Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagadākāśaikyāvabodho nāma sargaḥ |
ekonaviṃśottaradviśatatamaḥ sargaḥ |
rāmaḥ |
yadetadbhavatā dṛṣṭaṃ cidvyomavapuṣā tadā |
tadekadeśasaṃsthena kimuta bhramatāmbare || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
sampanno'hamanantātmā vyāpī vyoma tadā kila |
syātāṃ tasyāmavasthāyāṃ kīdṛśau tau gamāgamau || 2 ||
[Analyze grammar]

naikasthānasthitimayo nāhaṃ gatimayo'bhavam |
tadā tena kha evāsmindṛṣṭametanmayātmani || 3 ||
[Analyze grammar]

yathāṅgāni śarīre tvaṃ paśyasyāpādamastakam |
cinnetreṇāpyanetreṇa tathaitaddṛṣṭavānaham || 4 ||
[Analyze grammar]

anākṛterniravayavasthitestadā tathābhavanvimalacidambarātmanaḥ |
jaganti tānyavayavajālakāni me yathā khatā na hi galitā na vastutā || 5 ||
[Analyze grammar]

pramāṇamatra te svapnadṛṣṭo bhuvanavibhramaḥ |
svapne'nubhūyate dṛśyaṃ na ca kiñcitkhameva tat || 6 ||
[Analyze grammar]

yathā paśyati vṛkṣaḥ svaṃ pattrapuṣpaphalādikam |
svasaṃvedananetreṇa tathaitaddṛṣṭavānaham || 7 ||
[Analyze grammar]

yathāmbudhiranantātmā vetti sarvāñjalecarān |
taraṅgāvartaphenāṃśca tathaitadbuddhavānaham || 8 ||
[Analyze grammar]

avayavānavayavī yathā vetti nijātmani |
ananyānātmanaḥ sargāṃstathaitānbuddhavānaham || 9 ||
[Analyze grammar]

adyāpi tānahaṃ dehe vyomni śaile jale sthale |
tathaiva sargānpaśyāmi rāma bodhaikatāṃ gataḥ || 10 ||
[Analyze grammar]

puro'smākamidam yatkhaṃ gṛhasyāntarbahistathā |
pūrṇametajjagadvṛndairvetti bodhaikatāṃ gataḥ || 11 ||
[Analyze grammar]

yathāmbho rasatāṃ vetti śaityaṃ vetti yathā himam |
spandaṃ vetti yathā vāyustathaitadvetti śuddhadhīḥ || 12 ||
[Analyze grammar]

yo yo rāma vivekātmā śuddhabodhaikatāṃ gataḥ |
sa sa evammayaikātmā vetti svātmānamīdṛśam || 13 ||
[Analyze grammar]

asyāṃ dṛṣṭau pariṇate vettṛvedanavedyadhīḥ |
na kācidastyabhyuditā vijñānaikātmatā yataḥ || 14 ||
[Analyze grammar]

divyā dṛgadrisaṃsthasya yathā yojanakoṭigān |
bhāvānvetti bahiścāntarevaṃ tadbuddhavānaham || 15 ||
[Analyze grammar]

yathā bhūmaṇḍalaṃ bhāvānnidhidhāturasādikān |
vettyevaṃ tanmayā buddhamananyaddṛśyamātmanaḥ || 16 ||
[Analyze grammar]

rāmaḥ |
brahmannanubhavatyevaṃ tvayi tāmarasekṣaṇā |
sā kiṃ kṛtavatī brūhi kāntāryāpāṭhapāṭhinī || 17 ||
[Analyze grammar]

vasiṣṭhaḥ |
tāmevāryāṃ paṭhantī sā tathaivānunayānvitā |
matsamīpe nabhodehā vyomni devīva saṃsthitā || 18 ||
[Analyze grammar]

yathāhamākāśavapustathaivāsau kharūpiṇī |
tena dṛṣṭā na sā pūrvadehena lalanā mayā || 19 ||
[Analyze grammar]

ahamākāśarūpātmā sā khamātraśarīriṇī |
jagajjālaṃ khamātraṃ taditi tatra tadā sthitam || 20 ||
[Analyze grammar]

rāmaḥ |
śarīrasthānakaraṇaprayatnaprāṇasambhavaiḥ |
yadudeti vaco varṇaistatkutastādṛśākṛteḥ || 21 ||
[Analyze grammar]

rūpālokamanaskārāḥ kuto vyomātmanāmiti |
brūhi me bhagavaṃstatra tathāvṛttasya niścayam || 22 ||
[Analyze grammar]

vasiṣṭhaḥ |
rūpālokamanaskārāśśabdapāṭhavacāṃsi ca |
yathā svapne nabhasyeva santi tatra tathāmbare || 23 ||
[Analyze grammar]

rūpālokamanaskāraiḥ svapne cinnabha eva te |
yathodeti tathā tatra taddṛśyaṃ khātmakaṃ sthitam || 24 ||
[Analyze grammar]

na kevalaṃ tu taddṛśyaṃ yāvattvadviṣaye vayam |
jagaccedaṃ khamevācchaṃ yathā tannastathākhilam || 25 ||
[Analyze grammar]

paramārthamahādhāturvedyanirmuktacidvapuḥ |
evaṃ nāma svayaṃ bhāti svabhāvasyaiṣa niścayaḥ || 26 ||
[Analyze grammar]

śarīrasthānakaraṇasattāyāṃ kā tava pramā |
yathaiva teṣāṃ dehādi tathāsmākamidaṃ sthitam || 27 ||
[Analyze grammar]

yathaiva tattathaivedaṃ yathaivedaṃ tathaiva tat |
asatsattāmiva gataṃ saccāsadiva ca sthitam || 28 ||
[Analyze grammar]

yathā svapne dharābdhyadriprajāvyavahṛtirnabhaḥ |
tadādya cāhaṃ tvaṃ sā ca tadidaṃ ca tathā nabhaḥ || 29 ||
[Analyze grammar]

yathā svapne nṛbhiryuddhakolāhalagamāgamāḥ |
asanto'pyanubhūyante saṃsāranikarāstathā || 30 ||
[Analyze grammar]

vakṣi cetsvapnadṛśyā śrīḥ kasmāttadasamañjasam |
avācyametaddheturhi nānyo'styanubhavasthiteḥ || 31 ||
[Analyze grammar]

kathamālakṣyate svapna iti praṣṭuḥ prakathyate |
yathainaṃ paśyasītyeva heturatrāsti netaraḥ || 32 ||
[Analyze grammar]

svapnajanturiva vyomni bhāti prathamasargataḥ |
prabhṛtyeva virāḍātmā khe khameva parāpare || 33 ||
[Analyze grammar]

svapnaśabdena bodhārthaṃ tava vyavaharāmyaham |
dṛśyaṃ tvidaṃ na sannāsanna svapno brahma kevalam || 34 ||
[Analyze grammar]

atha rāghava sā kāntā mayā kāntānuṣaṅgiṇī |
saṃvidaṃ tanmayīṃ kṛtvā pṛṣṭedaṃ dṛṣṭarūpiṇī || 35 ||
[Analyze grammar]

vyavahāro yathodeti svapne svapnajanaiḥ saha |
tathā tadā tayā sārdhaṃ vyavahāro mamoditaḥ || 36 ||
[Analyze grammar]

yathaiva svapnasaṅkāśo vyavahāraḥ khameva saḥ |
tathaiva tvamimaṃ viddhi mamātmānaṃ jagacca kham || 37 ||
[Analyze grammar]

yathā svapne jagadrūpaṃ khamevaivamidaṃ jagat |
jāgradākhyo mahāsvapnaḥ sargādau viyadudbhavaḥ || 38 ||
[Analyze grammar]

svapno'yaṃ jagadābhogo nakiñcidvā khameva vā |
nirmalaṃ jñaptitāmātramityasanmātrakhaṃ sthitam || 39 ||
[Analyze grammar]

svapnasya vidyate draṣṭā sākāro yuṣmadādikaḥ |
draṣṭā tu sargasvapnasya cidvyomaivāmalaṃ svataḥ || 40 ||
[Analyze grammar]

yathā draṣṭāmalaṃ vyoma dṛśyaṃ taddṛggataṃ tathā |
svapnarūpaṃ kacatyuccairjagattenāmalaṃ nabhaḥ || 41 ||
[Analyze grammar]

cidvyomno'nākṛteḥ svapno hṛdi sphurati yaḥ svataḥ |
sargastasya kutastena sākṛtitvaṃ kathaṃ bhavet || 42 ||
[Analyze grammar]

sākārasyaiva yatsvapnajagattadvyoma kevalam |
nirākārasya cidvyomnaḥ sargasvapnaḥ kathaṃ na kham || 43 ||
[Analyze grammar]

nirupādānasambhāramabhittāveva cinnabhaḥ |
paśyatyakṛtamevemaṃ jagatsvapnaṃ kṛtaṃ yathā || 44 ||
[Analyze grammar]

mṛdvyā cidākāśamṛdā brahmaṇā brāhmaṇena khe |
kṛto'pi na kṛtaḥ sargamaṇḍapo'kṣagavākṣakaḥ || 45 ||
[Analyze grammar]

no kartṛtā na ca jaganti na bhoktṛtāsti nāstīti nāsti na ca kiñcidato budhaḥ san |
pāṣāṇamaunamavalambya yathāpravāhamācāramācara śarīramihāstu mā vā || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 219

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: