Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopākhyāne prakṛtipuruṣavarṇanaṃ nāma sargaḥ |
tricatvāriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
śṛṇu rāma kathaṃ tatra mahākāśe tathāsthitaḥ |
dehabhrāntiṃ tu tāṃ tyaktvā sa rudro'pyupaśāmyati || 1 ||
[Analyze grammar]

sa rudrastau jagatkhaṇḍau tadā citra ivārpitāḥ |
nisspandā eva tatrāsanprekṣamāṇe sthite mayi || 2 ||
[Analyze grammar]

tato muhūrtamātreṇa sa rudrastau nabho'ntare |
khaṇḍau vilokayāmāsa dṛśārkeṇeva rodasī || 3 ||
[Analyze grammar]

tato nimeṣamātreṇa ghoṇāśvāsena khaṇḍakau |
tau samānīya cikṣepa pātālāntarivānane || 4 ||
[Analyze grammar]

atiṣṭhadeka evāsāvatha khe khamivākhile |
bhuktabrahmāṇḍakhaṇḍogracaṇḍamaṇḍakamaṇḍalaḥ || 5 ||
[Analyze grammar]

tato muhūrtamātreṇa laghuḥ so'bhramivābhavat |
tato'bhavaddrumasamastataḥ stambhanibho'bhavat || 6 ||
[Analyze grammar]

tato'bhavad yaṣṭisamastataḥ prādeśamātrakaḥ |
tataḥ kācakaṇākāro mayā dṛṣṭaḥ sa tādṛśaḥ || 7 ||
[Analyze grammar]

tataḥ so'ṇurbhavandṛṣṭo mayā khāddivyadṛṣṭinā |
paramāṇuratho bhūtvā tatraivāntardhimāyayau || 8 ||
[Analyze grammar]

ityasau śamamāyātaśśāradāmbudakhaṇḍavat |
tādṛśo'pi mahārambhaḥ puraḥ paśyata eva me || 9 ||
[Analyze grammar]

iti sāvaraṇe tena te brahmāṇḍakavāṭake |
vinigīrṇe kṣudhārtena hariṇeneva parṇake || 10 ||
[Analyze grammar]

athābhūnnirmalaṃ vyoma śāntaṃ brahmaiva kevalam |
anādimadhyaparyantasaṃvidākāśamātrakam || 11 ||
[Analyze grammar]

ityahaṃ dṛṣṭavāṃstatra kalpāntamuruvibhramam |
darpaṇapratibimbābhaṃ śilāśakalakoṭare || 12 ||
[Analyze grammar]

atha tāmaṅganāṃ smṛtvā tāṃ śilāṃ taṃ ca vibhramam |
rājadvāragato grāmya ivāhaṃ vismayaṃ gataḥ || 13 ||
[Analyze grammar]

tāmālokitavānbhūyaḥ kaladhautaśilāmaham |
yāvatsarvatra santyatra sargāḥ kālyā ivāṅgake || 14 ||
[Analyze grammar]

buddhinetreṇa dṛśyante divyākṣṇā vā na te'nyathā |
sarvatra sarvadā sarvaṃ yadastyeva tathā tadā || 15 ||
[Analyze grammar]

dūrataḥ prekṣyate māṃsadṛśā yadi ca sā śilā |
dṛśyate tacchilaivaikā na tu sargādi kiñcana || 16 ||
[Analyze grammar]

sāvasthitā śilaivaikarūpā nibiḍamaṇḍalā |
kaladhautamayī sphārā sandhyājaladasundarī || 17 ||
[Analyze grammar]

tato'haṃ vismayāviṣṭaḥ pravicāritavānpunaḥ |
śilāyāmaparaṃ bhāgaṃ tathaiva parayā dṛśā || 18 ||
[Analyze grammar]

yāvattamapi paśyāmi jagadārambhamantharam |
tathaiva suṣirākāramiva nānārthasundaram || 19 ||
[Analyze grammar]

punaranyaṃ tathaivāhaṃ pradeśaṃ paridṛṣṭavān |
sargasaṃrambhavalitaṃ tāvantamapi tādṛśam || 20 ||
[Analyze grammar]

yaṃ yaṃ pradeśaṃ paśyāmi śilāyāstatra tatra vai |
jagatpaśyāmyavikalamādarśa iva bimbitam || 21 ||
[Analyze grammar]

praviśyāmi jagaccettatpaśyāmīdamivākhilam |
dṛśyaṃ na cedbahissthastatpaśyāmyādarśabimbitam || 22 ||
[Analyze grammar]

mayātikautukenātha sarvāstasya gireśśilāḥ |
anviṣṭā bhūmibhāgāśca tṛṇagulmādayastathā || 23 ||
[Analyze grammar]

yāvatsarvatra tattādṛgjagadasti yathāsthitam |
buddhyaiva dṛśyate nākṣṇā parayā vividhākṛti || 24 ||
[Analyze grammar]

kvacitprathamasargātmajāyamānaprajāpati |
kalpyamānarkṣacandrārkadinarātryartuvatsaram || 25 ||
[Analyze grammar]

kvacitkvacinmahīpīṭhasampannajanamaṇḍalam |
kvacitkiñcidakhātogracatussāgarakhātakam || 26 ||
[Analyze grammar]

kvacitkiñcidasañjātasuraṃ sañjātadānavam |
kvacitkiñcitkṛtayugācārasajjanabhūtakam || 27 ||
[Analyze grammar]

kvacitkiñcitkaliyugācāradurjanabhūtakam |
kvacitkiñcitkalpakālamadhyasaṃsthitisusthitam || 28 ||
[Analyze grammar]

kvacitkiñcitpuravyūhadaityasaṅgaradustaram |
kvacitkiñcinmahāśailajālanirvivarāvani || 29 ||
[Analyze grammar]

kvacitkiñcidasampannasargamekāmbujodbhavam |
kvacitkiñcijjarāmṛtyumuktabhūtalamānavam || 30 ||
[Analyze grammar]

kvacitkiñcidasañjātacandraśūnyaśiraśśivam |
anirmathitadugdhābdhimṛtyumatsurapūritam || 31 ||
[Analyze grammar]

asañjātāmṛtāśvebhavaidyāgakamalāviṣam |
śukrāmaramahāvidyānāśanotkasuravrajam || 32 ||
[Analyze grammar]

kvacitkiñcicca garbhāṅgakartanotkasureśvaram |
aparimlānadharmatvātsvaprakāśākhilaprajam || 33 ||
[Analyze grammar]

kvacitkiñcicca pūrvānyasanniveśakramasthiti |
apūrvavedaśāstrārthasamācāravicāraṇam || 34 ||
[Analyze grammar]

kvacitkiñcana kalpāntasaṅkṣobhāśivasaṃsthiti |
kvacitkiñcicca daityaughaviluṇṭhitasurālayam || 35 ||
[Analyze grammar]

kvacitkiñcitsurodyānagāyadgandharvakinnaram |
kvacitkiñcitsamārabdhagīrvāṇāsurasauhṛdam || 36 ||
[Analyze grammar]

bhūtabhavyabhaviṣyatsthajagadāḍambaraṃ mayā |
tadānubhūtaṃ vapuṣi mahāviśvagaṇātmani || 37 ||
[Analyze grammar]

ekatra kalpavikṣubdhapuṣkarāvartamantharam |
ekatra somyasakalabhūtasantatisusthitam || 38 ||
[Analyze grammar]

ekatra samarakṣubdhasurāsuranareśvaram |
ekatrāsambhavadbhānunityābhinnatamoghanam || 39 ||
[Analyze grammar]

ekatrāsambhavaddhvāntaṃ kāntajvālodaropamam |
ekatra nalinīnālanilīnamadhukaiṭabham || 40 ||
[Analyze grammar]

ekatra padmamañjūṣāsuptabālanavābjajam |
ekatraikārṇavodagravṛkṣaviśrāntamādhavam || 41 ||
[Analyze grammar]

ekatra kalparajanīniśśūnyatimirākulam |
śilājaṭharanisspandaṃ vyomeva vitatākṛti || 42 ||
[Analyze grammar]

suṣuptajaṭharākāramaprajñātamalakṣaṇam |
apratarkyamavijñeyaṃ suṣuptamiva sarvataḥ || 43 ||
[Analyze grammar]

ekatra pakṣavikṣubdhaśailakākākulāmbaram |
ekatra vajraniṣpeṣadravadbhūdharabhāsuram || 44 ||
[Analyze grammar]

ekatrodvṛttamattābdhihriyamāṇadharācalam |
ekatra suravṛtrāndhabaḍisaṅgarasaṅkulam || 45 ||
[Analyze grammar]

ekatra mattapātālagajakampivasundharam |
ekatra śeṣaśirasaḥ kalpāntaluṭhitāvani || 46 ||
[Analyze grammar]

kvacidanyena rāmeṇa hatarāvaṇarākṣasam |
rakṣasā rāvaṇenaiva kvacinnihatarāghavam || 47 ||
[Analyze grammar]

bhūsthapādena devādriśirassthaśirasā param |
paśyatā pāramākrāntaṃ kvacidvai kālaneminā || 48 ||
[Analyze grammar]

kvaciccāpasurairnityaṃ dānavaireva pālitam |
kvaciccāmṛṣṭadanujairamaraireva pālitam || 49 ||
[Analyze grammar]

jiṣṇuyuktena guptena viṣṇupāṇḍavakauravaiḥ |
kvacidbhāratayūthena nihatākṣauhiṇīgaṇam || 50 ||
[Analyze grammar]

kvacicca dāśarathinā tvayaiva hatarāvaṇam |
rāmeṇa raṇamattena niśśeṣīkṛtarākṣasam || 51 ||
[Analyze grammar]

rāmaḥ |
kimahaṃ bhagavanpūrvamabhavaṃ kathayeti me |
abhavaṃ cedanenaiva sanniveśena tatkatham || 52 ||
[Analyze grammar]

vasiṣṭhaḥ |
sarva eva vivartante rāma bhāvāḥ punaḥ punaḥ |
pūyamānā yathā māṣāḥ krameṇānyena tena ca || 53 ||
[Analyze grammar]

sarvakramasamāḥ kecitta evānye'tha vā mithaḥ |
sphurantyardhasamā bhāvāḥ kecidabdhitaraṅgavat || 54 ||
[Analyze grammar]

punastvaṃ punarevāhaṃ punaḥ punarime janāḥ |
na kadācana naivānye sambhavatyakhilaṃ pare || 55 ||
[Analyze grammar]

ta evānye'tha vāmbhodhau taraṅgā iti nirṇayaḥ |
yadvanna jāyate tadvadbhūtānāṃ bhramatāṃ bhave || 56 ||
[Analyze grammar]

āyānti yāntyanantāni bhūtānīha bhavabhramaiḥ |
tānyevānyāni cānyāni samāni viṣamāṇi ca || 57 ||
[Analyze grammar]

āvṛttimanti tānyeva tathaivānyāni cābhitaḥ |
viddhi śīkarajālāni bhūtāni jagadambudheḥ || 58 ||
[Analyze grammar]

vittabandhuvayaḥkarmavidyāvijñānaceṣṭitaiḥ |
taireva kecijjāyante bhūyo bhūyaśśarīriṇaḥ || 59 ||
[Analyze grammar]

ardhaistaiḥ sadṛśāḥ kecitkecitpādena taiḥ samāḥ |
tajjīvāstairvisadṛśā bhavantyanye śarīriṇaḥ || 60 ||
[Analyze grammar]

sarvairebhiḥ samāḥ kecitkālenaiva vilakṣaṇāḥ |
kālena sadṛśāḥ kecittaireva ca vilakṣaṇāḥ || 61 ||
[Analyze grammar]

kālenākulaceṣṭitānyadha ito gacchantyathordhvaṃ punardehālekhanakheditānyagaṇitānyanyāni cānye na ca |
bhūtāmbūni vahanti saṃsṛtimaye yānyambudhau cañcale cakrāvṛttimayāni saṅkalayituṃ śaknoti kastānyalam || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 243

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: