Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vidyādharījanmavyavahārakathanaṃ nāma sargaḥ |
trayoviṃśatyuttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
athetyuktavatī pṛṣṭā sā mayā kalpitāsanā |
saṅkalpitāsanenāśu sthitena nabhasi sthitā || 1 ||
[Analyze grammar]

kathaṃ śilodare bāle tvadvidhānāṃ bhavetsthitiḥ |
kathaṃ sañcalanaṃ tatra kimarthaṃ tatra vāspadam || 2 ||
[Analyze grammar]

vidyādharī |
mune yathedaṃ bhavatāṃ jagatsphāraṃ virājate |
tathāsmākaṃ jagattatra sargasaṃhārayuksthitam || 3 ||
[Analyze grammar]

yathehemāstathā tatra trailokyasthitayaḥ sthitāḥ |
vahanti saritaḥ sphārā nivasantyambare'marāḥ || 4 ||
[Analyze grammar]

sphuranti nāgāḥ pātāle tiṣṭhantyātmani parvatāḥ |
āpaśchalacchalāyante vahanti vyomni vāyavaḥ || 5 ||
[Analyze grammar]

arṇavā arṇasā bhānti yāntyantaṃ śanakaiḥ prajāḥ |
bhūtānyajasraṃ jāyante mriyante'virataṃ tathā || 6 ||
[Analyze grammar]

vānti vātā vahantyāpo bhānti cābhānti khe surāḥ |
tiṣṭhantyagāḥ samudyanti grahāḥ pānti mahīṃ nṛpāḥ || 7 ||
[Analyze grammar]

devāsuramanuṣyāṇāṃ vyavahāraparamparāḥ |
lolāḥ pravṛttā ākalpamāsamudramivāpagāḥ || 8 ||
[Analyze grammar]

dinapadmāni bhūlokasarasyākalpamānabhaḥ |
lolābhrālīni phullāni mīlitonmīlitānyalam || 9 ||
[Analyze grammar]

candraścarcāṃ caturdikkaṃ candanenātmatejasā |
racayan rātrirohiṇyostamo hantyapi hṛdgatam || 10 ||
[Analyze grammar]

svadaśāsvādanaratā vātayantrapracāritā |
rodassadmani sūryākhyā dīpyate divi dīpikā || 11 ||
[Analyze grammar]

brahmasaṅkalpito'ruddho vātasañcāravāribhiḥ |
khe'niśaṃ cakramṛkṣāṇāṃ ghuṇāvarto vivartate || 12 ||
[Analyze grammar]

bhūtataṇḍulamā sṛṣṭeḥ pinaṣṭi dhruvakīlakaḥ |
niyatyā cālito rodaḥkavāṭo'mbhodaghargharaḥ || 13 ||
[Analyze grammar]

dvīpābdhiśailairbhūpīṭhaṃ vimānanagarairnabhaḥ |
daityadānavanāgaughaiḥ pūrṇaṃ pātālamaṇḍalam || 14 ||
[Analyze grammar]

kuṇḍalaṃ trijagallakṣmyā nīlaṃ ākāśamaṇḍalam |
sthitaṃ cañcalamācāracañcalāyāḥ sphuranmaṇi || 15 ||
[Analyze grammar]

buddhyādirahitāṃ spandasaṃvidaṃ vāyavīmiva |
sthāvaraṃ jaṅgamaṃ caiva sūkṣmāmādāya jāyate || 16 ||
[Analyze grammar]

munirmaunairdharā vārbhirmārutaiḥ kapicāpalam |
ākāśairavakāśitvaṃ tejobhirbhāsanaṃ śritam || 17 ||
[Analyze grammar]

vṛksorvyabdhyadrikhanṝṇāṃ prāṇino'ntaḥ sphurantyalam |
mṛtijanmonmukhāḥ kīṭasurāsurajalaukasaḥ || 18 ||
[Analyze grammar]

sasurāsuragandharvāḥ kālaḥ kalayate prajāḥ |
dorbhiḥ kalpayugābdaiśśvaśśvaḥ paśūniva pālakaḥ || 19 ||
[Analyze grammar]

anantavipulāgādhagambhīre kālasāgare |
utpatyotpatya līyante ṛtvāvartavivṛttayaḥ || 20 ||
[Analyze grammar]

caturdaśavidhā vātavellitā bhūtapāṃsavaḥ |
nāśākāśe vilīyante śaradambhodalīlayā || 21 ||
[Analyze grammar]

bhuvanaṃ bodhayantī dyauścandrārkakaracāmaraiḥ |
sthitākāśāṃśukākalpaṃ tārakotkaraśekharā || 22 ||
[Analyze grammar]

sthitāḥ pavanabhūkampameghatāpasahiṣṇavaḥ |
svaṃ pradeśamanujjhantyaḥ kakubhaḥ stambhitā iva || 23 ||
[Analyze grammar]

utpātameghanirhrādabhūmikampagrahagrahaiḥ |
ajñātairapi vijñātairbhūtānāṃ jñāyate gatiḥ || 24 ||
[Analyze grammar]

saptānāṃ jalamabdhīnāmaurvāgniḥ pibati jvalan |
lokāntarāṇāmākalpaṃ kālo bhūtagaṇaṃ yathā || 25 ||
[Analyze grammar]

pātālamāviśati yāti nabho vilaṅghya diṅmaṇḍalaṃ bhramati bhūtagaṇaḥ samantāt |
paryeti parvatamahārṇavamaṇḍalāni dvīpāntarāṇi ca marutsaraṇakrameṇa || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 223

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: