Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vidyādharīśilāntaravarṇanaṃ nāma sargaḥ |
caturviṃśatyuttaradviśatatamaḥ sargaḥ |
vidyādharī |
yāvastaṃ sargamāgaccha prasādaḥ kriyatāṃ mune |
āścaryeṣūpapanneṣu mahānto hyatikautukāḥ || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
tayetyukte mayā sārdhaṃ gantumārabdhamambare |
vātyayā saurabheṇeva śūnye śūnyena śūnyayā || 2 ||
[Analyze grammar]

athāhaṃ dūramadhvānaṃ śūnyamullaṅghya nābhasam |
nābhasaṃ bhūtasañcāraṃ tayā sārdhamavāptavān || 3 ||
[Analyze grammar]

tamullaṅghya cireṇātra bhūtasañcāramāmbaram |
lokālokaśirovyoma prāpto'smi dhavalāmbudam || 4 ||
[Analyze grammar]

uttarāśenduśubhrābhrapīṭhānnirgatya tāṃ śilām |
ānīto'smi tayottuṅgāṃ taptakāñcanakalpitām || 5 ||
[Analyze grammar]

yāvatpaśyāmyahaṃ śubhrāṃ śilāmeva na tajjagat |
kaladhautamayīmuccairagnilokataṭīmiva || 6 ||
[Analyze grammar]

tadā mayoktā sā kāntā kva bhavatsargabhūriti |
kva candrārkāgnitārādi kva lokāntarasaptakam || 7 ||
[Analyze grammar]

kvārṇavākāśakakubhaḥ kvonmajjananimajjane |
kva mahāmbhodasambhāraḥ kva tārāmbaraḍambaram || 8 ||
[Analyze grammar]

kva śailaśikharaśreṇyaḥ kva mahārṇavabhūmikāḥ |
kva dvīpāvalayaḥ sapta kva taptakanakāvaniḥ || 9 ||
[Analyze grammar]

kva kāryakālakalanāḥ kva bhūtabhuvanabhramaḥ |
kva vidyādharagandharvāḥ kva narāmaradānavāḥ || 10 ||
[Analyze grammar]

kvarṣibhūpālamunayaḥ kva nayāpanayakramaḥ |
kva yāmāyāmayāminyaḥ kva svarganarakabhramaḥ || 11 ||
[Analyze grammar]

kva puṇyapāpakalanāḥ kva kalākālakelayaḥ |
kvāsurāmaravairāṇi kva dveṣasneharītayaḥ || 12 ||
[Analyze grammar]

vadatyevaṃ mayi vacaḥ sovāca varavarṇinī |
vismayākulamālokya śilāmalivilocanā || 13 ||
[Analyze grammar]

vidyādharī |
paśyāmyakhilamātmīyamahaṃ sargamihopale |
makurapratibimbasthapurānyapuravatpuraḥ || 14 ||
[Analyze grammar]

nityānubhava evātra darśane kāraṇaṃ mama |
tadabhāvo mune manye te kāraṇamadarśane || 15 ||
[Analyze grammar]

anyo'nyacirakālaikadvaitasaṅkathayānayā |
śuddhātivāhikaikātmyadehatā vismṛtāvayoḥ || 16 ||
[Analyze grammar]

mamātisucirābhyastamapi śyāmalatāmiva |
gataṃ nijaṃ jagadidaṃ yataḥ paśyāmi na sphuṭam || 17 ||
[Analyze grammar]

abhūd yatsvajagatpūrvamatiprakaṭameva me |
tatpaśyāmīdamādarśa iva bimbitamasphuṭam || 18 ||
[Analyze grammar]

ciravyarthotthayā nāthasaṅkathāvyathayā mithaḥ |
svāsthyaṃ vismṛtamātmīyamavadātatamaṃ tatam || 19 ||
[Analyze grammar]

yo'bhyāsaḥ prakacatyantaśśuddhacinnabhaso rasāt |
bhavettanmayamevāntarābālamiti lakṣyate || 20 ||
[Analyze grammar]

na tacchāstraṃ na sā siddhirna sa nyāyo na sā kalā |
astyanastamitodyogād yadabhyāsānna sidhyati || 21 ||
[Analyze grammar]

svajagatsantatābhyāsavaśato māṃ kathābhramaḥ |
nūnamākrāntavāneṣa dvayorhi balavāñjayī || 22 ||
[Analyze grammar]

iṣṭavastvarthināṃ tajjñasūpadiṣṭena karmaṇā |
paunaḥpuṇyena karaṇānnetaraccharaṇaṃ mune || 23 ||
[Analyze grammar]

ayamitthamihājñānabhramaḥ prauḍho'hamātmakaḥ |
śāmyati jñānacarcābhiḥ paśyābhyāsavijṛmbhitam || 24 ||
[Analyze grammar]

ajño'pi tajjñatāmeti śanaiśśailo'pi cūrṇyate |
ghuṇo'pyatti mahāvṛkṣaṃ paśyābhyāsavijṛmbhitam || 25 ||
[Analyze grammar]

ahaṃ śiṣyābalā bālā paśyāmi tvaṃ na paśyasi |
sarvajño'pi śilāsargaṃ paśyābhyāsavijṛmbhitam || 26 ||
[Analyze grammar]

itthaṃ nāma pariprauḍhā mithyājñānaviṣūcikā |
śāmyatyeva vicāreṇa paśyābhyāsavijṛmbhitam || 27 ||
[Analyze grammar]

abhyāsena kaṭudravyaṃ bhavatyabhimataṃ mune |
anyasmai rocate nimbaṃ tvanyasmai madhu rocate || 28 ||
[Analyze grammar]

abandhau ghanatāmeti naikaṭyābhyāsayogataḥ |
yātyanabhyāsato dūrātsneho bandhuṣu tānavam || 29 ||
[Analyze grammar]

ātivāhikadeho'yaṃ śuddhacidvyoma kevalam |
ādhibhautikatāmeti bhāvanābhyāsayogataḥ || 30 ||
[Analyze grammar]

ādhibhautikadeho'sau dhāraṇābhyāsabhāvanāt |
vihaṅgavatkhamabhyeti paśyābhyāsavijṛmbhitam || 31 ||
[Analyze grammar]

puṇyāni yānti vaiphalyaṃ vaiphalyaṃ yānti mātaraḥ |
bhāgyāni yānti vaiphalyaṃ nābhyāsastu kadācana || 32 ||
[Analyze grammar]

dussādhāḥ siddhimāyānti ripavo yānti mitratām |
viṣāṇyamṛtatāṃ yānti santatābhyāsayogataḥ || 33 ||
[Analyze grammar]

yenābhyāsaḥ parityakta iṣṭe vastuni so'dhamaḥ |
kadācinna tadāpnoti vandhyā svatanayaṃ yathā || 34 ||
[Analyze grammar]

yadatyabhimataṃ vastu svabhyāso na tadarjanāt |
tadyuktipūrvakaṃ tyājya ā mṛtyorjīvitaṃ yathā || 35 ||
[Analyze grammar]

iṣṭe vastuni nābhyāsaṃ yaḥ karoti narādhamaḥ |
so'niṣṭāniṣṭamāpnoti narakānnarakāntaram || 36 ||
[Analyze grammar]

taranti saritaṃ sphārāṃ saṃsārīṃ sārasevinaḥ |
ta evātmavicārākhyamabhyāsaṃ na tyajanti ye || 37 ||
[Analyze grammar]

abhyāsabhāso'bhimataṃ vastu prakaṭayantyalam |
prāpayanti ca nirvighnaṃ ghaṭaṃ dīpaprabhā yathā || 38 ||
[Analyze grammar]

yathā kalpadrumalatāḥ sucintāmaṇayo yathā |
phalanti śaradaścaitāstathaivābhyāsabhūmayaḥ || 39 ||
[Analyze grammar]

iṣṭavastu cirābhyāsabhāsvānbhāsayati prajāḥ |
tathendriyākhyāṃ dehorvyāṃ rātriṃ paśyanti no yathā || 40 ||
[Analyze grammar]

sarvasya jantujātasya sarvavastvavabhāsane |
sarvadaivaika evoccairjayatyabhyāsabhāskaraḥ || 41 ||
[Analyze grammar]

caturdaśavidhāyāstu bhūtajāterna kasyacit |
sidhyatyabhimataṃ vastu vinābhyāsamakṛtrimam || 42 ||
[Analyze grammar]

paunaḥpuṇyena karaṇamabhyāsa iti kathyate |
puruṣārthaḥ sa eveha tenāsti na vinā gatiḥ || 43 ||
[Analyze grammar]

dṛḍhābhyāsavidhānena yatnanāmnā svakarmaṇā |
nijavedanajenaiva siddhirbhavati nānyathā || 44 ||
[Analyze grammar]

abhyāsabhāsvati tapatyavanau vane ca vīrasya sidhyati na yanna tadasti kiñcit |
abhyāsato bhuvi bhayānyabhayībhavanti sarvāsu parvataguhāsvapi nirjanāsu || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 224

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: