Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

advaitaikyapratipādanaṃ nāma sargaḥ |
dvādaśottaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
bhāvābhāvagrahotsargasthūlasūkṣmacarācarāḥ |
ādāveva hi notpannāḥ sargādau kāraṇaṃ vinā || 1 ||
[Analyze grammar]

na tvamūrto hi ciddhātuḥ kāraṇaṃ bhavituṃ kvacit |
khātmāśaktaḥ samūrtīnāṃ bījamurvīruhāmiva || 2 ||
[Analyze grammar]

svabhāvameva satataṃ bhāvayanbhāvanātmakam |
ātmanyeva hi ciddhātuḥ sargānubhavavatsthitaḥ || 3 ||
[Analyze grammar]

āsvādayannijaṃ bhāvaṃ ciddhāturgaganātmakaḥ |
baddhaḥ sargapralāpena kṣīvaḥ kṣubdhatayā yathā || 4 ||
[Analyze grammar]

yadā sarvamanutpannaṃ nāstyevāpi ca dṛśyate |
tadā brahmaiva viddhīdaṃ samaṃ śāntamasatsamam || 5 ||
[Analyze grammar]

cinnabhaścinnabhasyeva payasīva payodravaḥ |
cittvātkacati yattena tadeva ca jagatkṛtam || 6 ||
[Analyze grammar]

svapne cideva jagadityudeti vimalā yathā |
kācakacyena kacati tathetthaṃ sādisargakhe || 7 ||
[Analyze grammar]

citkācakacyakacanaṃ yathā svapne jagadbhavet |
tathaiva jāgradabhidhaṃ tatkhamātramidaṃ sthitam || 8 ||
[Analyze grammar]

ādisarge hi citsvapno jāgradityabhiśabdyate |
adyarātrau citeḥ svapnaḥ svapna ityabhiśabdyate || 9 ||
[Analyze grammar]

pūrvapravṛttā saritāṃ rūḍhādyāpi yathā sthitā |
taraṅgalekhā sṛṣṭīnāṃ padārtharacanā tathā || 10 ||
[Analyze grammar]

yathā vāri taraṅgaśrīḥ saritāṃ racanāmitā |
tathā cidvyomni cidbījasattāntaḥ sṛṣṭitāmitā || 11 ||
[Analyze grammar]

mṛtasyānantanāśaścettannidrāsukhameva tat |
bhūyaścedeti saṃsārastatsukhaṃ navameva tat || 12 ||
[Analyze grammar]

kukarmabhyastu cedbhītiḥ sā sameha paratra ca |
tasmādete samasukhe sarveṣāṃ mṛtijanmanī || 13 ||
[Analyze grammar]

maranaṃ jīvitaṃ vāstu sadṛkṣe vāsane tayoḥ |
iti viśrāntacitto yaḥ so'ntaśśītala ucyate || 14 ||
[Analyze grammar]

atyantābhāvasaṃvittyā sarvadṛśyasya vedanam |
udetyapāstasaṃvedyaṃ sati cāsati sargake || 15 ||
[Analyze grammar]

yanna cetyaṃ na cidrūpaṃ yaccittairapyacetitam |
tadbhāvaikyaṃ gatāstajjñāśśāntā vyavahṛtau sthiteḥ || 16 ||
[Analyze grammar]

citkācakācakacyaṃ yajjagannāmnā taducyate |
atyacche paramākāśe bandhamokṣadṛśaḥ kutaḥ || 17 ||
[Analyze grammar]

cinnabhasspandamātrātma saṅkalpātmatayā jagat |
sabhūtamayamevedaṃ na pṛthvyādimayaṃ kvacit || 18 ||
[Analyze grammar]

neha deśo na kālo'sti na dravyaṃ na kriyā na kham |
sadivākhilamucchūnaṃ cāpyanucchūnamapyasat || 19 ||
[Analyze grammar]

bhāti kevalamevetthaṃ paramārthaghanaṃ ghanam |
yanna śūnyaṃ na cāśūnyamatyacchaṃ gaganādapi || 20 ||
[Analyze grammar]

sākāramapyanākāramasadevātibhāsuram |
atiśuddhaikacinmātraṃ sphāraṃ svapnapuraṃ yathā || 21 ||
[Analyze grammar]

nirvāṇamevamidamātatamitthamantaścidvyomna ābilamanābilarūpameva |
nāneva na kvacidapi prasṛtaṃ na nānā śūnyatvamambara ivāmbuni vā dravatvam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 212

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: