Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pramāṇaparisiddhyā dṛśyānupapattivarṇanaṃ nāma sargaḥ |
ṣaḍviṃśatyuttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
jagadaṅgamanābhāsamadṛśyaṃ dṛśyavatsthitam |
parayā dṛśyate dṛṣṭyā tadbrahmaiva nirāmayam || 1 ||
[Analyze grammar]

tatra śailasaritsrotolokalokāntarabhramāḥ |
bhānti te paramādarśe mahāvyomani bimbitāḥ || 2 ||
[Analyze grammar]

sā praviṣṭā tataḥ sargamanargalamaceṣṭitā |
ahamapyaviśaṃ tatra saṅkalpena tayā saha || 3 ||
[Analyze grammar]

yāvatsā tatra vairiñcaṃ lokamāsādya sodyamā |
upaviṣṭā viriñcasya puraḥ paramaśobhanā || 4 ||
[Analyze grammar]

vidyādharī |
vaktavyo muniśārdūla patirme pāti māmimām |
vivāhārthamanenāhaṃ janitājarasā purā || 5 ||
[Analyze grammar]

purāṇaḥ puruṣo'pyeṣa māmadyāpi jarāṃ gatām |
na vivāhitavāṃstena virāgamahamāgatā || 6 ||
[Analyze grammar]

virāgameṣo'pyāyāto gantumicchati tatpadam |
yatra na draṣṭṛtā naiva dṛśyatā na ca śūnyatā || 7 ||
[Analyze grammar]

mahāpralayasampanne jagatyasmiṃśca samprati |
dhyānācca na calatyeṣa śailamaunādivācalaḥ || 8 ||
[Analyze grammar]

tasmānmāmenamapi ca bodhayitvā munīśvara |
āmahākalpasargādau parame pathi yojaya || 9 ||
[Analyze grammar]

ityuktvā māmasau tasya bodhāyedamuvāca ha |
nāthāyaṃ muninātho naḥ sadma samprāptavānidam || 10 ||
[Analyze grammar]

eṣo'nyasmiñjagadgehe brahmaṇastanayo muniḥ |
pūjayainaṃ gṛhāyātaṃ gṛhasthagṛhapūjayā || 11 ||
[Analyze grammar]

budhyatāmarghyapādyena pūjyatāṃ munipuṅgavaḥ |
mahanmahatsaparyā hi mahātmabhyo'bhirocate || 12 ||
[Analyze grammar]

tayetyukte mahābuddhirbubudhe sa samādhitaḥ |
svasaṃvittidravātmatvādāvarta iva vāridhau || 13 ||
[Analyze grammar]

śanairunmīlayāmāsa nayane nayakovidaḥ |
madhuśśiśirasaṃśāntāvavanau kusume yathā || 14 ||
[Analyze grammar]

śanaiḥ prakaṭayāmāsustānyaṅgānyasya saṃvidam |
madhoḥ pallavajālāni navānīva navaṃ rasam || 15 ||
[Analyze grammar]

surasiddhāpsarassaṅghāḥ samājagmuḥ samantataḥ |
yathā haṃsālayo lolāḥ prātarvikasitaṃ saraḥ || 16 ||
[Analyze grammar]

dadarśāsau puraḥ prāptaṃ māṃ ca tāṃ ca vilāsinīm |
uvācātha vaco vandyaḥ praṇavasvarasundaram || 17 ||
[Analyze grammar]

anyajagadbrahmā |
karāmalakavaddṛṣṭasaṃsārāsārasāra he |
jñānāmṛtamahāmbhodhe mune svāgatamastu te || 18 ||
[Analyze grammar]

padavīmasi samprāpta imāmatidavīyasīm |
dūrādhvasu pariśrānta idamāsanamāsyatām || 19 ||
[Analyze grammar]

ityukte tena bhagavannabhivādaya ityaham |
vadanmaṇimaye pīṭhe niviṣṭo dṛṣṭidarśite || 20 ||
[Analyze grammar]

athāmararṣigandharvamunividyādharoditāḥ |
prastutāḥ stutayaḥ pūjā natayaḥ sthitinītayaḥ || 21 ||
[Analyze grammar]

tato muhūrtamātreṇa sarvabhūtagaṇotthite |
śānte prakṛtasaṃrambhe tasyoktaṃ brahmaṇo mayā || 22 ||
[Analyze grammar]

kimidaṃ bhūtabhavyeśa yadiyaṃ māmupāgatā |
vakti jñānagirāsmāṃstvaṃ bodhayeti prayatnataḥ || 23 ||
[Analyze grammar]

bhavānbhūteśvaro devaḥ sakalajñānapāragaḥ |
iyaṃ ca kā mama ca kiṃ brūte brūhi bṛhaddyute || 24 ||
[Analyze grammar]

kathameṣā tvayā deva jāyārthaṃ janitā satī |
neha jāyāpadaṃ nītā nītā virasatāṃ punaḥ || 25 ||
[Analyze grammar]

anyajagadbrahmā |
mune śṛṇu yathāvṛttamidaṃ te kathayāmyaham |
yathāvṛttamaśeṣeṇa kathanīyaṃ yataḥ satām || 26 ||
[Analyze grammar]

asti tāvadajaṃ śāntamajaraṃ kiñcideva sat |
tataścitkacanaikāntarūpiṇaḥ kacito'smyaham || 27 ||
[Analyze grammar]

ākāśarūpa evāhaṃ sthita ātmani sarvadā |
bhaviṣyati sthite sarge svayambhūriti nāma me || 28 ||
[Analyze grammar]

vastutastu na jāto'smi na ca naśyāmi kiñcana |
cidākāśaścidākāśe tiṣṭhāmyahamanāvṛtaḥ || 29 ||
[Analyze grammar]

yadayaṃ tvaṃ mamāhaṃ te yadidaṃ kathanaṃ mithaḥ |
tattaraṅgastaraṅgāgre raṇatyeveti me matiḥ || 30 ||
[Analyze grammar]

evaṃrūpasya me kālavaśato viśadākṛteḥ |
saukumāryāccidābhāsamātrasyāntaḥ svabhāvataḥ || 31 ||
[Analyze grammar]

mamānanyā tavānyasya cānyeveha vibhāti yā |
soditānuditaivāntarmamāhamiti vāsanā || 32 ||
[Analyze grammar]

anāśasattāmuditastvahamātmani saṃsthitaḥ |
svabhāvādacyutākāraḥ svātmārāmaḥ svayaṃprabhaḥ || 33 ||
[Analyze grammar]

tasyā ahamiti bhrāntervāsanāyā jagatsthiteḥ |
sampanneyamadhiṣṭhātṛdevatā deharūpiṇī || 34 ||
[Analyze grammar]

vāsanāyā adhiṣṭhātṛdevataivamiyaṃ sthitā |
na tu me gṛhiṇī nāpi gṛhiṇyarthena matkṛtā || 35 ||
[Analyze grammar]

svavāsanāveśavaśena bhāvaṃ gṛhiṇyahaṃ brahmaṇa ityupetya |
eṣā svayaṃ vyarthamitātiduḥkhaṃ yasmātkilaiṣaiva hi vāsanāntaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 226

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: