Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhrāntimātratvapratipādanaṃ nāma sargaḥ |
aṣṭātriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
atha rāghava rudraṃ taṃ tadā tasminmahāmbare |
pravṛttaṃ nartituṃ mattamapaśyaṃ vitatākṛtim || 1 ||
[Analyze grammar]

vyomevākṛtimāpannamajahadvyāpitāṃ nijām |
mahākāraṃ ghanaśyāmaṃ daśāśāparipūrakam || 2 ||
[Analyze grammar]

arkenduvahninayanaṃ caladdaśadigambaram |
ghanadīrghaprabhājālamālānaṃ śyāmalatviṣām || 3 ||
[Analyze grammar]

vāḍavāgnidṛśaṃ lolabhujormibharabhāsuram |
ekārṇavārṇo drāgdehabandheneva samutthitam || 4 ||
[Analyze grammar]

paśyāmyanantaramahaṃ yāvattasya śarīrataḥ |
chāyeva pariniryāti nartanānuvidhāyinī || 5 ||
[Analyze grammar]

sūryeṣvavidyamāneṣu mahātamasi manthare |
sthite kathamiyaṃ chāyā bhavediti matirmama || 6 ||
[Analyze grammar]

yāvadvicārayāmyāśu tāvattasya tadā puraḥ |
sā sthitā parinṛtyantī viśīrṇā strī trilocanā || 7 ||
[Analyze grammar]

kṛṣṇā kṛśā sirālāṅgī jarjarā vikṛtākṛtiḥ |
jvālākulānalālolavanasambhāraśekharā || 8 ||
[Analyze grammar]

bhinnāñjanatamaśśyāmā yāminīvākṛtiṃ gatā |
tamaśśrīrdehayukteva sākārevāmbaradyutiḥ || 9 ||
[Analyze grammar]

atidīrghā karālāsyā nabho mātumivodyatā |
dīrghajānubhujabhrāntyā mātukāmeva diṅmukham || 10 ||
[Analyze grammar]

kṛśā bahūpavāseva parinimnamahāhanuḥ |
kajjalaśyāmalā meghamāleva pavanākulā || 11 ||
[Analyze grammar]

kṛśāśaktā yadotthātuṃ sudīrghā vidhinā tadā |
grathiteva sirārūpairdāmabhirdairghyaśālibhiḥ || 12 ||
[Analyze grammar]

tathā nāma sudīrghā sā yathā tasyāśśiraḥkhuram |
mayā dṛṣṭaṃ prayatnena cirordhvādhogamāgamaiḥ || 13 ||
[Analyze grammar]

ārdrāntratantrīgrathitaśiraḥkhurakarotkarā |
amūlā sūtravalitā kaṇṭakānāmiva sthalī || 14 ||
[Analyze grammar]

viśvarūpā yamārkādiśiraḥkamalajālakaiḥ |
kṛtamālāmalālokavāntavahnimayācalā || 15 ||
[Analyze grammar]

pralambakarṇā lulitanāsā nṛśirakuṇḍalā |
śuṣkatumbīlatāṣṭhīvā dīrghalolāsitastanī || 16 ||
[Analyze grammar]

kumārabarhipiñchaughabrāhmamūrdhajamaṇḍalaiḥ |
lāñchitoccasurādhīśaśiraḥkhaṭvāṅgamaṇḍalā || 17 ||
[Analyze grammar]

dantendumālāvimaloddyotapītatamo'rṇavā |
kṛṣṇoccairdhūmalekheva vṛttāvartavivartinī || 18 ||
[Analyze grammar]

śuṣkatumbīlatevoccairākāśatarusaṃśritā |
vilolāvayavāṣṭhīvā vātaiḥ paṭapaṭāravā || 19 ||
[Analyze grammar]

bṛhattaraṅgordhvabhujā śyāmalollāsaśālinī |
ekārṇavormimāleva nṛttāvartavivartinī || 20 ||
[Analyze grammar]

kṣaṇamekabhujākārā kṣaṇaṃ bahubhujākulā |
anantograbhujā kṣipraṃ jagannartanamaṇḍapā || 21 ||
[Analyze grammar]

kṣipramekamukhākārā kṣipraṃ bahumukhākṛtiḥ |
anantogramukhī kṣipraṃ nirmukhī vāpi ca kṣaṇam || 22 ||
[Analyze grammar]

ekapādānvitā kṣipraṃ kṣipraṃ pādaśatānvitā |
kṣaṇaṃ cānantapādāḍhyā niṣpādākāriṇī kṣaṇam || 23 ||
[Analyze grammar]

kālarātririyaṃ seti mayānumitadehikā |
kālī bhagavatī seyamiti nirṇītasañcarā || 24 ||
[Analyze grammar]

jvālāpūrṇāraghaṭṭhograkhātābhanayanatrayā |
jvaladvarendranīlādrisānūpamalalāṭabhūḥ || 25 ||
[Analyze grammar]

lokālokendranīlāgraśvabhrabhīmahanudvayā |
vātaskandhaguṇaprotatārāmuktākalāpinī || 26 ||
[Analyze grammar]

indranīlādritulyorutoraṇocce prabhāsure |
viśrāntakācaśailābhabhagabhīṣaṇavāyasā || 27 ||
[Analyze grammar]

nṛtyadbhujalatāpuṣpairnakhaśubhrābhramaṇḍalaiḥ |
pūrṇacandraśatānīva bhramayantī nabhastale || 28 ||
[Analyze grammar]

bhramadbhirvyāptadikcakrā bhujaiḥ kalpāmbudairiva |
varṣadbhiḥ pāṇijaprāntatārālekhābṛhatprabhāḥ || 29 ||
[Analyze grammar]

nakhapuṣpāṅgulīvallījālairbhrāntabhujadrumaiḥ |
kṛṣṇaiḥ kānanitāśeṣagaganāgrogramūrtibhiḥ || 30 ||
[Analyze grammar]

tamālatālatanmūlamavadagdhaṃ mahānalaiḥ |
viḍambayantī calitaṃ jaṅghāsaṅghena copatā || 31 ||
[Analyze grammar]

apyanante mahāvyomni pāraṃ prāptaiśśiroruhaiḥ |
kurvāṇevātataṃ vāsavanaṃ timiradantinaḥ || 32 ||
[Analyze grammar]

uhyante meravo yena tena niśśvāsavāyunā |
ghanaghuṅghumadigvaktragaganogrāṅgaghoṣiṇā || 33 ||
[Analyze grammar]

ghanamārutaghūtkāraiḥ kṣveḍāgeyaṃ pragāyatā |
niyatānunayeneva valitāsyānuvṛttinā || 34 ||
[Analyze grammar]

tato nṛttavaśāveśādvardhamānaśarīriṇī |
mayā dṛṣṭāvadhānena gaganābhogapūriṇī || 35 ||
[Analyze grammar]

yāvattayā dhṛtā dehe helāvalanasāravā |
mālā malayakailāsasahyamandaramerubhiḥ || 36 ||
[Analyze grammar]

āsaṃstasyā yugāntābhramālikāḥ paṭṭapaṭṭikāḥ |
ādarśamaṇḍalānyagre trīṇi lokāntarāṇi ca || 37 ||
[Analyze grammar]

karṇayorhimavanmerū rupyakāñcanaputrike |
brahmāṇḍaghurghurairmālā mahatī kaṭimekhalā || 38 ||
[Analyze grammar]

srajaḥ kulācalaiśśṛṅgavanapattanagucchakāḥ |
taratpuravaradvīpagrāmapelavapallavāḥ || 39 ||
[Analyze grammar]

asyā aṅgeṣu dṛṣṭāni purāṇi nagarāṇi ca |
ṛtavaśca trayo lokā māsāhorātramālikāḥ || 40 ||
[Analyze grammar]

muktālatādikaṃ nadyaḥ kālindītripathādikāḥ |
dharmādharmāv ubhau karṇabhūṣaṇe cānyakarṇayoḥ || 41 ||
[Analyze grammar]

stanāstasyāstu catvāraḥ sravaddharmapayolavāḥ |
vedāḥ sakalaśāstrārthacatussaṃsthānacūcukāḥ || 42 ||
[Analyze grammar]

triśūlaiḥ paṭṭisaiḥ prāsaiśśaraśaktyṛṣṭimudgaraiḥ |
niryadāyudhajālāni sragdāmāni bibharti sā || 43 ||
[Analyze grammar]

caturdaśavidhā bhūtajātayo yāḥ surādikāḥ |
tasyāśśarīraśāyinyastā lomāvalayaḥ sthitāḥ || 44 ||
[Analyze grammar]

tasyāśca nagaragrāmagirayo dehaśāyinaḥ |
nṛtyantyāḥ saha nṛtyanti punarjanmamudeva te || 45 ||
[Analyze grammar]

jaṅgamātmakamevaitajjagadasthāvaraṃ tadā |
nṛtyatīti mayā jñātaṃ paraloke sukhaṃ sthitam || 46 ||
[Analyze grammar]

nigīrṇaṃ jagadaṅgasthaṃ kṛtvā tṛptimupāgatā |
parinṛtyati sā mattā jagajjīrṇāhicātakī || 47 ||
[Analyze grammar]

ādarśapratibimbasthamivābhātyakhilaṃ jagat |
tasyā vapuṣi vistīrṇe kharūpiṇi kharūpadhṛt || 48 ||
[Analyze grammar]

tajjagannartanaṃ cāru taddehādarśasaṃsthitam |
ciraṃ mayā tadā dṛṣṭamavinaṣṭaṃ purassthitam || 49 ||
[Analyze grammar]

vivalattārakājālaṃ bhramatparvatamaṇḍalam |
maṣakavyūhavadvātavyādhūtāmaradānavam || 50 ||
[Analyze grammar]

saṅgrāmonmuktacakrābhadvīpārṇavavṛtāmbaram |
helāvivalanāvartaprauḍhaśailadharātṛṇam || 51 ||
[Analyze grammar]

nīlameghāṃśukāvṛttivātaghuṅghumitāmbaram |
kāṣṭhādryasthipurāsphoṭapaṭatpaṭapaṭāravam || 52 ||
[Analyze grammar]

jagatpadārthairvyāmiśrairamiśrairmakure yathā |
vyāptamābhogibhāṅkarairaṅgai raṅgabhramaistathā || 53 ||
[Analyze grammar]

merurnṛtyati loloccakulācalabṛhadbhujaḥ |
bhramadabhrapaṭāṭopo namattarutanūruhaḥ || 54 ||
[Analyze grammar]

atyajantaḥ samudrāḥ svaṃ maryādāmudraṇaṃ drutāḥ |
bhūmernabhastalaṃ yānti nabhaso yānti bhūtalam || 55 ||
[Analyze grammar]

purāṇi ghargharārāvairdṛśyante luṭhitānyadhaḥ |
sagṛhāṭṭālavāstavyaṃ na ca kiñcil luṭhatyadhaḥ || 56 ||
[Analyze grammar]

tasyāṃ bhramantyāṃ caturaṃ candrārkā dinarātrayaḥ |
nakhāgralekhālokāntarbhānti kāñcanasūtravat || 57 ||
[Analyze grammar]

vibhānti vṛṣṭayastasyā gharmārtijalajālikāḥ |
iva nīhārahāriṇyo līlāvāridavāsasaḥ || 58 ||
[Analyze grammar]

khameva tasyāḥ sampannaṃ kavarīmaṇḍalaṃ bṛhat |
pātālaṃ caraṇā bhūmirudaraṃ bāhavo diśaḥ || 59 ||
[Analyze grammar]

dvīpābdhayo'ntrāvalayaḥ pārśukāḥ sarvaparvatāḥ |
prāṇāpānāvalīdolāḥ pavanaskandhaśālikāḥ || 60 ||
[Analyze grammar]

tadānubhūtaṃ nṛtyantyāstasyā vapuṣi vistṛte |
himavanmerusahyādyairdolāndolanamadribhiḥ || 61 ||
[Analyze grammar]

taradadriguṇāśchātā valayantyā tayā srajaḥ |
punaḥ kalpānta ārabdha iva tāṇḍavahelayā || 62 ||
[Analyze grammar]

surāsuroragānīkaromaśograśarīrikā |
nisspandaṃ sthātumaśakannāsau bhramitacakravat || 63 ||
[Analyze grammar]

nānāvibhavavijñānayajñayajñopavītinī |
sā sarantī nabhasyāsīdghanaghūtkāraghoṣiṇī || 64 ||
[Analyze grammar]

tatra bhūtalamākāśamākāśamapi bhūtalam |
pratikṛtya bhavatyantarna ca kiñcidvivartate || 65 ||
[Analyze grammar]

bṛhannāsāguhāgehanirgatā ghanaghuṅghumāḥ |
tatrogrā vāyavo vānti ghanaghūtkārakāriṇaḥ || 66 ||
[Analyze grammar]

nabhaḥ karaśataistasyāścaturāvartanartibhiḥ |
bhāti caṇḍāniloddhūtairākīrṇamiva pallavaiḥ || 67 ||
[Analyze grammar]

tadaṅgagajagadvastujātabhramaṇasambhramāt |
dṛṣṭirdhīrāpi mohe me sannā seneva saṅgare || 68 ||
[Analyze grammar]

prohyante yantravacchailā nipatanti nabhaścarāḥ |
luṭhantyamaragehāni cale taddehadarpaṇe || 69 ||
[Analyze grammar]

meravaḥ parṇavadvyūḍhā malayāḥ pallavā iva |
himādrayo himakaṇā ivorvyo'bdalatā iva || 70 ||
[Analyze grammar]

sahyā mahyāmiva khagā vindhyā vidyādharā iva |
ṛkṣavanto bhramanto'ntarāsan haṃsā ivāmbare || 71 ||
[Analyze grammar]

dvīpānyapi tṛṇānīva samudrā valayā iva |
suralokālayāḥ padmā āsaṃstaddehavāriṇi || 72 ||
[Analyze grammar]

viśadākāśasaṅkāśe svapnāñjanapuropame |
aṅge tasyā bṛhajjaṅghe piṇḍādarśasamatviṣi || 73 ||
[Analyze grammar]

vindhyo nṛtyati kāñcanācalavane sahyaśca mahyāṃ giriḥ kailāso malayo mahendraśikhare krauñcācale mandaraḥ |
gokarṇo gaganāṅgane vasumatī vidyādharāṇāṃ pure sarvā jaṅgamatāṃ gatā vanabhuvastasyāśśarīre tadā || 74 ||
[Analyze grammar]

abdhirnṛtyati parvate girirapi proccairnabhaḥkoṭare vyomāpīndudivākararkṣavalitaṃ bhūmeradhastādgatam |
sadvīpācalapattano vanagaṇaḥ protkīrṇapuṣpo divi vyālolaṃ jagadambudhāviva tṛṇaṃ dikcakrake bhrāmyati || 75 ||
[Analyze grammar]

vyomni bhramanti girayo'mbudhayo digantalokāntarāṇi purapattanamaṇḍalāni |
nadyaḥ sarāṃsi makurāntaraśeṣabaddhavātāvakīrṇatṛṇaparṇagaṇakrameṇa || 76 ||
[Analyze grammar]

matsyāścaranti ca marau varavāriṇīva vyomni sthirāṇi nagarāṇi bhuvīva bhānti |
khe bhūradho gaganamakṣayavārivāhamutpātavātaparivṛttagiristhitaṃ tat || 77 ||
[Analyze grammar]

ṛkṣotkaro bhramati dīpasahasrayantracakrabhrameṇa maṇivarṣaṇameghacāruḥ |
antarbahiśca cakitaiḥ praṇayena muktaṃ vidyādharāmaragaṇairiva puṣpavarṣam || 78 ||
[Analyze grammar]

saṃhārasarganicayā dinarātribhāge bindūpamā rajanayo divasotkarāśca |
kṛṣṇāḥ sitāśca parito'malaśuklakṛṣṇasvādarśamaṇḍalavadākulamullasanti || 79 ||
[Analyze grammar]

ratnāni bhāskaraniśākaramaṇḍalāni tārotkarāstaralakāntibhṛtaśca hārāḥ |
svacchāmbarāṇi valitāni mahāmbarāṇi kurvantyanāratamanalpamalātalekhāḥ || 80 ||
[Analyze grammar]

kalpāntakālaviluṭhattrijaganmaṇīni vyāvartanairjhagitijātajhaṇajjhaṇāni |
tejāṃsi santatatayordhvamadhaśca yānti nānāvidhāni guṇavanti vibhūṣaṇāni || 81 ||
[Analyze grammar]

saṅgrāmamattabhaṭakhaḍgamarīcivīciśyāmāyamānasakalātapavāsarāṇām |
vyāvṛttibhirviluṭhatāmapi susthirāṇāmākarṇyate kalakalo janamaṇḍalānām || 82 ||
[Analyze grammar]

brahmendraviṣṇuharavahniravīndupūrvā devāsurāḥ parivivṛttibhirāpatantaḥ |
anyo'nyameva vividhā upayānti yānti vātāvadhūtamaṣakāśanivibhrameṇa || 83 ||
[Analyze grammar]

saṃhārasargasukhaduḥkhabhavābhavehānīhāniṣedhavidhijanmamṛtibhramādyāḥ |
sārdhaṃ pṛthakca vilasanti sadaiva sarve vyāmiśratāmupagatā api tatra bhāvāḥ || 84 ||
[Analyze grammar]

bhāvodbhavasthitivipatkaraṇabhramāṇāṃ saṃhārasargabhuvanāvanivibhramāṇām |
mithyaiva khe prakacatāṃ khaśarīrakāṇāṃ saṃlakṣyate'tra na manāgapi nāma saṅkhyā || 85 ||
[Analyze grammar]

utpātaśāntimaraṇotsavayuddhasāmyavidveṣarāgabhayaviśvasanādi tatra |
ekatra kośa iva ratnacayo vibhāti nānārasāpratighasargaparamparaṃ tat || 86 ||
[Analyze grammar]

tasyāścidambaramaye vapuṣi svabhāvabhūtāḥ sphuṭānubhavabhāvajagadvyavasthāḥ |
sargakṣayā malinadṛkkalitāmbarasthakeśoṇḍukasphuraṇavatparitaḥ sphuranti || 87 ||
[Analyze grammar]

jagatsaṅksubdhamakṣubdhaṃ dṛśyate'sthitisaṃsthiti |
sañcālyamānamakurapratibimba iva sthitam || 88 ||
[Analyze grammar]

nṛttasthapūtā apyantarjagadarthāḥ pratikṣaṇam |
sthitiṃ tyajanti gṛhṇanti bālasaṅkalpasargavat || 89 ||
[Analyze grammar]

kriyāśaktiśarīre'ntaḥ pūyamānā anāratam |
rāśībhūya viśīryante jaganmudgakaṇotkarāḥ || 90 ||
[Analyze grammar]

kṣaṇamālakṣyate kiñcinna kiñcidapi sā kṣaṇam |
kṣaṇamaṅguṣṭhamātraiva kṣaṇamākāśapūriṇī || 91 ||
[Analyze grammar]

yasmātsā kalanā devī saṃvicchaktirjaganmayī |
anantā paramākāśakośaśuddhaśarīriṇī || 92 ||
[Analyze grammar]

kālatrayasthitajagattritayāmbarāṅgī citsā tathā kacati tena tathāsthitena |
rūpeṇa citrakṛdudāramanassthacitrasaṃsārajālasadṛśena kacajjavena || 93 ||
[Analyze grammar]

sargātmakaṃ vapuranekacidātmakatvātsaṃśāntakhaikavapurekavidātmakatvāt |
ekaṃ nimeṣaṇasamunmiṣitaikarūpaṃ sā bibhratī vapuranantamanādi bhāti || 94 ||
[Analyze grammar]

tasyāṃ vibhāti tadanantaśilātmakośalekhābjacakraracanādivadeva dṛśyam |
vyomātmakaṃ gaganamātraśarīravatyāṃ cittvāddravājjaladhikośa ivormilekhāḥ || 95 ||
[Analyze grammar]

mahatī bhairavī devī nṛtyataḥ pūritāmbarā |
tasya kalpāntarudrasya sā puro bhairavākṛteḥ || 96 ||
[Analyze grammar]

sirāmarmāśritogrāgnidagdhasthāṇuvanāvaniḥ |
kalpāntavātavyādhūtā vanamāleva nṛtyati || 97 ||
[Analyze grammar]

kuṇālolūkhalabṛsīhalaśūrpakaraṇḍakaiḥ |
musulodañcanasthālīkumbhasragdāmadhāriṇī || 98 ||
[Analyze grammar]

evaṃvidhānāṃ sragdāmajālānāṃ kusumotkaram |
kirantī saṃsṛjantī ca nṛttakṣubdhākṣayaṃ tatam || 99 ||
[Analyze grammar]

vandyamānastayā so'pi tathaivākāśabhairavaḥ |
tathaiva vitatākārastadoccaiḥ parinṛtyati || 100 ||
[Analyze grammar]

ḍimbaṃ ḍimbaṃ kuḍimbaṃ paca mana ḍuha mā jham prajham praṃ prajham praṃ tṛllaṃ tṛllaṃ tṛtṛllaṃ tṛkhalu khalumayaṃ khaṅkhamaṃ khaṅkhamaṅkham |
guṃ haṃ guṃ haṃ tu guṃ haṃ guḍulaḍuḍumuḍaṃ ḍāḍimāḍiṃ ḍuḍeti nṛtyantī śabdavādyaiḥ pralayapitṛvane śreyase vo'stu kālī || 101 ||
[Analyze grammar]

baddhvā khaṭvāṅgaśṛṅge kapilamurujaṭāmaṇḍalaṃ padmayoneḥ kṛtvā daityottamāṅgaiḥ srajamurasi śiraśśekharaṃ tārkṣyapakṣaiḥ |
pūrṇaṃ raktāsavānāṃ yamamahiṣamahāśṛṅgamādāya pāṇau pāyādvo vandyamānaḥ pralayamuditayā bhairavaḥ kālarātryā || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 238

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: