Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sargāntaraprāptirnāma sargaḥ |
saptaviṃśatyuttaradviśatatamaḥ sargaḥ |
anyajagadbrahmā |
adyāhaṃ cinmayākāśastvanyākāśamayīṃ sthitim |
parāṃ grahītumicchāmi tenehopasthitaḥ kṣayaḥ || 1 ||
[Analyze grammar]

mahāpralayakāle'smiṃstyaktumeṣā mayādhunā |
munīndra nūnamārabdhā tena vairasyamāgatā || 2 ||
[Analyze grammar]

ākāśatvād yadādyāyaṃ parākāśo bhavāmyaham |
tadā mahāpralayatā vāsanāyāśca saṅkṣayaḥ || 3 ||
[Analyze grammar]

tenaiṣā virasībhūtā manmārgamabhidhāvati |
nānugacchati ko nāma nirmātāramudāradhīḥ || 4 ||
[Analyze grammar]

ihādyāyaṃ kalerantaścaturyugaviparyayaḥ |
prajāmanvindradevānāmadyaivānto'yamāgataḥ || 5 ||
[Analyze grammar]

adyaiva cāyaṃ kalpānto mahākalpānta eva ca |
mamāyaṃ vāsanānto'dya dehavyomānta eva ca || 6 ||
[Analyze grammar]

teneyaṃ vāsanā brahman kṣayaṃ gantuṃ samudyatā |
kveva padmākarāśoṣe gandhalekhāvatiṣṭhatām || 7 ||
[Analyze grammar]

yathā jalābdhilekhāyā jāyate laharī calā |
vāsanāyāstathaivecchā mudhodetyapakāraṇam || 8 ||
[Analyze grammar]

ābhimānikadehāyā vāsanāyāḥ svabhāvataḥ |
asyā ātmāvalokecchā svayamevopajāyate || 9 ||
[Analyze grammar]

ātmatattvaṃ tvapaśyantyā dhāraṇābhyāsayogataḥ |
dṛṣṭo'nayā bhavatsargo vargavyagrānirargalaḥ || 10 ||
[Analyze grammar]

anayāmbarasañcāraparayādriśiraśśilā |
dṛṣṭā svajagadādhārabhūtāsmākaṃ tu khātmikā || 11 ||
[Analyze grammar]

etadasmajjagad yatra taddṛṣattvajjagadgirau |
asmajjagatpadārtheṣu santyanyāni jagantyapi || 12 ||
[Analyze grammar]

vayaṃ tāni na paśyāmo bhedadṛṣṭau sthitā ime |
bodhaikatāṃ gatāstvāśu paśyāmastāni vīkṣaṇāt || 13 ||
[Analyze grammar]

ghaṭe paṭe vaṭe kuḍye khe'nile'mbhasi tejasi |
jaganti santi sarvatra śilāyāmiva sarvadā || 14 ||
[Analyze grammar]

jagannāma mudhābhrāntiḥ kila svapnapuropamā |
mithyaiveyaṃ kva nāmāsau cidrūpāstyatha nāsti vā || 15 ||
[Analyze grammar]

parijñātā satī yeṣāṃ saiṣā cinnabhasaikatām |
gatā te na vimuhyanti śiṣṭāstu bhramabhājanam || 16 ||
[Analyze grammar]

athānyadhāraṇābhyāsātsvavirāgavaśoditam |
sādhayantyārthamātmīyaṃ dṛṣṭastvamanayā mune || 17 ||
[Analyze grammar]

iti māyeva duṣpārā cicchaktiḥ parijṛmbhate |
iyamādyantarahitā brāhmī śaktiranāmayā || 18 ||
[Analyze grammar]

pravartante nivartante neha kāryāṇi kānicit |
dravyakālakriyoddyotā citistapati kevalam || 19 ||
[Analyze grammar]

deśakālakriyādravyamanobuddhyādikaṃ tvidam |
cicchilāṅgakamevaikaṃ viddhyanastamayodayam || 20 ||
[Analyze grammar]

cideveyaṃ śilākāramiva tiṣṭhati bibhratī |
aṅgamasyā jagajjālaṃ marutaḥ spandanaṃ yathā || 21 ||
[Analyze grammar]

vijñānaghanamātmānaṃ jagadityavabudhyate |
anādyantāpi sādyantaṃ cittvādatigatāpi cit || 22 ||
[Analyze grammar]

cicchileyamanādyantā sādyantāsmīti bodhataḥ |
sākārāpi nirākārā jagadaṅgeti saṃsthitā || 23 ||
[Analyze grammar]

yadvatsvapne cideva svaṃ rūpaṃ vyomaiva pattanam |
vetti tadvadiyaṃ vetti pāṣāṇaṃ jagadaṅgakam || 24 ||
[Analyze grammar]

na sarantīha sarito na cakraṃ parivartate |
nārthāḥ pariṇamantyantaḥ kacatyetaccidambaram || 25 ||
[Analyze grammar]

na mahākalpakalpāntasaṃvidaḥ saṃvidambare |
sambhavanti pṛthagrūpāḥ payasīva payo'ntaram || 26 ||
[Analyze grammar]

jaganti santyeva na santi śānte cidambare sarvagataikamūrtau |
nabho'ntarāṇīva mahānabho'ntaścetsanti tattāni parāmbarāṇi || 27 ||
[Analyze grammar]

vasiṣṭha tadgaccha mune jagatsvaṃ tvaṃ vāsane samprati śāntimehi |
buddhyādirūpāṇi paraṃ vrajantu vayaṃ bṛhadbrahmapadaṃ vrajāmaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 227

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: