Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopākhyāne pārthivadhātvantargatajagadānantyavarṇanaṃ nāma sargaḥ |
pañcacatvāriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
bhūpīṭhena satā tatra mayā tadanu mānada |
anubhūtaṃ nadanadīnādinedaṃ dine dine || 1 ||
[Analyze grammar]

kvacinmaraṇasākrandanārīkaruṇavedanam |
kvaciduttāṇḍavastraiṇamahotsavamahāsukham || 2 ||
[Analyze grammar]

kvaciddurvāradurbhikṣadurākrandadurīhitam |
kvacitsakalasasyaughasampannaghanasauhṛdam || 3 ||
[Analyze grammar]

kvacidagnimahādāhadagdhadeśograrodanam |
kvacijjalaplavālūnapurapattanakhaṇḍakam || 4 ||
[Analyze grammar]

kvaciccapalasāmantakṛtaluṇṭhanamaṇḍalam |
kvaciduddāmadaurātmyarakṣaḥpaiśācamaṇḍalam || 5 ||
[Analyze grammar]

kvacijjalāśayollāsavellanotpulakāṅgakam |
kandarodaraniṣkrāntavātavellitavāridam || 6 ||
[Analyze grammar]

saṃvidbodhonnamatsvāṅgakośotthāṅkuralomakam |
vārivāraṇavikṣobhanatonnatalasattalam || 7 ||
[Analyze grammar]

saśṛṅgabhairavaśvabhrapurādrivanajhampanam |
sandhimaṇḍalasañcālalekhāṅkamṛdukampanam || 8 ||
[Analyze grammar]

kvacitsāmantasaṅkṣubdhasainyasaṃharaṇaṃ raṇe |
kvacitsomyasukhāsīnasarvasāmantamaṇḍalam || 9 ||
[Analyze grammar]

araṇyaṃ kvacidāśūnyamullasadvātabhāṅkṛti |
jaṅgalaṃ kvacidālūnavyuptasampannasasyakam || 10 ||
[Analyze grammar]

haṃsakāraṇḍavākīrṇasaraḥ phullāmbujaṃ kvacit |
kvacinmarusthalaṃ sthūlastambhābhārjunamārutam || 11 ||
[Analyze grammar]

kvaciddhradanadīvāhahelānikaṣaghargharam |
kvacidaṅkurakāryaṅgasiktabījāsyajṛmbhaṇam || 12 ||
[Analyze grammar]

kvacidantassthakīṭāsyamṛduspandanavedanam |
māṃ tvamevāśu buddhveha trāyasvetīva bodhanam || 13 ||
[Analyze grammar]

śākhāparikarābhogamṛdbhāgāṅganipīḍanaiḥ |
mūlajālamavaṣṭabhya kvacidviṭapidhāraṇam || 14 ||
[Analyze grammar]

anyo'nyamalamākramya diktaṭāṅganipīḍanaiḥ |
kvacidadryasthinibiḍairarṇavollāsavellitam || 15 ||
[Analyze grammar]

śuṣkapallavasaṅkocanibiḍāṅganipīḍanam |
amarṣaṇaiḥ karairārkaiḥ svarasākarṣaṇaṃ kvacit || 16 ||
[Analyze grammar]

śṛṅgamandiramātaṅgaprahārāśanibhūruhām |
nibiḍāṅgotkaṭasthairyaparuṣaṃ patanaṃ kvacit || 17 ||
[Analyze grammar]

nimīlitekṣaṇāmandatanūnnāmasamakramam |
kvacitsūkṣmarasollekhamaṅkurollasanaṃ navam || 18 ||
[Analyze grammar]

makṣikāyaukamaṣakanikāṣasadṛśaṃ kvacit |
kuddālaśaṅkutuṅgārihalahelānikarṣaṇam || 19 ||
[Analyze grammar]

śītaṃ śītaviśīrṇāṅgajarjaratvagvikīrṇamṛt |
pāṣāṇībhūtasalilaṃ kvacitparuṣamārutam || 20 ||
[Analyze grammar]

udgālībhūtamṛdvaṅgamajjadantaḥkrimivrajam |
kvacidudbhavadabjādimūlaṃ jalanimajjanam || 21 ||
[Analyze grammar]

śanairantarnilīnāmbukṛtāhlādaṃ bahiḥkharam |
sonnāmāṅkuraromaughaṃ kvaciddharṣavijṛmbhitam || 22 ||
[Analyze grammar]

tanutarapavanavikampitakomalanalinīdalāstaraṇaiḥ |
virahiṇa iva me vihitaṃ sarobhiraṅgeṣu nirvāṇam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 245

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: