śikṣaiva sākṣāccaritaṃ yadīyaṃ kalpaśriyākalpavidhiryadīyaḥ |
yasyāḥ samastārthaniruktirūpairniruktividyā khalu paryaṇaṃsīt || 76 ||
[Analyze grammar]

jātyā ca vṛttena ca bhidyamānaṃ chando bhujadvandvamabhūdyadīyam |
ślokārdhaviśrāntimayībhaviṣṇu parvadvayīsandhisucihnamadhyam || 77 ||
[Analyze grammar]

asaṃśayaṃ sā guṇadīrghabhāvakṛtā dadhānā vitatiṃ yadīyā |
vidhāyikā śabdaparamparāṇāṃ kiṃ vāraci vyākaraṇena kāñcī || 78 ||
[Analyze grammar]

sthitaiva kaṇṭhe pariṇamya hāralatā babhūvoditatāravṛttā |
jyotirmayī yadbhajanāya vidyā madhyeṅgamaṅkena bhṛtā viśaṅke || 79 ||
[Analyze grammar]

avaimi vādiprativādigāḍhakhapakṣarāgeṇa virājamāne |
te pūrvapakṣottarapakṣaśāstre radacchadau bhūtavatī yadīyau || 80 ||
[Analyze grammar]

brahmārthakarmārthakavedabhedā dvidhā vidhāya sthitayātmadeham |
cakre parācchādanacāru yasyā mīmāṃsayā māṃsalamūruyugmam || 81 ||
[Analyze grammar]

uddeśaparvaṇyapi lakṣaṇe'pi dvidhoditaiḥ ṣoḍaśabhiḥ padārthaiḥ |
ānvīkṣikīṃ yaddaśanadvimālīṃ tāṃ muktikāmākalitāṃ pratīmaḥ || 82 ||
[Analyze grammar]

tarkā radā yadvadanasya tarkyā vāde'sya śaktiḥ kva tathā'nyathā taiḥ |
pattraṃ kva dātuṃ guṇaśālipūgaṃ kva vādataḥ khaṇḍayituṃ prabhutvam || 83 ||
[Analyze grammar]

sapallavaṃ vyāsaparāśarābhyāṃ praṇītabhāvādubhayībhaviṣṇu |
tanmatsyapadmādyupalakṣyamāṇaṃ yatpāṇiyugmaṃ vavṛte purāṇam || 84 ||
[Analyze grammar]

ākalpavicchedavivarjito yaḥ sa dharmaśāstravraja eva yasyāḥ |
paśyāmi mūrdhā śrutimūlaśālī kaṇṭhasthitaḥ kasya mude na vṛttaḥ || 85 ||
[Analyze grammar]

bhruvau dalābhyāṃ praṇavasya yasyāstadbindunā bhālatamālapattram |
tadardhacandreṇa vidhirvipañcī nikvāṇanākoṇadhanuḥ praṇinye || 86 ||
[Analyze grammar]

dvikuṇḍalī vṛttasamāptilipyā karāṅgulī kāñcanalekhanīnām |
kaiśyaṃ maṣīṇāṃ smitabhā kaṭhinyāḥ kāye yadīye niramāyi sāraiḥ || 87 ||
[Analyze grammar]

yā somasiddhāntamayānaneva śūnyātmatāvādamayodareva |
vijñānasāmastyamayāntareva sākāratāsiddhimayākhileva || 88 ||
[Analyze grammar]

bhīmastayāgadyata modituṃ te velā kileyaṃ tadalaṃ viṣadya |
mayā nigādyaṃ jagatīpatīnāṃ gotraṃ caritraṃ ca vicitrameṣām || 89 ||
[Analyze grammar]

avindatāsau makarandalīlāṃ mandākinī yaccaraṇāravinde |
atrāvatīrṇā guṇavarṇanāya rājñāṃ tadājñāvaśagāsmi kāpi || 90 ||
[Analyze grammar]

tatkālavedyaiḥ śakunasvarādyairāptāmavāptāṃ nṛpatiḥ pratītya |
tāṃ lokapālaikadhurīṇa eṣa tasyai saparyāmucitāṃ dideśa || 91 ||
[Analyze grammar]

digantarebhyaḥ pṛthivīpatīnāmākarṣakautūhalasiddhavidyām |
tataḥ kṣitīśaḥ sa nijāṃ tanūjāṃ madhyemahārājakamājuhāva || 92 ||
[Analyze grammar]

dāsīṣu nāsīracarīṣu jātaṃ sphītaṃ krameṇāliṣu vīkṣitāsu |
svāṅgeṣu rūpotthamathādbhutābdhimudvelayantīmavalokakānām || 93 ||
[Analyze grammar]

snigdhatvamāyājalalepalopasayatnaratnāṃśumṛjāṃśukābhām |
nepathyahīradyutivārivartisvacchāyasacchāyanijālijālām || 94 ||
[Analyze grammar]

vilepanāmodamudāgatena tatkarṇapūrotpalasarpiṇā ca |
ratīśadūtena madhuvratena karṇe rahaḥ kiṃcidivocyamānām || 95 ||
[Analyze grammar]

virodhivarṇābharaṇāśmabhāsāṃ mallājikautūhalamīkṣamāṇām |
smarasvacāpabhramacālite nu bhruvau vilāsādvalite vahantīm || 96 ||
[Analyze grammar]

sāmodapuṣpāśugavāsitāṅgīṃ kiśoraśākhāgraśayālimālām |
vasantalakṣmīmiva rājabhistaiḥ kalpadrumairapyabhilaṣyamāṇām || 97 ||
[Analyze grammar]

pītāvadātāruṇanīlabhāsāṃ dehopadehātkiraṇairmaṇīnām |
gorocanācandanakuṅkumaiṇanābhīvilepānpunaruktayantīm || 98 ||
[Analyze grammar]

smaraṃ prasūnena śarāsanena jetāramaśraddadhatīṃ nalasya |
tasmai svabhūṣādṛṣadaṃśuśilpaṃ baladviṣaḥ kārmukamarpayantīm || 99 ||
[Analyze grammar]

vibhūṣāṇebhyo'varamaṃśukeṣu tato'varaṃ sāndramaṇiprabhāsu |
samyakpunaḥ kvāpi na rājakasya pātuṃ dṛśā dhātṛdhṛtāvakāśām || 10 ||
[Analyze grammar]

prākpuṣpavarṣairviyataḥ patadbhirdraṣṭuṃ na dattāmatha na dvirephaiḥ |
tadbhītibhugnena tato mukhena vidheraho vāñchitavighnayatnaḥ || 101 ||
[Analyze grammar]

etadvaraṃ syāmiti rājakena manorathātithyamavāpitāya |
sakhīmukhāyotsṛjatīmapāṅgātkarpūrakastūrikayoḥ pravāham || 102 ||
[Analyze grammar]

smitecchudantacchadakampakiṃciddigambarībhūtaradāṃśuvṛndaiḥ |
ānanditorvīndramukhāravindairmandaṃ nudantīṃ hṛdi kaumudīnām || 103 ||
[Analyze grammar]

pratyaṅgabhūṣācchamaṇicchalena yallagnatanniścalalokanetrām |
hārāgrajāgradgaruḍāśmaraśmipīnābhanābhīkuharāndhakārām || 104 ||
[Analyze grammar]

tadgaurasārasmitavismitenduprabhāśiraḥkamparuco'bhinetum |
vipāṇḍutāmaṇḍitacāmarālīnānāmarālīkṛtalāsyalīlām || 105 ||
[Analyze grammar]

tadaṅgabhogāvaligāyanīnāṃ madhye niruktikramakuṇṭhitānām |
svayaṃ dhṛtāmapsarasāṃ prasādaṃ hriyaṃ hṛdo maṇḍanamarpayantīm || 106 ||
[Analyze grammar]

tārā radānāṃ vadanasya candraṃ rucā kacānāṃ ca nabho jayantīm |
ākaṇṭhamakṣṇordvitayaṃ madhūni mahībhujaḥ kasya na bhojayantīm || 107 ||
[Analyze grammar]

alaṃkṛtāṅgādbhutakevalāṅgīṃ stavādhikādhyakṣanivedyalakṣmīm |
imāṃ vimānena sabhāṃ viśantīṃ papāvapāṅgairatha rājarājiḥ || 108 ||
[Analyze grammar]

āsīdasau tatra na ko'pi bhūpastanmūrtirūpodbhavadadbhutasya |
ullesuraṅgāni mudā na yasya vinadraromāṅkuradanturāṇi || 109 ||
[Analyze grammar]

aṅguṣṭhamūrdhnā vinipīḍitāyā madhyena bhāgena ca madhyamāyāḥ |
āsphoṭi bhaimīmavalokya tatra na tarjanī kena janena nāma || 110 ||
[Analyze grammar]

asminsamāje manujeśvareṇa tāṃ khañjanākṣīmaṃvalokya kena |
punaḥ punarlolitamaulinā na bhruvorudakṣepitarāṃ dvayī vā || 111 ||
[Analyze grammar]

svayaṃvarasyājiramājihānāṃ vibhāvya bhaimīmatha bhūmināthaiḥ |
idaṃ mudā vihvalacittabhāvādavāpi khaṇḍākṣārajihmajihvam || 112 ||
[Analyze grammar]

rambhādilobhātkṛtakarmabhirmā śūnyaiva bhūrbhūtsurabhūmipānthaiḥ |
ityetayālopi divo'pi puṃsāṃ vaimatyamatyapsarasā rasāyām || 113 ||
[Analyze grammar]

rūpaṃ yadākarṇya janānanebhyastattaddigantādvayamāgamāma |
saundaryasārādanubhūyamānādasyāstadasmādbahu nākanīyaḥ || 114 ||
[Analyze grammar]

rasasya śṛṅgāra iti śrutasya kva nāma jāgarti mahānudanvān |
kasmādudasthādiyamanyathā śrīrlāvaṇyavaidagdhyanidhiḥ payodheḥ || 115 ||
[Analyze grammar]

sākṣātsudhāṃśurmukhameva bhaimyā divaḥ sphuṭaṃ lākṣaṇikaḥ śaśāṅkaḥ |
etadbhuvau mukhyamanaṅgacāpaṃ puṣpaṃ punastadguṇamātravṛttyā || 116 ||
[Analyze grammar]

lakṣye dhṛtaṃ kuṇḍalike sudatyā tāṭaṅkayugmaṃ smaradhanvine kim |
savyāpasavyaṃ viśikhā visṛṣṭāstenānayoryānti kimantareva || 117 ||
[Analyze grammar]

tanotyakīrtiṃ kusumāśugasya saiṣā batendīvarakarṇapūrau |
yataḥ śravaḥkuṇḍalikāparāddhaśaraṃ khalaḥ khyāpayitā tamābhyām || 118 ||
[Analyze grammar]

rajaḥpadaṃ ṣaṭpadakīṭajuṣṭaṃ hitvātmanaḥ puṣpamayaṃ purāṇam |
adyātmabhūrādriyatāṃ sa bhaimyā bhrūyugmamantardhṛtamuṣṭi cāpam || 119 ||
[Analyze grammar]

padmānhime prāvṛṣi khañjarīṭānkṣipnuryamādāya vidhiḥ kvacittān |
sāreṇa tena prativarṣamuccaiḥ puṣṇāti dṛṣṭidvayametadīyam || 120 ||
[Analyze grammar]

etādṛśoramburuhairviśeṣaṃ bhṛṅgau janaḥ pṛcchatu tadguṇajñau |
itīva dhātākṛta tārakālistrīpuṃsamādhyasthyamihākṣiyugme || 121 ||
[Analyze grammar]

vyadhatte saudhe ratikāmayostadbhaktaṃ vayo'syā hṛdi vāsabhājoḥ |
tadagrajāgratpṛthuśātakumbhakumbhau na saṃbhāvayati stanau kaḥ || 122 ||
[Analyze grammar]

asyā bhujābhyāṃ vijitādbisāktiṃ pṛthakkaro'gṛhyata tatprasūnam |
iheṣyate tanna gṛhāḥ śriyaḥ kairna gīyate vā kara eva lokaiḥ || 123 ||
[Analyze grammar]

chadmaiva tacchambarajaṃ bisinyāstatpadmamasyāstu bhujāgrasadam |
utkaṇṭakādudgamanena nālādutkaṇṭakaṃ śātaśikhairnakhairyat || 124 ||
[Analyze grammar]

jāgarti martyeṣu tulārthamasyā yogyeti yogyānupalambhanaṃ naḥ |
yadyasti nāke bhuvane'tha vādhastadā na kautaskutalokabādhaḥ || 125 ||
[Analyze grammar]

namaḥ karebhyo'stu vidherna vāstu spṛṣṭaṃ dhiyāpyasya na kiṃ punastaiḥ |
sparśādidaṃ syāllulitaṃ hi zilpaṃ manobhuvo'naṅgatayānurūpam || 126 ||
[Analyze grammar]

imāṃ na mṛdvīmasṛjatkarābhyāṃ vedhā kuśādhyāsanakarkaśābhyām |
śṛṅgāradhārāṃ manasā na śāntiviśrāntidhanvādhvamahīruheṇa || 127 ||
[Analyze grammar]

ullāsya dhātustulitā kareṇa śroṇau kimeṣā stanayorgururvā |
tenāntarālaistribhiraṅgulīnāmudītamadhyatrivalīvilāsā || 128 ||
[Analyze grammar]

nijāmṛtodyannavanītajāṅgīmetāṃ kramonmīlitapītimānam |
kṛtvendurasyā mukhamātmanābhūnnidrālunā durghaṭamambujena || 129 ||
[Analyze grammar]

asyāḥ sa cārurmadhureva kāruḥ śvāsaṃ vitene malayānilena |
amūni sūnairvidadhe'ṅgakāni cakāra vācaṃ pikapañcamena || 130 ||
[Analyze grammar]

kṛtiḥ smarasyaiva na dhātureṣā nāsyā hi śilpītarakārujeyaḥ |
rūpasya śilpe vayasā'pi vedhā nijīyate sa smarakiṅkareṇa || 131 ||
[Analyze grammar]

gurorapīmāṃ bhaṇadoṣṭhakaṇṭhaṃ niruktigarvacchidayā vinetum |
śramaḥ smarasyaiva bhavaṃ vihāya muktiṃ gatānāmanutāpanāya || 132 ||
[Analyze grammar]

ākhyātumakṣivrajasarvapītāṃ bhaimīṃ tadekāṅganikhātadṛkṣu |
gāthāsudhāśleṣakalāvilāsairalaṃcakārānanacandramindraḥ || 133 ||
[Analyze grammar]

smitena gaurī hariṇī dṛśeyaṃ vīṇāvatī susvarakaṇṭhabhāsā |
hemeva kāyaprabhayāṅgaśeṣaistanvī matiṃ krāmati me na kāpi || 134 ||
[Analyze grammar]

iti stuvānaḥ savidhe nalena vilokitaḥ śaṅkitamānasena |
vyākṛtya martyocitamarthamukterākhaṇḍalastasya nunoda śaṅkām || 135 ||
[Analyze grammar]

svaṃ naiṣadhādeśamaho vidhāya kāryasya hetorapi nānalaḥ san |
kiṃ sthānivadbhāvamadhatta duṣṭaṃ tādṛkkṛtavyākaraṇaḥ punaḥ saḥ || 136 ||
[Analyze grammar]

iyamiyamadhirathyaṃ yāti nepathyamañjurviśativiśati vedīmurvaśī seyamurvyāḥ |
iti janajanitaiḥ sānandanādairvijaghne nalahṛdi parabhaimīvarṇanākarṇanāptiḥ || 137 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
tarkeṣvapyasamaśramasya daśamastasya vyaraṃsīnmahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 10

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: