Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagadvṛndavarṇanaṃ nāma sargaḥ |
aṣṭādaśottaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
cidākāśāścidākāśe payasīva payorayāḥ |
cittvājjīvāḥ sphurantyete ye ta eva manāṃsi naḥ || 1 ||
[Analyze grammar]

viśadākāśarūpāṇi tānyeva ca manāṃsi naḥ |
jaganti tānyanantāni sampannānyabhitaḥ svayam || 2 ||
[Analyze grammar]

rāmaḥ |
sarvabhūtagaṇe mokṣaṃ mahākalpakṣaye gate |
punaḥ kasya kathaṃ sargasaṃvittirupajāyate || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
mahāpralayaparyante kṣitijalapavanahutāśākāśāśeṣavināśe ābrahmasthāvarānteṣu bhūteṣu muktau pariṇateṣu bhūyo yathedaṃ jagadanubhūyate tathā śṛṇu || 4 ||
[Analyze grammar]

avyapadeśyaṃ yatparamārthaghanaṃ brahma cinmātramityācakṣate munayaḥ tasya hṛdayamidaṃ jagat | tasmādavyatiriktameva | sa eva ca devaḥ | tadātmīyaṃ hṛdayaṃ svabhāvaṃ jagadityavagacchatīva | vinodenaiva na tu vāstavena rūpeṇa jagaditi kiñcidupalabhāmahe vicārayantaḥ || 5 ||
[Analyze grammar]

tasmātkimiva naśyati kimiva jāyate | yathā paramakāraṇamavināśi tathā taddhṛdayamavināśyeva | mahākalpādayaśca tadavayavā eva | aparijñānamātramatra kevalaṃ khedāyaiva | tadapi prekṣyamānaṃ na labhyate eva || 6 ||
[Analyze grammar]

tasmānna kasyacitkiñcitkadācinnaśyati kvacit |
na caiva jāyate brahma śāntaṃ dṛśyamajaṃ sthitam || 7 ||
[Analyze grammar]

ākāśaparamāṇusahasrāṃśamātre'pi yā śuddhā cinmātrasattā vidyate || 8 ||
[Analyze grammar]

vapurjagadidaṃ tasyā nanu nāma mahāciteḥ |
kathaṃ naśyatyanaṣṭāyāṃ tasyāṃ sā ca na naśyati || 9 ||
[Analyze grammar]

saṃvido hṛdayaṃ svapne yathā bhāti jagattayā |
vyomātmaiva tathaivādisargātprabhṛti bhāsate || 10 ||
[Analyze grammar]

cidvyomāvayavaḥ sargaḥ sargasyaitā daśāḥ kṣayāḥ |
udayāśceti khaṃ sarvaṃ kiṃ nāśi kimanāśi vā || 11 ||
[Analyze grammar]

eṣā hi paramasaṃvidacchedyādāhyāśoṣyākledyātadvidāmadṛśyā | tasyā yaddhṛdayaṃ tattadeva bhavati | yathāsau na jāyate na naśyati tathaitadantarvartī jagadādyanubhavo na jāyate na naśyatyeveti || 12 ||
[Analyze grammar]

kevalaṃ smaraṇavismaraṇavaśena svabhāvarūpeṇānubhavānanubhavau kalpayatīva || 13 ||
[Analyze grammar]

yad yad yadātmakaṃ tattvaṃ tadvināśaṃ vinākṣayi |
tasmādbrahmātmakaṃ dṛśyaṃ viddhi brahmavadakṣayam || 14 ||
[Analyze grammar]

mahāpralayāstadavayavā eva || 15 ||
[Analyze grammar]

cinmātre parame vyomni kuta eva bhavābhavau |
kuto bhāvavikārādiḥ kathaṃ vyomni nirākṛtau || 16 ||
[Analyze grammar]

mahākalpādayo bhāvā rāmaitāni jaganti ca |
brahmātmakatayaivāsmin saṃvidbrahmaṇi saṃsthitam || 17 ||
[Analyze grammar]

nirākṛtyacchacinmātraṃ dṛśyaṃ saṅkalpya tadvaśam |
yāti yenaiva ghaṭito yakṣastaṃ ghaṭṭayetkila || 18 ||
[Analyze grammar]

yathāvayavino vṛkṣasya viṭapaphalapallavapuṣpādayo'vayavāstathā paramārthaghanasyākāśādapyaccharūpasyāvyapadeśyasya pralayamahāpralayanāśodbhedābhāvabhāvasukhaduḥkhajananamaraṇasākāratvanirākāratvādayo'vayavāḥ | yathā cāsāvavayavyanāśo'vyapadeśyaśca tathaiva te iti || 19 ||
[Analyze grammar]

avayavāvayavinordṛśyayorvāpyadṛśyayoḥ |
ekātmanoreva sadā na bhedo'sti kadācana || 20 ||
[Analyze grammar]

te hi tasya svātmarūpādavyatiriktāḥ | yathā taroḥ kvacinmūlaṃ tathā paramārthaghanasya kvaciccittvam | kvacitsargastambhaḥ kvacil lokāntaraviṭapāḥ kvacidvyavasthāśākhāḥ kvacitpadārthapallavāḥ kvacitprakāśakusumaṃ kvacidandhakārakārṣṇyaṃ kvacinnabhaḥkoṭaraṃ kvacitpralayagulmāḥ kvacinmahāpralayagulphāḥ kvaciddhariharādigucchakāni kvacijjāḍyatvak | evamanākāraṃ vyomarūpameva aṃvidātmani brahmaṇi brahmasadṛśaṃ svabhāvādavyatiriktamevaitatsthitam || 21 ||
[Analyze grammar]

ito bhāva ito'bhāva itaḥ sarga itaḥ kṣayaḥ |
svabhāvamevānubhavaditi brahmācalaṃ sthitam || 22 ||
[Analyze grammar]

evammaye'pi parame brahmākāśe na rañjanāḥ |
kāścidevāṅga santīndubimbe viṣalatā yathā || 23 ||
[Analyze grammar]

nirmale paramākāśe kva bhāvābhāvarañjanāḥ |
kvādimadhyāntakalanāḥ kva lokāntaravibhramaḥ || 24 ||
[Analyze grammar]

aparijñānamevaikamatra doṣavadutthitam |
kevalaṃ tatparāvṛtya prekṣaṇātpariśāmyati || 25 ||
[Analyze grammar]

ajñānaṃ jñaptibodhena parāmṛṣṭaṃ praṇaśyati |
yenaivābhyutthitaṃ tena pavaneneva dīpakaḥ || 26 ||
[Analyze grammar]

ajñānaṃ samparijñātaṃ nāsīdeveti budhyate |
abandhamokṣaṃ brahmaiva sarvamityavagamyate || 27 ||
[Analyze grammar]

evambodhāddhi yo rāma mokṣa uktaḥ svasaṃvidā |
vicārayannālabhate nātra kaścana saṃśayaḥ || 28 ||
[Analyze grammar]

idaṃ jagajjālamanādyajātaṃ brahmetthamābhātamitīha dṛṣṭvā |
vicāradṛṣṭyāṣṭaguṇeśvaratvaṃ paśyaṃstṛṇaṃ svātmani jīva āste || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 218

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: