Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

dūtyāya daityāripateḥ pravṛtto dviṣāṃ niṣeddhā niṣādhapradhānam |
sa bhīmabhūmīpatirājadhānīṃ lakṣīcakārātha rathasya tasya || 1 ||
[Analyze grammar]

bhaimyā samaṃ nājagaṇadviyogaṃ sa dūtadharme sthiradhīradhīśaḥ |
payodhipāne munirantarāyaṃ durvāramapyaurvamivaurvaśeyaḥ || 2 ||
[Analyze grammar]

nalapraṇālīmiladambujākṣīsaṃvādapīyūṣapipāsavaste |
tadadhvavīkṣārthamivānimeṣā deśasya tasyābharaṇībabhūvuḥ || 3 ||
[Analyze grammar]

tāṃ kuṇḍinākhyāpadamātraguptāmindrasya bhūmeramarāvatīṃ saḥ |
manorathaḥ siddhimiva kṣaṇena rathastadīyaḥ puramāsasāda || 4 ||
[Analyze grammar]

bhaimīpadasparśakṛtārtharathyā seyaṃ purītyutkalikākulastām |
nṛpo nipīya kṣaṇamīkṣaṇābhyāṃ bhṛśaṃ niśaśvāsa suraiḥ kṣatāśaḥ || 5 ||
[Analyze grammar]

svidyatpramodāśrulavena vāmaṃ romāñcabhṛtpakṣmabhirasya cakṣuḥ |
anyatpunaḥ kampramapi sphurattvāttasyāḥ puraḥ prāpa navopabhogam || 6 ||
[Analyze grammar]

rathādasau sārathinā sanāthādrājāvatīryātha puraṃ viveśa |
nirgatya bimbādiva bhānavīyātsaudhākaraṃ maṇḍalamaṃśusaṅghaḥ || 7 ||
[Analyze grammar]

citraṃ tadā kuṇḍinaveśinaḥ ṣā nalasya mūrtirvavṛte na dṛśyā |
babhūva tañcitrataraṃ tathāpi viśvaikadṛśyaiva yadasya mūrtiḥ || 8 ||
[Analyze grammar]

janairvidagdhairbhavanaiśca mugdhaiḥ pade pade vismayakalpavallīm |
tāṃ gāhamānāsya ciraṃ nalasya dṛṣṭiryayau rājakulātithitvam || 9 ||
[Analyze grammar]

helāṃ dadhau rakṣijane'strisajje līnaścarāmīti hṛdā lalajje |
drakṣyāmi bhaimīmiti saṃtutoṣa dūtaṃ vicintya svamasau śuśoca || 10 ||
[Analyze grammar]

athopakāryāmamarendrakāryātkakṣāsu rakṣādhikṛtairadṛṣṭaḥ |
bhaimīṃ didṛkṣurbahudikṣu cakṣurdiśannasau tāmaviśadviśaṅkaḥ || 11 ||
[Analyze grammar]

ayaṃ ka ityanyanivārakāṇāṃ girā vibhurdvāri vibhujya kaṇṭham |
dṛśaṃ dadau vismayanistaraṅgāṃ sa laṅghitāyāmapi rājasiṃhaḥ || 12 ||
[Analyze grammar]

antaḥpurāntaḥ sa vilokya bālāṃ kāṃcitsamālabdhumasaṃvṛtorum |
nimīlitākṣaḥ parayā bhramantyā saṃghaṭṭamāsādya camaccakāra || 13 ||
[Analyze grammar]

anādisargasraji vānubhūtā citreṣu vā bhīmasutā nalena |
jāteva yadvā jitaśambarasya sā śāmbarīśilpamalakṣi dikṣu || 14 ||
[Analyze grammar]

alīkabhaimīsahadarśanānna tasyānyakanyāpsaraso rasāya |
bhaimībhramasyaiva tataḥ prasādādbhaimībhramastena na tāsvalambhi || 15 ||
[Analyze grammar]

bhaimīnirāśe hṛdi manmathena dattasvahastādvirahādvihastaḥ |
sa tāmalīkāmavalokya tatra kṣaṇādapaśyanvyaṣadadvibuddhaḥ || 16 ||
[Analyze grammar]

priyāṃ vikalpopahṛtāṃ sa yāvaddigīśasaṃdeśamajalpadalpam |
adṛśyavāgbhīṣitabhūribhīrurbhavo ravastāvadacetayattam || 17 ||
[Analyze grammar]

paśyansa tasminmarutādi tanvyāḥ stanau parispraṣṭumivāstavastrau |
akṣāntapakṣāntamṛgāṅkamāsyaṃ dadhāra tiryanvalitaṃ vilakṣaḥ || 18 ||
[Analyze grammar]

antaḥpure vistṛtavāguro'pi bālāvalīnāṃ valitairguṇaughaiḥ |
na kālasāraṃ hariṇaṃ tadakṣidvayaṃ prabhurbanddhumabhūnmanobhūḥ || 19 ||
[Analyze grammar]

dormūlamālokya kacaṃ rurutsostataḥ kucau tāvanulepayantyāḥ |
nābhīmathaiṣa ślathavāsaso'nu mimīla dikṣu kramakṛṣṭacakṣuḥ || 20 ||
[Analyze grammar]

mīlanna śeke'bhimukhāgatābhāṃ dhartuṃ nipīḍya stanasāntarābhyām |
svāṅgānyapeto vijagau sa paścātpumaṅgasaṅgotpulake punaste || 21 ||
[Analyze grammar]

nimīlanaspaṣṭavilokanābhyāṃ kadarthitastāḥ kalayankaṭākṣaiḥ |
sa rāgadarśīva bhṛśaṃ lalajje svataḥ satāṃ hrīḥ parato'tigurvī || 22 ||
[Analyze grammar]

romāñcitāṅgīmanu tatkaṭākṣairbhrāntena kāntena raternidiṣṭaḥ |
moghaḥ śaraughaḥ kusumāni nābhūttaddhairyapūjāṃ prati paryavasyan || 23 ||
[Analyze grammar]

hitvaiva vartmaikamiha bhramantyāḥ sparśaḥ striyāḥ sutyaja ityavetya |
catuṣpathasyābharaṇaṃ babhūva lokāvalokāya satāṃ sa dīpaḥ || 24 ||
[Analyze grammar]

udvartayantyā hṛdaye nipatya nṛpasya dṛṣṭirnyavṛtaddrutaiva |
viyogivairātkucayornakhāṅkairardhendulīlairgalahastiteva || 25 ||
[Analyze grammar]

tanvīmukhaṃ drāgadhigatya candraṃ viyoginastasya nimīlitābhyām |
dvayaṃ draḍhīyaḥ kṛtamīkṣaṇābhyāṃ tadindutā ca svasarojatā ca || 26 ||
[Analyze grammar]

catuṣpathe taṃ vinimīlitākṣaṃ caturdigetāḥ sukhamagrahīṣyan |
saṃghaṭṭya tasminbhṛśabhīnivṛttāstā eva tadvatrma na cedadāsyan || 27 ||
[Analyze grammar]

saṃghaṭṭayantyāstarasātmabhūṣāhīrāṅkuraprotadukūlahārī |
diśā nitambaṃ paridhāpya tanvyāstatpāpasaṃtāpamavāpa bhūpaḥ || 28 ||
[Analyze grammar]

hataḥ kayācitpathi kandukena saṃghaṭṭya bhinnaḥ karajaiḥ kayāpi |
kayācanāktaḥ kucakuṅkumena saṃbhuktakalpaḥ sa babhūva tābhiḥ || 29 ||
[Analyze grammar]

chāyāmayaḥ praikṣi kayāpi hāre nije sa gacchannatha nekṣyamāṇaḥ |
taccintayāntarniracāyi cāru svasyaiva tanvyā hṛdayaṃ praviṣṭaḥ || 30 ||
[Analyze grammar]

tacchāyasaundaryanipītadhairyāḥ pratyekamāliṅgadamū ratīśaḥ |
ratipratidvandvitamāsu nūnaṃ nāmūṣu nirṇītaratiḥ kathaṃcit || 31 ||
[Analyze grammar]

tasmādadṛśyādapi nātibibhyustacchāyarūpāhitamohalolāḥ |
manyanta evādṛtamanmathājñāḥ prāṇānapi svānsudṛśastṛṇāni || 32 ||
[Analyze grammar]

jāgarti tacchāyadṛśāṃ purā yaḥ spṛṣṭe ca tasminvisasarpa kampaḥ |
drute drutaṃ tatpadaśabdabhītyā svahastitaścārudṛśāṃ paraṃ saḥ || 33 ||
[Analyze grammar]

ullāsyatāṃ spṛṣṭanalāṅgamaṅgaṃ tāsāṃ nalacchāyapibāpi dṛṣṭiḥ |
aśmaiva ratyāstadanarti patyā chede'pyabodhaṃ yadaharṣi roma || 34 ||
[Analyze grammar]

yasminnalaspṛṣṭakametya hṛṣṭā bhūyo'pi taṃ deśamagānmṛgākṣī |
nipatya tatrāsya dharārajaḥsthe pāde prasīdeti śanairavādīt || 35 ||
[Analyze grammar]

bhramannamuṣyāmupakārikāyāmāyasya bhaimīvirahātkraśīyān |
asau muhuḥ saudhaparamparāṇāṃ vyadhatta viśrāntimadhityakāsu || 36 ||
[Analyze grammar]

ullikhya haṃsena dale nalinyāstasmai yathādarśi tathaiva bhaimī |
tenābhilikhyopahṛtasvahārā kasyā na dṛṣṭājani vismayāya || 37 ||
[Analyze grammar]

kaumāragandhīni nivārayantī vṛttāni romāvalivetracihnā |
sālikhya tenaikṣyata yauvanīyadvāḥsthāmavasthāṃ paricetukāmā || 38 ||
[Analyze grammar]

paśyāḥ puraṃdhrīḥ prati sāndracandrarajāḥkṛtakrīḍakumāracakre |
citrāṇi cakre dhvani cakravarticihnaṃ tadaṅghripratimāsu cakram || 39 ||
[Analyze grammar]

tāruṇyapuṇyāmavalokayantyoranyonyameṇekṣaṇayorabhikhyām |
madhye muhūrtaṃ sa babhūva gacchannākasmikācchādanavismayāya || 40 ||
[Analyze grammar]

puraḥsthitasya kvacidasya bhūpāratneṣu nāryaḥ pratibimbitāni |
vyomanyadṛśyeṣu nijānyapaśyanvismitya vismitya sahasrakṛtvaḥ || 41 ||
[Analyze grammar]

tasminviṣajyāṛdhapathāttapātaṃ tadaṅgarāgacchuritaṃ nirīkṣya |
vismeratāmāpuravismarantyaḥ kṣiptaṃ mithaḥ kandukamindumukhyaḥ || 42 ||
[Analyze grammar]

puṃsi svabhartṛvyatiriktabhūte bhūtvāpyanīkṣāniyamavratinyaḥ |
chāyāsu rūpaṃ bhuvi vīkṣya tasya phalaṃ dṛśorānaśire mahiṣyaḥ || 43 ||
[Analyze grammar]

vilokya tacchāyamatarki tābhiḥ patiṃ prati svaṃ vasudhāpi dhatte |
yathā vayaṃ kiṃ madanaṃ tathainaṃ trinetranetrānalakīlanīlam || 44 ||
[Analyze grammar]

rūpaṃ praticchāyikayopanītamāloki tābhiryadi nāma kāmam |
tathāpi nāloki tadasya rūpaṃ hāridrabhaṅgāya vitīrṇabhaṅgam || 45 ||
[Analyze grammar]

bhavannadṛśyaḥ pratibimbadehavyūhaṃ vitanvanmaṇikuṭṭimeṣu |
puraṃ parasya praviśanviyogī yogīva citraṃ sa rarāja rājā || 46 ||
[Analyze grammar]

pumānivāsparśi mayā vrajantyā chāyā mayā puṃsaḥ iva vyaloki |
bruvannivātarki mayāpi kaściditi sma sa straiṇagiraḥ śṛṇoti || 47 ||
[Analyze grammar]

ambāṃ praṇatyopanatā natāṅgī nalena bhaimī pathi yogamāpa |
sa bhrāntibhaimīṣu na tāṃ vyavikta sā taṃ ca nādṛśyatayā dadarśa || 48 ||
[Analyze grammar]

prasūprasādādhigatā prasūnamālā nalasyodbhramavīkṣitasya |
kṣiptāpi kaṇṭhāya tayopakaṇṭhaṃ sthitaṃ tamālambata satyameva || 49 ||
[Analyze grammar]

sragvāsanādṛṣṭajanaprasādaḥ satyeyamityadbhutamāpa bhūpaḥ |
kṣiptāmadṛśyatvamitāṃ ca mālāmālokya tāṃ vismayate sma bālā || 50 ||
[Analyze grammar]

anyonyamanyatravadīkṣamāṇo paraspareṇādhyuṣite'pi deśe |
aliṅgitālīkaparasparāntastathyaṃ mithastau pariṣasvajāte || 51 ||
[Analyze grammar]

sparśaṃ tamasyādhigatāpi bhaimī mene punarbhrāntimadarśanena |
nṛpaḥ sa paśyannapi tāmudītaḥ stambho na dhartuṃ sahasā śaśāka || 52 ||
[Analyze grammar]

sparśāṭiharṣādṛtasatyamatyā pravṛtya mithyāpratilabdhabādhau |
punarmithastathyamapi spṛśantau na śraddadhāte pathi tau vimugdhau || 53 ||
[Analyze grammar]

sarvatra saṃvādyamabādhamānau rūpaśriyātithyakaraṃ paraṃ tau |
na śekatuḥ kelirasādvirantumalīkamālokya parasparaṃ tu || 54 ||
[Analyze grammar]

parasparasparśarasormisekāttayoḥ kṣaṇaṃ cetasi vipralambhaḥ |
snehātidānādiva dīpikārcirnimiṣya kiṃcidviguṇaṃ didīpe || 55 ||
[Analyze grammar]

veśmāpa sā dhairyaviyogayogādbodhaṃ ca mohaṃ ca muhurdadhānā |
punaḥpunastatra puraḥ sa paśyanbabhrāma tāṃ subhruvamudbhrameṇa || 56 ||
[Analyze grammar]

padmyāṃ nṛpaḥ saṃcaramāṇa eṣa ciraṃ paribhramya kathaṃkathaṃcit |
vidarbharājaprabhavābhirāmaṃ prāsādamabhraṃkaṣamāsasāda || 57 ||
[Analyze grammar]

sakhīśatānāṃ sarasairvilāsaiḥ smarāvarodhabhramamāvahantīm |
vilokayāmāsa sabhāṃ sa bhaimyāstasya pratolīmaṇivedikāyām || 58 ||
[Analyze grammar]

kaṇṭhaḥ kimasyāḥ pikaveṇuvīṇāstisro jitāḥ sūcayati trirekhaḥ |
ityantarastūyata yatra kāpi nalena bālā kalamālapantī || 59 ||
[Analyze grammar]

etaṃ nalaṃ taṃ damayanti paśya tyajārtimityā likulaprabodhān |
śrutvā sa nārīkaravartisārīmukhātsvamāśaṅkata yatra dṛṣṭam || 60 ||
[Analyze grammar]

yatraikayālīkanalīkṛtālīkaṇṭhe mṛṣābhīmabhavībhavantyā |
taddṛkpathe dauhadikopanītā śālīnamādhāyi madhūkamālā || 61 ||
[Analyze grammar]

candrābhamābhraṃ tilakaṃ dadhānā tadvannijāsyendukṛtānubimbam |
sakhīmukhe candrasame sasarja candranavasthāmiva kāpi yatra || 62 ||
[Analyze grammar]

dalodare kāñcanaketakasya kṣaṇānmasībhāvukavarṇalekham |
tasyaiva yatra svamanaṅgalekhaṃ lilekha bhaimī nakhalekhinībhiḥ || 63 ||
[Analyze grammar]

vilekhituṃ bhīmabhuvo lipīṣu sakhyā'tivikhyātibhṛtāpi yatra |
aśāki līlākamalaṃ na pāṇirapāri karṇotpalamakṣi naiva || 64 ||
[Analyze grammar]

bhaimīmupāvīṇayadetya yatra kalipriyasya priyaśiṣyavargaḥ |
gandharvavadhvaḥ svaramadhvarīṇatatkaṇṭhanālaikadhurīṇavīṇaḥ || 65 ||
[Analyze grammar]

nāvā smaraḥ kiṃ harabhītigupte payodhare khelati kumbha eva |
ityardhacandrābhanakhāṅkacumbikucā sakhī yatra sakhībhirūce || 66 ||
[Analyze grammar]

smarāśugībhūya vidarbhasubhrūvakṣo yadakṣobhi khalu prasūnaiḥ |
srajaṃ sṛjantyā tadaśodhi teṣu yatraikayā sūciśikhāṃ nikhāya || 67 ||
[Analyze grammar]

yatrāvadattāmatibhīya bhaimī tyaja tyajedaṃ sakhi sāhasikyam |
tvameva kṛtvā madanāya datse bāṇānprasūnāni guṇena sajjān || 68 ||
[Analyze grammar]

ālikhya sakhyāḥ kucapattrabhaṅgīmadhye sumadhyā makarīṃ kareṇa |
yatrālapattāmidamāli yānaṃ manye tvadekāvalinākanadyāḥ || 69 ||
[Analyze grammar]

tāmeva sā yatra yagāda bhūyaḥ payodhiyādaḥ kucakumbhayoste |
seyaṃ sthitā tāvakahṛcchayāṅkapriyāstu vistārayaśaḥpraśastiḥ || 70 ||
[Analyze grammar]

śārīṃ carantīm sakhi mārayaitāmityakṣadāye kathite kayāpi |
yatra svaghātabhramabhīruśārīkākūtthasākūtahasaḥ sa jajñe || 71 ||
[Analyze grammar]

bhaimīsamīpe sa nirīkṣya yatra tāmbūlajāmbūnadahaṃsalakṣmīm |
kṛtapriyādūtyamahopakāramarālamohadraḍhimānamūhe || 72 ||
[Analyze grammar]

tasminniyaṃ seti sakhīsamāje nalasya saṃdehamatha vyudasyan |
apṛṣṭa eva sphuṭamācacakṣe sa ko'pi rūpātiśayaḥ svayaṃ tām || 73 ||
[Analyze grammar]

bhaimīvinodāya mudā sakhībhistadākṛtīnāṃ bhuvi kalpitānām |
nātarki madhye sphuṭamapyudītaṃ tasyānubimbaṃ maṇivedikāyām || 74 ||
[Analyze grammar]

hutāśakīnāśajaleśadūtīrnirākariṣṇoḥ kṛtakākuyāñcāḥ |
bhaimyā vacobhiḥ sa nijāṃ tadāśāṃ nyavartayaddūramapi prayātām || 75 ||
[Analyze grammar]

vijñaptimantaḥsabhayaḥ sa bhaimyā madhyesabhaṃ vāsavasambhalīyām |
saṃbhālayāmāsa bhṛśaṃ kṛśāśastadālivṛndairabhinandyamānām || 76 ||
[Analyze grammar]

lipirna daivī supaṭhā bhuvīti tubhyaṃ mayi preritavācikasya |
indrasya dūtyāṃ racaya prasādaṃ vijñāpayantyāmavadhānadānaiḥ || 77 ||
[Analyze grammar]

salīlamāliṅganayopapīḍamanāmayaṃ pṛcchati vāsavastvām |
śeṣastvadāśleṣakathāpanidraistadromabhiḥ saṃdidiśe bhavatyai || 78 ||
[Analyze grammar]

yaḥ preryamāṇo'pi hṛdā maghonastvadarthanāyāṃ hriyamāpadāgaḥ |
svayaṃvarasthānajuṣastvamasya badhāna kaṇṭhaṃ varaṇasrajāśu || 79 ||
[Analyze grammar]

nainaṃ tyaja kṣīradhimanthanādyairasyānujāyodgamitāmaraiḥ śrīḥ |
asmai vimathyekṣurasodamanyāṃ śrāmyantu notthāpayituṃ śriyaṃ te || 80 ||
[Analyze grammar]

lokasraji dyaurdivi cāditeyā apyāditeyeṣu mahānmahendraḥ |
kiṃkartumarthī yadi so'pi rāgājjāgarti kakṣā kimataḥ parāpi || 81 ||
[Analyze grammar]

padaṃ śatenāpa makhairyadindrastasmai sa te yācanacāṭukāraḥ |
kuru prasādaṃ tadalaṃkuruṣva svīkārakṛdbhrūnaṭanaśṛameṇa || 82 ||
[Analyze grammar]

mandākinīnandanayorvihāre deve dhave devari mādhave vā |
śreyaḥ śriyāṃ yātari yacca sakhyāṃ taccetasā bhāvini bhāvayasva || 83 ||
[Analyze grammar]

rajyasva rājye jagatāmitīndrādyācñāpratiṣṭhāṃ labhase tvameva |
laghūkṛtasvaṃ baliyācanena tatprāptaye vāmanamāmananti || 84 ||
[Analyze grammar]

yāneva devānnamasi trikālaṃ na tatkṛtaghnīkṛtiraucitī te |
prasīda tānapyanṛṇānvidhātuṃ patiṣyatastvatpadayostrisaṃdhyam || 85 ||
[Analyze grammar]

ityuktavatyā nihitādareṇa bhaimyā gṛhītā maghavatprasādaḥ |
srakpārijātasya ṛte nalāśāṃ vāsairaśeṣāmapupūradāśām || 86 ||
[Analyze grammar]

ārye vicāryālamiheti kāpi yogyaṃ sakhi syāditi kācanāyi |
oṃkāra evottaramastu vastu maṅgalyamatreti ca kāpyavocat || 87 ||
[Analyze grammar]

anāśravā vaḥ kimahaṃ kadāpi vaktuṃ viśeṣaḥ paramasti śeṣaḥ |
ītīrite bhīmajayā na dūtīmāliṅgadālīśca mudāmiyattā || 88 ||
[Analyze grammar]

bhaimīṃ ca dūtyaṃ ca na kiṃcidāpamiti svayaṃ bhāvayato nalasya |
ālokamātrādyadi tanmukhendorabhūnna bhinnaṃ hṛdayāravindam || 89 ||
[Analyze grammar]

īṣatsmitakṣālitasṛkvabhāgā dṛksaṃjñayā vāritatattadāliḥ |
srajā namaskṛtya tayaiva śakraṃ tāṃ bhīmabhūruttarayāṃcakāra || 90 ||
[Analyze grammar]

stutau maghonastyaja sāhasikyaṃ vaktuṃ kiyattaṃ yadi veda vedaḥ |
mṛṣottaraṃ sākṣiṇi hṛtsu nṝpāmajñātṛvijñāpi mamāpi tasmin || 91 ||
[Analyze grammar]

ājñāṃ tadīyāmanu kasya nāma nakārapāruṣyamupaitu jihvā |
prahvā tu tāṃ mūrdhni vidhāya mālāṃ bālāparādhyāmi viśeṣavāgbhiḥ || 92 ||
[Analyze grammar]

tapaḥphalatvena hareḥ kṛpeyamimaṃ tapasyeva janaṃ niyuṅkte |
bhavatyupāyaṃ prati hi pravṛttāvupeyamādhuryamadhairyasarji || 93 ||
[Analyze grammar]

śuśrūṣitāhe tadahaṃ tameva patiṃ mude'pi vratasaṃpade'pi |
viśeṣaleśoya'madevadehamaṃśāgataṃ tu kṣitibhṛttayeha || 94 ||
[Analyze grammar]

aśrauṣamindrādariṇīrgiraste satīvratātipratilomatīvrāḥ |
svaṃ prāgahaṃ prādiṣi nāmarāya kiṃnāma tasmai manasā narāya || 95 ||
[Analyze grammar]

tasminvimṛśyaiva vṛte hṛdaiṣā maindrī dayā māmanutāpikābhūt |
nirvātukāmaṃ bhavasaṃbhavānāṃ dhīraṃ sukhānāmavadhīraṇeva || 96 ||
[Analyze grammar]

varṣeṣu yadbhāratamāryudhuryāḥ stuvanti gārhasthyamivāśrameṣu |
tatrāsmi patyurvarivasyayeha śarmormikirmīritadharmalipsuḥ || 97 ||
[Analyze grammar]

svarge satāṃ śarma paraṃ na dharmā bhavanti bhūmāviha tacca te ca |
śakyā makhenāpi mudo'marāṇāṃ kathaṃ vihāya trayamekamīhe || 98 ||
[Analyze grammar]

sādhorapi svaḥ khalu gāmitādho gamī sa tu svargamitaḥ prayāṇe |
ityāyatī cintayato hṛdi dve dvayorudarkaḥ kimu śarkare na || 99 ||
[Analyze grammar]

prakṣīṇa evāyuṣi karmakṛṣṭe narānna tiṣṭhatyupatiṣṭhate yaḥ |
bubhukṣate nākamapathyakalpaṃ dhīrastamāpātasukhonmukhaṃ kaḥ || 10 ||
[Analyze grammar]

itīndradūtyāḥ prativācamardhe pratyuhya saiṣābhidadhe vayasyāḥ |
kiṃcidvivakṣollasadoṣṭhalakṣmījitāpanidraddalapaṅkajāsyāḥ || 101 ||
[Analyze grammar]

anādidhāvisvaparamparāyā hetusrajaḥ srotasi veśvare vā |
āyattadhīreṣa janastadāryāḥ kimīdṛśaḥ paryanuyogayogyaḥ || 102 ||
[Analyze grammar]

nityaṃ niyatyā paravatyaśeṣe kaḥ saṃvidāno'pyanuyogayogyaḥ |
acetanā sā ca na vācamarhedvaktā tu vaktraśramakarma bhuṅkte || 103 ||
[Analyze grammar]

kramelakaṃ nindati komalecchuḥ kramelakaḥ kaṇṭakalampaṭastam |
prītau tayoriṣṭabhujoḥ samāyāṃ madhyasthatā naikataropahāsaḥ || 104 ||
[Analyze grammar]

guṇā haranto'pi harernaraṃ me na rocamānaṃ parihāpayanti |
na lokamālokayathāpavargāttrivargamarvāñcamamuñcamānam || 105 ||
[Analyze grammar]

ākīṭamākaiṭabhavairi tulyaḥ svābhīṣṭalābhātkṛtakṛtyabhāvaḥ |
bhinnaspṛhāṇāṃ prati cārthamarthaṃ dviṣṭatvamiṣṭatvamapavyavastham || 106 ||
[Analyze grammar]

adhvāgrajāgrannibhṛtāpadandhurbandhuryadi syātpratibandhumarhaḥ |
joṣaṃ janaḥ kāryavidastu vastu pracchayā nijecchā padavīṃ mudastu || 107 ||
[Analyze grammar]

itthaṃ pratīpoktimatiṃ sakhīnāṃ vilupya pāṇḍityabalena bālā |
api śrutasvarpatimantrisūktiṃ dūtīṃ babhāṣe'dbhutalolamaulim || 108 ||
[Analyze grammar]

paretabharturmanaseva dūtīṃ nabhasvatevānilasakhyabhājaḥ |
trisrotasevāmbupatestadāśu sthirāsthamāyātavatīṃ nirāstham || 109 ||
[Analyze grammar]

bhūyo'rthamenaṃ yadi māṃ tvamāttha tadā padāvālabhase maghonaḥ |
satīvrataistīvramimaṃ tu mantumantarvaraṃ vajriṇi mārjitāsmi || 110 ||
[Analyze grammar]

itthaṃ punarvāgavakāśanāśānmahendradūtyāmapayātavatyām |
viveśa lolaṃ hṛdayaṃ nalasya jīvaḥ punaḥ kṣībamiva prabodhaḥ || 111 ||
[Analyze grammar]

śravaṇapuṭayugena svena sādhūpanītaṃ digadhipakṛpayāptādīdṛśaḥ saṃvidhān alabhata madhu bālā rāgavāgutthamitthaṃ niṣadhajanapadendraḥ pātumānandasāndram || 112 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śṛīhīraḥ suṣuve jitendriyacayaṃ mamalladevī ca yam |
ṣaṣṭhaḥ khaṇḍanakhaṇḍato'pi sahajātkṣodakṣame tanmahākāvye'yaṃ vyagalannalasya carite sargo nisargojjvalaḥ || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 6

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: