Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopākhyāne jagadānantyavarṇanaṃ nāma sargaḥ |
catuścatvāriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
tataścidākāśavapurvyāpyananto nirāmayaḥ |
dattāvadhāno vapuṣi tadāpaśyamahaṃ kvacit || 1 ||
[Analyze grammar]

yāvadantargataḥ sargaḥ saṃsthito'ṅkurito mama |
kusūlasthasya bījasya siktasyevāṅkuro hṛdi || 2 ||
[Analyze grammar]

udbubhūṣurivāste'ntaḥ sekādbīje yathāṅkuraḥ |
ākāravatyanākāraścittvāccitte tathā jagat || 3 ||
[Analyze grammar]

yathonmiṣati dṛśyaśrīḥ suṣuptādbodhameyuṣaḥ |
jāgradvā vigate svapne cinmātrasya svacetanāt || 4 ||
[Analyze grammar]

tathaivātmani sargādāvanubhūtaḥ kharūpiṇi |
hṛdi sargodayo'nanyarūpaḥ svākārarūpataḥ || 5 ||
[Analyze grammar]

rāmaḥ |
ākāśarūpa ākāśe paramākāśa kathyatām |
bhūyo nipuṇabodhāya kathaṃ sargaḥ pravartate || 6 ||
[Analyze grammar]

vasiṣṭhaḥ |
śṛṇu rāma yathā tatra svayambhūtvaṃ mayā tadā |
anubhūtamasatsadvadidaṃ svapnanaropamam || 7 ||
[Analyze grammar]

tamālokya mahākalpasaṃrambhaṃ vyomarūpiṇā |
bhāge'nyatra śarīrasya saṃvidunmeṣitā mayā || 8 ||
[Analyze grammar]

yadaiva sāmalā saṃvitkiñcidunmeṣitā sthitā |
tadaivāhaṃ kvacittatra paśyāmyāśyānatāmiva || 9 ||
[Analyze grammar]

gataḥ svabhāvaṃ cidvyoma yathā tvaṃ rāma nidrayā |
jāgradvā svapnalokaṃ vā viśanvetsi manāgghanam || 10 ||
[Analyze grammar]

cinmātrākāśamevādau tato'smītyeva vedanam |
tadghanaṃ kathyate buddhiḥ sā ghanā mana ucyate || 11 ||
[Analyze grammar]

tadvetti śabdatanmātraṃ tanmātrāṇītarāṇyatha |
pañcendriyāṇi tatsthaulyāditīndriyagaṇodayaḥ || 12 ||
[Analyze grammar]

suṣuptādviśataḥ svapnaṃ jagaddṛśyavanodayaḥ |
yathā tathaiva sargādau dṛśyaṃ bhāti nimeṣataḥ || 13 ||
[Analyze grammar]

tulyakālamanante'smindṛśyajālāvabhāsane |
kathayanti kramaṃ kecitkecinna kathayanti ca || 14 ||
[Analyze grammar]

paramāṇukaṇaṃ kāntaṃ sampannamanubhūtavān |
ahaṃ cetanamātmānaṃ vastuto'malameva kham || 15 ||
[Analyze grammar]

yathā svabhāvato vyomni calatyevāniśaṃ marut |
tathā svabhāvātsarvatra paśyatyevaṃ vapuścitiḥ || 16 ||
[Analyze grammar]

yādṛśaṃ cetitaṃ rūpaṃ śaktyā paramayānayā |
tacchaknotyanyathā kartuṃ naiṣā yatnena bhūyasā || 17 ||
[Analyze grammar]

tataḥ paśyāmyahaṃ yāvatsampanno'smyaṇurūpakaḥ |
cittvāccetaṃstadevāśu tathābhūto'smi saṃsthitaḥ || 18 ||
[Analyze grammar]

tato'haṃ buddhavān rūpaṃ tanu tejaḥkaṇākṛti |
tadeva bhāvayanpaścādgato'haṃ sthūlatāmiva || 19 ||
[Analyze grammar]

prekṣe tāvadahaṃ kiñciditi bodhāl laghostataḥ |
manāgālokanāyeva sampravṛtto'nubhūtavān |
yannāma tatra tatkiñcittasyehādya raghūdvaha || 20 ||
[Analyze grammar]

śṛṇu nāmāni mukhyāni kalpitāni bhavādṛśaiḥ |
draṣṭuṃ pravṛtto randhreṇa yena taccakṣurucyate || 21 ||
[Analyze grammar]

yacca paśyāmi taddṛśyaṃ darśanaṃ tu phalaṃ tataḥ |
yadā paśyāmi kālo'sau yathā paśyāmi sa kramaḥ || 22 ||
[Analyze grammar]

prauḍhā niyatirityadya yatra paśyāmi tannabhaḥ |
sthito'smi yatra deśo'sāvityādyaiṣā prakalpanā || 23 ||
[Analyze grammar]

tadā tvahaṃ vidunmeṣamātrametasya kāraṇam |
paśyāmīti tatastatra manāgbodho mamodabhūt || 24 ||
[Analyze grammar]

tato randhradvayenāhamapaśyaṃ yattadasti kham |
yābhyāmapaśyaṃ randhrābhyāṃ ta ime locane sthite || 25 ||
[Analyze grammar]

tataḥ kiñcicchṛṇomīti saṃvidabhyuditā mama |
tataḥ kiñcinmanāṅmātrajhāṅkāraṃ śrutavānaham || 26 ||
[Analyze grammar]

ādhmātasyeva śaṅkhasya śabdaṃ vyomnaḥ svabhāvajam |
yābhyāmahamathāśrauṣaṃ ta ime śravaṇavraṇe || 27 ||
[Analyze grammar]

pradeśābhyāṃ vicaratā marutāviratasvanam |
sparśasaṃvedanaṃ kiñcidahamatrānubhūtavān || 28 ||
[Analyze grammar]

tatsaṃvedanamātrātma so'yaṃ vāyuriti smṛtaḥ |
sparśanendriyatanmātramasadeveti satsthitam || 29 ||
[Analyze grammar]

āsvādasaṃvid yābhūnme tadāsvādyarasendriyam |
ghrāṇānme ghrāṇatanmātramuditaṃ vyomarūpiṇaḥ |
itthaṃ na kiñcitsampannaṃ sarvaṃ sampannamatra me || 30 ||
[Analyze grammar]

evamindriyatanmātrajālaṃ cetannahaṃ sthitaḥ |
yāvattāvadvidaḥ pañca balādiva mamoditāḥ || 31 ||
[Analyze grammar]

śabdarūparasasparśagandhamātraśarīrikāḥ |
anākārāstathānāmnyaḥ kharūpiṇyo bhramātmikāḥ || 32 ||
[Analyze grammar]

evaṃrūpamahaṃ jālaṃ bhāvayanyattadā sthitaḥ |
tadahaṅkāra ityadya kathyate tvādṛśairjanaiḥ || 33 ||
[Analyze grammar]

eṣa eva ghanībhūto buddhirityabhidhīyate |
sātha buddhirghanībhūtā mana ityabhidhīyate || 34 ||
[Analyze grammar]

antaḥkaraṇarūpaḥ khameva tatrāhamāsthitaḥ |
ātivāhikadehātmā cinmayavyomarūpavān || 35 ||
[Analyze grammar]

pavanādapyahaṃ śūnyaḥ kevalākāśamātrakam |
sarveṣāmeva bhāvānāṃ śūnyākṛtirarodhakaḥ || 36 ||
[Analyze grammar]

athainaṃ bhāvayannahaṃ yadā tatra sthiraṃ sthitaḥ |
tadāhaṃ dehavānpuṣṭa iti me pratyayo'bhavat || 37 ||
[Analyze grammar]

tenāhaṃ pratyayenātha śabdaṃ kartuṃ pravṛttavān |
śūnya eva yathā suptaḥ svapnoḍḍīno naro ravam || 38 ||
[Analyze grammar]

atha pūrvaṃ kṛtaśśabdo bāleneva tadomiti |
tataḥ sa eṣa oṅkāra iti nītaḥ punaḥ prathām || 39 ||
[Analyze grammar]

tataḥ svapne nareṇeva yatkiñcidgaditaṃ mayā |
tadetadviddhi vācaṃ tvaṃ paścānnītāṃ prathāmiha || 40 ||
[Analyze grammar]

brahmaiva so'smi sampannaḥ sṛṣṭeḥ kartā jagadguruḥ |
tato manomayenaiva kalpitāḥ sṛṣṭayo mayā || 41 ||
[Analyze grammar]

evamasmi samutpanno na tu jāto'smi kiñcana |
dṛṣṭavānasmi brahmāṇḍaṃ tanna kiñcana kutracit || 42 ||
[Analyze grammar]

evaṃ jagati sampanne mamaitasminmanomaye |
na kiñcittatra sampannaṃ tacchūnyaṃ vyoma kevalam || 43 ||
[Analyze grammar]

itthaṃ saṃśūnyamevedaṃ sarvaṃ vedanamātrakam |
na manāgapi santyete bhāvāḥ pṛthvyādayaḥ kila || 44 ||
[Analyze grammar]

jaganmṛgatṛḍambūni bhānti saṃvidi saṃvidaḥ |
na bāhyamasti nābāhyaṃ khe tadvyoma tathā sthitam || 45 ||
[Analyze grammar]

marau nāstyeva salilaṃ saṃvitpaśyati tattathā |
nirmūlamantassantaptā svasambhramavatī bhramam || 46 ||
[Analyze grammar]

nāstyeva brahmaṇi jagatsaṃvitpaśyati tattathā |
nirmūlameva saṃvittvādeva bhrānteśca sambhramam || 47 ||
[Analyze grammar]

asadevedamābhāti hṛdyeva jagadātatam |
saṅkalpanamanorājyakathāsvapnapurādivat || 48 ||
[Analyze grammar]

pārśvasuptajanasvapnastaccittāveśanaṃ vinā |
yathā na kiñcittaccittāveśanāttvanubhūyate || 49 ||
[Analyze grammar]

tathā na kiñcit evedaṃ cittāveśena vedyate |
ādarśabimbitākāraṃ dṛṣṭamapyanyathā tvasat || 50 ||
[Analyze grammar]

ādhibhautikabhāvena netreṇa yadi lakṣyate |
tattanna dṛśyate kiñcidgirirevopadṛśyate || 51 ||
[Analyze grammar]

ātivāhikadehena parabodhadṛśā yadi |
prekṣyate dṛśyate sargaḥ paramātmaiva vāmalaḥ || 52 ||
[Analyze grammar]

sarvatra sarganirmāṇaṃ prajñālokena lakṣyate |
brahmātmaivānyathā tvetanna kiñcidapi lakṣyate || 53 ||
[Analyze grammar]

yatpaśyatyavadātā dhīḥ sopapattivicāraṇā |
na tannetraistribhiśśarvo nendro netraśatairapi || 54 ||
[Analyze grammar]

yathā khamāvṛtaṃ sargaistathā bhūriti buddhavān |
tadāhamabhavaṃ dhyātā dharādhāraṇayā yutaḥ || 55 ||
[Analyze grammar]

tayā dharādhāraṇayā dharārūpadharo'bhavam |
atyajanneva cidvyomavapuḥ samrāḍivācirāt || 56 ||
[Analyze grammar]

dharādhāraṇayāśveva dharādhātūdaraṃ gataḥ |
dvīpādritṛṇavṛkṣādi dehe'hamanubhūtavān || 57 ||
[Analyze grammar]

sampanno'smyatha bhūpīṭhaṃ nānāvanatanūruham |
nānāratnāvalīvyāptaṃ nānānagarabhūṣaṇam || 58 ||
[Analyze grammar]

grāmagahvaraparvāḍhyaṃ pātālasuṣirodaram |
kulācalabhujāśliṣṭadvīpābdhivalayānvitam || 59 ||
[Analyze grammar]

tṛṇaughatanuromāḍhyaṃ giriṣaṇḍakagulphakam |
digvāraṇakaṭavyūḍhaṃ dhṛtaṃ śeṣaśiraśśataiḥ || 60 ||
[Analyze grammar]

hriyamāṇaṃ mahīpālaiśśobhamānaṃ tathartubhiḥ |
prāṇibhirbhujyamānāṅgaṃ vardhamānaṃ vyavasthayā || 61 ||
[Analyze grammar]

himavadvindhyasuskandhaṃ sumerūdārakandharam |
gaṅgādisaridāpūramuktāhāraraṇattanu || 62 ||
[Analyze grammar]

guhāgahanakacchādi sāgarādarśamaṇḍalam |
marūṣarasthalaśvaitryamambarāmbarasundaram || 63 ||
[Analyze grammar]

bhūtapūraiḥ parāpūrṇaṃ paridhūtaṃ mahārṇavaiḥ |
alaṅkṛtaṃ puṣpavanaiḥ samālabdhaṃ rajogaṇaiḥ || 64 ||
[Analyze grammar]

nityaṃ kṛṣīvalaiḥ kṛṣṭaṃ vījitaṃ śiśirānilaiḥ |
tāpitaṃ tapanaistaptairukṣitaṃ prāvṛḍambubhiḥ || 65 ||
[Analyze grammar]

vipulāgrasthaloraskaṃ padmākaraśatekṣaṇam |
sitāsitaghanoṣṇīṣaṃ daśāśodaramandiram || 66 ||
[Analyze grammar]

lokālokamahākhātavalayogrāsyabhīṣaṇam |
anantabhūtasaṅghātaparispandaikacetanam || 67 ||
[Analyze grammar]

vyāptamantarbahiścaiva nānābhūtagaṇaiḥ pṛthak |
devadānavagandharvairbahirantastu kīṭakaiḥ || 68 ||
[Analyze grammar]

pātālendriyarandhreṣu nāgāsurakrimivrajaiḥ |
saptasvarṇavakośeṣu nānājātijalecaraiḥ || 69 ||
[Analyze grammar]

vyāptaṃ nadīvanasamudradigantaśailadvīpābdajantuvijayasthalajaṅgalaughaiḥ |
nānāvanāvalitamaṇḍalakoṭṭaṣaṇḍavallīsarassaridarātiraṇābjaṣaṇḍaiḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 244

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: