Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagajjālavarṇanaṃ nāma sargaḥ |
saptadaśottaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
tato'hamabhito bhrāntastādṛśaḥ pravicārayan |
bahukālamasaṃruddhasaṃvidākāśatāṃ gataḥ || 1 ||
[Analyze grammar]

śabdaṃ paścāttamaśrauṣamahaṃ vīṇāsvanopamam |
kramātsphuṭapadaṃ jātaṃ tata āryātvamāgatam || 2 ||
[Analyze grammar]

śabdadeśapataddṛṣṭirdṛṣṭavānvanitāmaham |
pārśve kanakaniṣṣyandaprabhayā bhāsitāmbarām || 3 ||
[Analyze grammar]

ālolamālyavasanāmalakākulalocanām |
loladhammillavalanāmanyāṃ śriyamivāgatām || 4 ||
[Analyze grammar]

kāntakāñcanagaurāṅgīmaṅgasthanavayauvanām |
vanadevīmivāmodisarvāvayavasundarīm || 5 ||
[Analyze grammar]

sā pūrṇacandravadanā puṣpaprakarahāsinī |
yauvanoddāmavadanā pakṣmalekṣaṇaśālinī || 6 ||
[Analyze grammar]

ākāśakośasadanā śaśāṅkakarasundarī |
muktākalāparacanā kāntā madanusāriṇī || 7 ||
[Analyze grammar]

svareṇa madhureṇemāmāryāmāryavilāsinī |
papāṭhākaṭhinaṃ vāmā matpārśve mṛduhāsinī || 8 ||
[Analyze grammar]

asaduditariktacetanasaṃsṛtimṛgasariti muhyamānānām |
avalambanataṭaviṭapinamabhinaumi bhavantameva mune || 9 ||
[Analyze grammar]

ityākarṇyāhamālokya tāṃ cāruvacanasvanām |
lalaneyaṃ kimanayetyanādṛtyaiva tāṃ gataḥ || 10 ||
[Analyze grammar]

tato jagadvṛndamayīṃ māyāṃ samprekṣya vismitaḥ |
anādṛtyaiva tāṃ vyomni vihartumahamudyataḥ || 11 ||
[Analyze grammar]

tatastāṃ tatkṛtāṃ cintāmalamutsṛjya khe sthitām |
jaganmāyāṃ kalayituṃ vyomātmāhaṃ pravṛttavān || 12 ||
[Analyze grammar]

yāvattāni tathogrāṇi jaganti sakalāni kham |
śūnyameva yathā svapne saṅkalpakathane tathā || 13 ||
[Analyze grammar]

na paśyanti na śṛṇvanti kadācitkānicitkvacit |
tāni kalpamahākalpajātānekatra tānmithaḥ || 14 ||
[Analyze grammar]

pramattapuṣkarāvartānunmattotpātamārutān |
sphuṭitādrīndraḍākkāraghaṭṭitabrahmamaṇḍapān || 15 ||
[Analyze grammar]

jvalatkalpāgnivisphoṭasphuṭadaiḍabiḍāspadān |
pratapaddvādaśākārakaṭumārtāṇḍamaṇḍalān || 16 ||
[Analyze grammar]

luṭhatsurapuravrātavitatākrandaghargharān |
raṇanmervādikaṭakaśreṇīnigaraṇodbhaṭān || 17 ||
[Analyze grammar]

kalpāgnijvalanollāsapaṭatpaṭapaṭāravān |
ātmabhraṃśabṛhatkṣobhakṣubdhāmbaramahārṇavān || 18 ||
[Analyze grammar]

devāsuranarāgāraghargharākrandakarkaśān |
saptārṇavamahāpūrapūritārkendumandirān || 19 ||
[Analyze grammar]

na vicetanti kalpāntān sarvāṇyeva parasparam |
ekamandirasaṃsuptāḥ svapne raṇarayāniva || 20 ||
[Analyze grammar]

tatra rudrasahasrāṇi brahmakoṭiśatāni ca |
dṛṣṭāni viṣṇulakṣāṇi kalpavṛndānyalaṃ mayā || 21 ||
[Analyze grammar]

tatra kvacidanāditye nirahorātrabhūtale |
akalpayugavarṣānte jagadvyūhaiḥ kṣayodayaḥ || 22 ||
[Analyze grammar]

citi sarvaṃ citaḥ sarvaṃ citsarvaṃ sarvataśca cit |
citsarvaikātmiketyetaddṛṣṭaṃ tatra mayākhilam || 23 ||
[Analyze grammar]

tvaṃ kā ciditi cedvakṣi tanna kiñcidivāṅga cit |
sā hi śūnyatamā vyomno na ca nāma nakiñcana || 24 ||
[Analyze grammar]

tadākāśamidaṃ bhāti jagadityabhiśabditam |
tenaiva śabdanabhasā sarvaṃ hi paramaṃ nabhaḥ || 25 ||
[Analyze grammar]

dṛśyadṛṣṭiriyaṃ bhrāntirākāśatarumañjarī |
cidvyomāṅgakameveti tatrāhamanubhūtavān || 26 ||
[Analyze grammar]

buddhyākāśaikarūpeṇa vyāpinā bodharūpiṇā |
tatrānante nasaṅkalpamanubhūtamidaṃ mayā || 27 ||
[Analyze grammar]

brahmavyoma jagajjālaṃ brahmavyoma diśo daśa |
brahmavyoma kalākāladeśadravyakriyādikam || 28 ||
[Analyze grammar]

tatrāhamiva saṃsāraśate sārdhe munīśvarāḥ |
dṛṣṭā vasiṣṭhanāmāno brahmaputrā maduttamāḥ || 29 ||
[Analyze grammar]

brahmadvāsaptatestretāḥ sarvā eva sarāghavāḥ |
tatra dṛṣṭaṃ kṛtaśataṃ dvāparāṇāṃ śataṃ tathā || 30 ||
[Analyze grammar]

bhedodayena ceddṛṣṭāstāstāḥ sargadaśāstathā |
bodhena cettadatyacchamekaṃ brahmanabhastatam || 31 ||
[Analyze grammar]

bhedabrahmaṇi nāmāsti jagadbrahmaṇyatha tvidam |
brahmaivājamanādyantaṃ tatsarvaṃ tvanmadādikam || 32 ||
[Analyze grammar]

pāṣāṇamaunapratimaṃ nakiñcidabhiśabditam |
yattatkiñcidivoddyotarūpaṃ brahma jagatsmṛtam || 33 ||
[Analyze grammar]

vibhātyacetyacidvyomni svasattaiva jagattayā |
nirākāre nirākārā svapnānubhavasannibhā || 34 ||
[Analyze grammar]

ananyadātmano brahma sarvaṃ bhāmātrarūpakam |
prakāśanamivālokaḥ karoti na karoti ca || 35 ||
[Analyze grammar]

teṣu rāmānubhūyante jagallakṣeṣu tatra vai |
uṣṇāni candravṛndāni sūryāśśītalamūrtayaḥ || 36 ||
[Analyze grammar]

prajāstamasi paśyanti paśyantyeva na tejasi |
ulūkasya samācārāstasyaiva sadṛśasvanāḥ || 37 ||
[Analyze grammar]

itaśśubhena naśyanti yānti pāpaistathā divam |
viṣāśanena jīvanti mriyante'mṛtabhojanaiḥ || 38 ||
[Analyze grammar]

yad yathā budhyate bodho yathodetyatha vā svataḥ |
tathāśu sphuṭatāmeti sadvāsadvā sadeva tat || 39 ||
[Analyze grammar]

viṭapākāramūlaughadarśanādvajraśobhibhiḥ |
ghūrṇate puṣpapattrāḍhyaiḥ pādapairvyomni kānanam || 40 ||
[Analyze grammar]

sikatāḥ pīḍitāḥ satyaḥ sravanti snehajaṃ rasam |
śilāphalahakebhyaśca jāyante kamalānyalam || 41 ||
[Analyze grammar]

dāruṇyaśmani bhittau ca cañcalāḥ sālabhañjikāḥ |
gṛhāṅganābhiḥ sahitā gāyanti kathayanti ca || 42 ||
[Analyze grammar]

meghānparidadhatyuccairbhūtānyuccaiḥpaṭāniva |
prativarṣaṃ vijātīyānyutpadyante phalānyage || 43 ||
[Analyze grammar]

sanniveśe na niyatairaṅgānāṃ vividhāṅgakaiḥ |
śirobhiḥ sarvabhūtani parikrāmanti bhūmigaiḥ || 44 ||
[Analyze grammar]

śāstravedavihīnāni nirdharmāṇyeva kānicit |
yatkiñcanaikakārīṇi tiryagvattrijagantyadhaḥ || 45 ||
[Analyze grammar]

kāmasaṃvittihīnāni nisstrījātīni kānicit |
bhūtaiḥ saṃśuṣkahṛdayairvyāptānyaśmamayairiva || 46 ||
[Analyze grammar]

pavanāśanabhūtāni samaratnāśmakāni ca |
ajñātārthānyalubdhāni nirgardhāni ca kānicit || 47 ||
[Analyze grammar]

kvacitpratyekamātmānaṃ paśyatyāpnoti netarat |
bahubhūtakamapyasti jagadityekabhūtakam || 48 ||
[Analyze grammar]

nakhakeśādike yadvattadvadanyatra saṃsthitiḥ |
ātmavatsarvabhūtānāmekabhūtātmabhāvanā || 49 ||
[Analyze grammar]

anantāpāraparyantaṃ śūnyameva bahu kvacit |
yanna naḥ saṃvidāpnoti tasyānte'pi jagatpunaḥ || 50 ||
[Analyze grammar]

atyantābuddhabuddhīni mokṣaśabdārthadṛṣṭiṣu |
dāruyantramayāśeṣabhūtaughānyeva kānicit || 51 ||
[Analyze grammar]

ṛkṣacakravihīnāni niṣkālakalanāni ca |
mūkasaṅketasārāṇi bhūtajālāni kānicit || 52 ||
[Analyze grammar]

kānicidvarjitānyeva netraśabdārthasaṃvidā |
vyarthadīptārkatejāṃsi bhūtānītyekacintayā || 53 ||
[Analyze grammar]

ghrāṇasaṃvidvihīnāni vyarthāmodāni kānicit |
mūkāni śabdavaiyarthyācchrutihīnāni kānicit || 54 ||
[Analyze grammar]

vākyasaṃvidvihīnatvātpramūkānyeva kānicit |
sparśasaṃvidvihīnatvādaśmāṅgānyeva kānicit || 55 ||
[Analyze grammar]

saṃvinmātramayānyeva dṛṣṭānyapi ca kānicit |
vyavahārīṇyathāgrāhyāṇyeva nityaṃ piśācavat || 56 ||
[Analyze grammar]

bhūmayānyekaniṣṭhāni niṣpiṇḍānyeva kānicit |
jaganti vyomarūpāṇi tāvattatra kacanti khe || 57 ||
[Analyze grammar]

kānicidvāripūrṇāni vahnipūrṇāni kānicit |
jaganti vyomarūpāṇi tāvattatra kacanti khe || 58 ||
[Analyze grammar]

dharāpīṭhaikapūrṇeṣu tiṣṭhantyanyeṣu dehinaḥ |
bhekā iva śilākośe kīṭā iva dharodare || 59 ||
[Analyze grammar]

jalaikaparipūrṇeṣu nirabdhyurvīvanādriṣu |
bhramantyanyeṣu bhūtāni nityamevogramīnavat || 60 ||
[Analyze grammar]

anyeṣvagnyekapūrṇeṣu jalādirahitānyapi |
bhūtānyagnimayānyeva sphurantyalamalātavat || 61 ||
[Analyze grammar]

anyeṣvanilapūrṇeṣu bhūtānyastetarāṇyapi |
vātamātramayāṅgāni sphurantyarjunavātavat || 62 ||
[Analyze grammar]

anyeṣu vyomamātrātmadeheṣu vyomarūpiṇaḥ |
prāṇinaḥ santi sargeṣvadarśanavyavahāriṇaḥ || 63 ||
[Analyze grammar]

pātālapātiṣu tathāmbaramutpatatsu tiṣṭhatsu vibhramapareṣvatha diṅmukheṣu |
nānājagatsu kimivāsti mayā na dṛṣṭaṃ yannāma cijjaladhicañcalabudbudeṣu || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 217

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: