Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopākhyāne kālarātrivarṇanaṃ nāma sargaḥ |
ekonacatvariṃśaduttaradviśatatamaḥ sargaḥ |
rāmaḥ |
kimetadbhagavan sarvanāśe nṛtyati keva sā |
kiṃ śūrpahalakumbhādyaistasyāḥ sragdāmadhāraṇam || 1 ||
[Analyze grammar]

kiṃ naṣṭaṃ trijagadbhūyaḥ kiṃ kālyā dehasaṃsthitam |
parinṛtyati nirvāṇaṃ kathaṃ punarupāgatam || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
nāsau pumānna cāsau strī na tannṛttaṃ na tāv ubhau |
tathābhūte tathācāre ākṛtī na ca te tayoḥ || 3 ||
[Analyze grammar]

anādi cinmātranabho yattatkāraṇakāraṇam |
anantaṃ śāntamābhāsamātramātatamavyayam || 4 ||
[Analyze grammar]

śivaṃ tatsa śivaḥ sākṣāl lakṣyate bhairavākṛtiḥ |
tathāsthito jagacchāntau paramākāśa eva saḥ || 5 ||
[Analyze grammar]

cetanatvāttathābhūtaḥ svabhāvavibhavādṛte |
sthātuṃ na yujyate tasya yathā hemno nirākṛteḥ || 6 ||
[Analyze grammar]

kathamāstāṃ vada prājña cinmātraṃ cetanaṃ vinā |
kathamāstāṃ vada prājña maricaṃ tiktatāṃ vinā || 7 ||
[Analyze grammar]

kaṭakādi vinā hema kathamāstāṃ vilokyatām |
kathaṃ svabhāvena vinā padārthasya bhavetsthitiḥ || 8 ||
[Analyze grammar]

vinā tiṣṭhati mādhuryaṃ kathayekṣurasaḥ katham |
nirmādhuryaśca yaścekṣuraso na hi sa tadrasaḥ || 9 ||
[Analyze grammar]

acetanaṃ yaccinmātraṃ na taccinmātramucyate |
na ca cinmātranabhaso naṣṭaṃ kvacana yujyate || 10 ||
[Analyze grammar]

svasattāmātrakādanyatkiñcittasya na yujyate |
anyatvamurarīkartuṃ vyomāvaśyamasau kila || 11 ||
[Analyze grammar]

tasmāttasya yadakṣubdhaṃ sattāmātraṃ svamāsanam |
anādimadhyaparyantaṃ sarvaśaktimayātmakam || 12 ||
[Analyze grammar]

tadetattrijagatsargaḥ kalpānto vyoma bhūrdiśaḥ |
nāśa utpādanaṃ rāma virāmo bhāsanaṃ tamaḥ || 13 ||
[Analyze grammar]

jananaṃ maraṇaṃ māyā moho māndyamavastutā |
vastutā ca vivekaśca bandho mokṣaśśubhāśubhe || 14 ||
[Analyze grammar]

vidyāvidyā sadehatvaṃ videhatvaṃ kṣaṇaściram |
cañcalatvaṃ sthiratvaṃ ca tvaṃ cāhaṃ cetaracca tat || 15 ||
[Analyze grammar]

sadasaccātha sadasanmaurkhyaṃ pāṇḍityameva ca |
deśakālau kriyādravyakalanā kelikalpanam || 16 ||
[Analyze grammar]

rūpālokamanaskārakarmabuddhīndriyātmakam |
tejovāryanilākāśapṛthvyādikamidaṃ tatam || 17 ||
[Analyze grammar]

etatsarvamasau śuddhaścidākāśo nirāmayaḥ |
ajahadvyomatāmeva sarvātmaivaivamāsthitaḥ || 18 ||
[Analyze grammar]

etatsarvaṃ ca vimalaṃ khamevātra na saṃśayaḥ |
asmādananyatsvapnādrirdṛṣṭānto'trāvikhaṇḍitaḥ || 19 ||
[Analyze grammar]

cinmayaḥ paramākāśo ya eṣa kathito mayā |
eṣo'sau śiva ityukto bhavatyeṣa sanātanaḥ || 20 ||
[Analyze grammar]

sa eṣa harirityāste bhavatyeṣa pitāmahaḥ |
candro'rka indro varuṇo yamo vaiśravaṇo'nilaḥ || 21 ||
[Analyze grammar]

analo jalado'mbhodhirhyo'dya śvaścāsti nāsti ca |
ityete cinmayākāśakośaleśāḥ sphurantyalam || 22 ||
[Analyze grammar]

evaṃvidhābhiḥ sañjñābhirmudhābhāvanayedṛśāḥ |
svabhāvamātrabodhena bhavantyete tu tādṛśāḥ || 23 ||
[Analyze grammar]

abodho bodha ityevaṃ cidvyomaivātmani sthitam |
tasmādbhedodbhedamaikyaṃ nāstyeveti praśāmyatām || 24 ||
[Analyze grammar]

tāvattaraṅgatvamayaṃ karoti jīvaḥ svasaṃsāramahāsamudre |
yāvanna jānāti paraṃ svabhāvaṃ nirāmayaṃ tanmayatāmupetaḥ || 25 ||
[Analyze grammar]

jñāte tu śāntiṃ sa tathopayāti yathā na so'bdhirna taraṅgako'sau |
yathāsthitaṃ sarvamidaṃ ca śāntaṃ bhavatyanantaṃ parameva tasya || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 239

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: