Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

abhyāsapraśaṃsā nāma sargaḥ |
pañcaviṃśatyuttaradviśatatamaḥ sargaḥ |
vidyādharī |
tataḥ pratīpamabhyāsaṃ bodhe dhāraṇayāmale |
kurvaḥ prakaṭatāṃ tena jagadeṣyati śailagam || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
yuktiyukte tayetyukte vidyādharyā dharopari |
baddhapadmāsano'thāhaṃ samādhāv udito'bhavam || 2 ||
[Analyze grammar]

sarvārthabhāvanātyāge cinmātraikāntabhāvitaḥ |
atyajaṃ tamahaṃ pūrvaṃ kathārthakalanāmalam || 3 ||
[Analyze grammar]

atha cidvyomatāṃ prāptaḥ parāṃ dṛṣṭimahaṃ gataḥ |
śaratsamayasamprāptau vyoma nirmalatāmiva || 4 ||
[Analyze grammar]

tataḥ satyāvadhānaikaghanābhyāsena dehake |
mamādhibhautikabhrāntirnūnamastamupāgatā || 5 ||
[Analyze grammar]

udayāstamayonmuktā satatodayamayyapi |
mahācidvyomatā svacchā proditeva tadābhavat || 6 ||
[Analyze grammar]

atha paśyāmyahaṃ yāvatkhasyaivopalateva sā |
vastutaśca na cākāśaṃ nopalaḥ parameva tat || 7 ||
[Analyze grammar]

paramārthaghanaṃ svacchaṃ tattathābhāvi tādṛśam |
tathābhāvanayā svātmā madīyo dṛṣṭavāṃstathā || 8 ||
[Analyze grammar]

yathā svapne sumahatī dṛṣṭā gehagatā śilā |
vyomaiva kevalaṃ tadvatsā śuddhaṃ cinnabhaśśilā || 9 ||
[Analyze grammar]

svayaṃ svapnānvito'nyasya svapnapuṃstvaṃ gato naraḥ |
svapne'jñānaprabuddhasya yādṛktādṛksa sūpalaḥ || 10 ||
[Analyze grammar]

svapnasthānāṃ śiraśchinnaṃ yeṣāṃ te saṃsṛtau sthitāḥ |
kālena jñānalābhena vinā kurvanti kiṃ kila || 11 ||
[Analyze grammar]

bodhaḥ kālena bhavati mahāmohavatāmapi |
tasmānna kiñcidapyasti brahmatattvādṛte'kṣayam || 12 ||
[Analyze grammar]

atastaccidghanaṃ svacchaṃ brahmākāśaṃ śilākṛti |
dṛṣṭaṃ mayā tathā tatra na tu pṛthvyādi satkvacit || 13 ||
[Analyze grammar]

bhūtānāmādisarge yacchuddhaṃ yatpāramārthikam |
vapustadevādya teṣāṃ dhyānalabhyamavasthitam || 14 ||
[Analyze grammar]

brāhmaṃ vapurhi bhūtānāmātmīyaṃ yatpurātanam |
tadevādya manorājyaṃ saṅkalpa iti kathyate || 15 ||
[Analyze grammar]

sa ātivāhiko dehastatparaṃ paramārthataḥ |
pratyakṣaṃ prathamaṃ tattattadādyaṃ kacanaṃ citaḥ || 16 ||
[Analyze grammar]

tad yatprathamamadhyakṣaṃ jīvasya prathamaṃ vapuḥ |
manaḥpratyakṣamityuktaṃ tattenaivādya durdhiyā || 17 ||
[Analyze grammar]

yogipratyakṣamityuktaṃ manaḥpratyakṣamityapi |
tatsvameva citā rūpaṃ gatayevānyatāṃ mudhā || 18 ||
[Analyze grammar]

idamadyatanaṃ nāma pratyakṣamasadutthitam |
asatpratyakṣameveti viddhi pratyakṣamaṅga tat || 19 ||
[Analyze grammar]

aho nu citrā māyā yatprākpratyakṣe parokṣatā |
nirṇītāsmiṃstvanadhyakṣe pratyakṣakalanādṛtā || 20 ||
[Analyze grammar]

ātivāhikadehitvaṃ pratyakṣaṃ prathamoditam |
satyaṃ sarvagataṃ viddhi māyaiva tvādhibhautikam || 21 ||
[Analyze grammar]

anubhūtāpi nāstyeva hemnaḥ kaṭakatā yathā |
tathātivāhikasyādhibhautikatvaṃ na vidyate || 22 ||
[Analyze grammar]

bhramamabhramatāṃ yātamabhramaṃ bhramatāṃ gatam |
vetti jīvo vicāreṇa vināho nu vimūḍhatā || 23 ||
[Analyze grammar]

ādhibhautikadeho'yaṃ vicāreṇa na labhyate |
ātivāhikadehastu kila lokadvaye'kṣayaḥ || 24 ||
[Analyze grammar]

ādhibhautikacid rūḍhā svātivāhikadehake |
marau marīcikāsveva yathā mithyaiva vāridhīḥ || 25 ||
[Analyze grammar]

jātādhibhautikī saṃvidātivāhikavitkrame |
dehadṛṣṭivaśātprauḍhā sthāṇau puruṣadhīriva || 26 ||
[Analyze grammar]

śuktau rajatatā tāpe jalatendau yathā dvitā |
ādhibhautikatā tadvanmanojaivātivāhike || 27 ||
[Analyze grammar]

yadasattatkṛtaṃ satyaṃ yatsatyaṃ tadasatkṛtam |
aho nu mohamāhātmyaṃ jīvasyāsyāvicārajam || 28 ||
[Analyze grammar]

yogipratyakṣamevāsti kiñcidasti tu mānasam |
yasmāl lokadvayācārastābhyāmeva prasidhyati || 29 ||
[Analyze grammar]

ādyaṃ pratyakṣamutsṛjya yo'satye'smin kṛtasthitiḥ |
pratyakṣe mṛgatṛṣṇāmbu pītvā sa sukhamāsthitaḥ || 30 ||
[Analyze grammar]

tatsukhaṃ duḥkhamevāhuḥ kṣaṇanāśānubhūtitaḥ |
akṛtrimamanādyantaṃ yatsukhaṃ tatsukhaṃ viduḥ || 31 ||
[Analyze grammar]

pratyakṣeṇaivamadhyakṣaṃ pratyakṣaṃ pravicāryatām |
yadādyaṃ yatsadadhyakṣaṃ tatpratyakṣeṇa dṛśyatām || 32 ||
[Analyze grammar]

lokadvayānubhavadaṃ tyaktvā pratyakṣamaihikam |
māyātmakaṃ yo gṛhṇāti nāsti mūḍhatamastataḥ || 33 ||
[Analyze grammar]

ātivāhikamevaiṣāṃ bhūtānāṃ vidyate vapuḥ |
tatrādhibhautikabhrāntirasatyaiva piśācikā || 34 ||
[Analyze grammar]

ajātasaṅkalpamayaṃ pratyakṣaṃ satkathaṃ bhavet |
svayameva na yatsatyaṃ tatsatkāryakaraṃ katham || 35 ||
[Analyze grammar]

yatra pratyakṣamevāsadanyatkiṃ tatra sadbhavet |
kva tatsiddhaṃ bhavedvastu yadasiddhena sādhyate || 36 ||
[Analyze grammar]

pratyakṣa eva bhāvatve naṣṭe kvevānumādayaḥ |
uhyante vāraṇā yatra tatrorṇāyuṣu kā kathā || 37 ||
[Analyze grammar]

ataḥ pramāṇasaṃsiddherdṛśyaṃ nāstyeva kutracit |
anyad yadidamastīva tattadbrahmaghanaṃ ghanam || 38 ||
[Analyze grammar]

svapne draṣṭuḥ khamevādrirgehe nānyasya vai yathā |
tathā tadbhāvanavatorāvayoḥ sā śilaiva cit || 39 ||
[Analyze grammar]

ayaṃ śaila idaṃ vyoma jagadetadidaṃ tvaham |
iti cinmaya ātmāntaḥ khaṃ camatkurute svayam || 40 ||
[Analyze grammar]

paśyatyetatprabuddhātmā nāprabuddhaḥ kadācana |
śrotuḥ kathārthasaṃvittirnāśroturbhavati kvacit || 41 ||
[Analyze grammar]

aprabuddhamaterbhrāntireveyaṃ satyatāṃ gatā |
kṣīvasya susthitā eva nṛtyanti taruparvatāḥ || 42 ||
[Analyze grammar]

sarvatrāpratihatarūpamekabodhaṃ pratyakṣaṃ śivamavabudhya citsvarūpam |
pratyakṣāntaramiha pelavaṃ śrayante ye mūḍhāstṛṇatanubhiśśaṭhairalaṃ taiḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 225

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: