Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śilāntarjagatpitāmahavākyāni nāma sargaḥ |
aṣṭāviṃśatyuttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
ityuktvā bhagavānbrahmā brahmalokajanaiḥ saha |
baddhapadmāsano'nantasamādhānagato'bhavat || 1 ||
[Analyze grammar]

oṅkārordhvārdhamātrāntaśśāntaniśśeṣamānasaḥ |
lipikarmārpitākāra āsīdāśāntavedanaḥ || 2 ||
[Analyze grammar]

tamevānusarantī sā tathaiva dhyānagā satī |
vāsanāsīdaśeṣāśāśāntā vākāśarūpiṇī || 3 ||
[Analyze grammar]

parameṣṭhinyasaṅkalpe tasmiṃstānavamīyuṣi |
sarvagānantacidvyomarūpo'paśyamahaṃ tadā || 4 ||
[Analyze grammar]

yāvatsaṅkalpanaṃ tasya virasībhavati kṣaṇāt |
yathaivāśu tathaivorvyāḥ sādridvīpapayonidheḥ || 5 ||
[Analyze grammar]

tṛṇagulmalatāśālisamudbhavanaśaktatā |
samastaivāstamāgantumārabdhā sā śanaiśśanaiḥ || 6 ||
[Analyze grammar]

kila tasya virāḍātmarūpasyāṅgaikadeśatām |
sā bibharti mahī tena tadasaṃvedanodayāt || 7 ||
[Analyze grammar]

vicetanā sā virasā babhūva parijarjarā |
mārgaśīrṣāntavallīva jarāvidhuratāṃ gatā || 8 ||
[Analyze grammar]

yathāsmākamasaṃvitteraṅgālī virasā bhavet |
tathā viriñcāsaṃvitterdharā vaidhuryamāgatā || 9 ||
[Analyze grammar]

sampannasaṃhatānekamahotpātabharāvṛtā |
duṣkṛtāṅgāranirdagdhanarakonmuktamānavā || 10 ||
[Analyze grammar]

durbhikṣākāṇḍadaussthityadainyadāridryadurbhagā |
duśśīlāśeṣavanitānirmaryādanarāvṛtā || 11 ||
[Analyze grammar]

pāṃsupratardanīhāradhūlidhūsarasūryabhāk |
dvandvimūrkhamahāduḥkhavyasanivyādhitākulā || 12 ||
[Analyze grammar]

agnidāhajalāpūrayuddhaprocchinnamaṇḍalā |
avṛṣṭyavagrahonnaṣṭakaṣṭaceṣṭitapāmarā || 13 ||
[Analyze grammar]

aśaṅkitamahotpātapatatparvatapattanā |
śiśuśrotriyapuṇyāryaguṇināśarudajjanā || 14 ||
[Analyze grammar]

aśaṅkitasthalīmadhyasañjātāgādhakūpakā |
varṇasaṅkaranārīṇāmāsaktajanabhūmipā || 15 ||
[Analyze grammar]

aṭṭaśīlākhilajanā śavaśīlacatuṣpathā |
keśaikaśīlavanitā pānaśīlajaneśvarā || 16 ||
[Analyze grammar]

duḥkhaśīlasamācārā dvandvaśīlākhilaprajā |
adharmaśīlavanitā kuśāstraśataśīlinī || 17 ||
[Analyze grammar]

durjanākhilavittāḍhyā vipadvihatasajjanā |
anāryavasudhāpālā tadanādṛtapaṇḍitā || 18 ||
[Analyze grammar]

lobhamohabhayadveṣarāgarogarajoratā |
agamyagāmipuruṣā ruṣābhihatasaddvijā || 19 ||
[Analyze grammar]

anārataghanākrandaparāparyantapāmarā |
dasyūtsannapuragrāmadevadvijasamāśrayā || 20 ||
[Analyze grammar]

āpātamadhurārambhaduḥkhadodarkabhaṅgurā |
ālasyollāsavilasatkāryavaidhuryadharmiṇī || 21 ||
[Analyze grammar]

sarvāpadupatāpārtā krameṇotsannadiggaṇā |
bhasmaśeṣapuragrāmā nirjanākhilamaṇḍalā || 22 ||
[Analyze grammar]

rorūyamāṇabhasmābhrakuṇḍaloḍḍāmarāmbarā |
durbhagāḍambarārambharodanoruravodarī || 23 ||
[Analyze grammar]

muṣṭipramāṇajanatā janatāpānuṣaṅgiṇī |
nīrasāśeṣadeśāntā sarvartuguṇavarjitā || 24 ||
[Analyze grammar]

ityasya pārthive dhātau brahmaṇo gatavedane |
pṛthivī pṛthuvaidhuryā sampannāsannanāśataḥ || 25 ||
[Analyze grammar]

atha tatsaṃvidunmukto jaladhātuḥ kṣayonmukhaḥ |
yadā vikṣubhitātmāsīttadā niyatilaṅghinaḥ || 26 ||
[Analyze grammar]

samutsāryāryamaryādāmarṇavā vivṛtārṇasaḥ |
pravṛttā vikṛtiṃ gantumunmattā iva rāviṇaḥ || 27 ||
[Analyze grammar]

vīcivikṣobhavinyāsairvelāvipinalāvakāḥ |
kallolavalanāvartavivartodvartitādrayaḥ || 28 ||
[Analyze grammar]

śīkaraughamahārambhaghanasaṃvalitācalāḥ |
calācalavaladvīramakarāghūrṇitāntarāḥ || 29 ||
[Analyze grammar]

ullalanmakarākrāntadrumakānanitodarāḥ |
darīvidāraṇabhraṣṭasiṃhāhatajalecarāḥ || 30 ||
[Analyze grammar]

utphālamakaracchinnanabhaścarabṛhadghanāḥ |
parasparormisaṅghaṭṭaḍākkārakaṭuṭāṅkṛtāḥ || 31 ||
[Analyze grammar]

tarattaraṅgamātaṅgaphūtkārādhautabhāskarāḥ |
anyo'nyavellanavyagrapravidīrṇādribhittayaḥ || 32 ||
[Analyze grammar]

taṭaparvataluṇṭhākataraṅgakaramaṇḍalāḥ |
garjadgiridarīgehaviśadunmattavārayaḥ || 33 ||
[Analyze grammar]

bhūpāḥ parapurākrāntau lagnā iva hatārayaḥ |
tārāravaraṇadrīḍhāvidrāvitanabhaścarāḥ || 34 ||
[Analyze grammar]

praluṇṭhitavanavyūhalūnakānanitāmbarāḥ |
sapakṣaparvatākārataraṅgāpūritāmbarāḥ || 35 ||
[Analyze grammar]

mahāravamarudbhinnakalolācalacālitāḥ |
cañcattīragirivrātapatattaṭaraṭajjalāḥ || 36 ||
[Analyze grammar]

ullaladvipulāvartaprotkṣiptamakarotkarāḥ |
nimajjannistalāvartanigīrṇagirikandarāḥ || 37 ||
[Analyze grammar]

darīdalanasamprāptadṛṣaddaśanadanturāḥ |
śṛṅgalambidarīprotamagnavīcijalebhakāḥ |
vyālolavalanākrāntaviṭapiprotakacchapāḥ || 38 ||
[Analyze grammar]

yamendravasudhāvāhairutkarṇairbhayavihvalaiḥ |
śrūyamāṇapatacchailataṭīkaṭakaṭāravāḥ || 39 ||
[Analyze grammar]

matsyapucchacchaṭācchinnamagnonmagnadrutādrayaḥ |
nīlālūnavanavyūhaśevālāśāravārayaḥ || 40 ||
[Analyze grammar]

prajvaladvaḍavāvahnijvālācalamilajjalāḥ |
svarasena vibhornāśe viśantīva mahānalam || 41 ||
[Analyze grammar]

milacchikharimātaṅgajalamātaṅgayodhinaḥ |
nṛtyantīva taraṅgaughairjalāvalanavedhinaḥ || 42 ||
[Analyze grammar]

jalācalācalānyo'nyasaṅghaṭṭāsphoṭapaṇḍitāḥ |
vahadgirivanavrātaprāṇimaṇḍalamaṇḍitāḥ || 43 ||
[Analyze grammar]

uḍḍāmararavebhendrabherīrasanabhāsuraiḥ |
āsurairiva pātālāḥ kallolairalamākulāḥ || 44 ||
[Analyze grammar]

athodapatadunnāsadiṅnāgavadanadhvaniḥ |
pātālatalatālvantarvisphoṭāmoṭanodbhaṭaḥ || 45 ||
[Analyze grammar]

cañcalācalakīlorvī cacāla jalacālitā |
lolaśevālavallīva vyālolāmbhodhilaṅghitā || 46 ||
[Analyze grammar]

atha durvāranirghoṣanirghātāḍambarānvitā |
pusphoṭeva patantīva dyaurdiśāmamarāravaiḥ || 47 ||
[Analyze grammar]

āvartavalanākārāḥ ketavaḥ peturambarāt |
hemaratnamahīmuktāḥ sindūrabhujagā iva || 48 ||
[Analyze grammar]

kakubbhyo nabhaso bhūmerudagurdagdhadiktaṭāḥ |
valajjvālājaṭāṭopā vividhotpātapaṅktayaḥ || 49 ||
[Analyze grammar]

pṛthvyādīnyamarādīni brahmonmuktāni sarvataḥ |
dvividhāni mahābhūtānyalaṃ saṅkṣobhamāyayuḥ || 50 ||
[Analyze grammar]

candrārkānilaśakrāgnilokā halahalākulāḥ |
paripātaparā āsanbrahmalokagateśvarāḥ || 51 ||
[Analyze grammar]

kampaiḥ kaṭakaṭārāvaiḥ patatpādapapaṅktayaḥ |
bhūmeranvabhavanbhūridolāndolanamadrayaḥ || 52 ||
[Analyze grammar]

bhūkampalolakailāsamerumandarakandarāḥ |
petuḥ kalpatarūnmuktaratnastabakavṛṣṭayaḥ || 53 ||
[Analyze grammar]

lokāntarādripuravāridhikānanānāmutpātakalpapavanena mitho hatānām |
kolāhalairjagadabhūtpravikīrṇaśīrṇaṃ pūrṇārṇave tripurapūra ivābhipātī || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 228

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: