Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

viśrāntiyogopadeśo nāma sargaḥ |
navottaradviśatatamaḥ sargaḥ |
rāmaḥ |
bodho jagadivābhāti mune yena krameṇa he |
taṃ krameṇa kramaṃ brūhi bhūyo'bodhanivṛttaye || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
dakṣasyeva vimūḍhasya yaddṛṣṭau tatsvacetasi |
yanna dṛṣṭaṃ na taccitte bhavatyalpatarasmṛteḥ || 2 ||
[Analyze grammar]

bhavyaḥ paśyati śāstrārthameva pūrvāparānvitam |
na dṛṣṭiviṣayaṃ vastu yatpaśyati karoti tat || 3 ||
[Analyze grammar]

bhavyānuṣṭhānaniṣṭhaḥ sañchāstrārthaikamanā muniḥ |
bhūtvopadeśaṃ tvamimaṃ śṛṇu śravaṇabhūṣaṇam || 4 ||
[Analyze grammar]

iyaṃ dṛśyabharabhrāntirnanvavidyeti yocyate |
vastuto vidyate naiṣā tāpanadyāṃ yathā payaḥ || 5 ||
[Analyze grammar]

upadeśyopadeśārthamenāṃ maduparodhataḥ |
satyāmiva kṣaṇaṃ tāvadāśritya śrūyatāmidam || 6 ||
[Analyze grammar]

kuta eṣā kathaṃ ceti vikalpānanudāharan |
nedameṣā na cāstīti svayaṃ jñāsyasi bodhataḥ || 7 ||
[Analyze grammar]

yadidaṃ dṛśyate kiñcijjagatsthāvarajaṅgamam |
sarvaṃ sarvavikārāḍhyaṃ kalpānte tadvinaśyati || 8 ||
[Analyze grammar]

asya bhāgavibhāgātmā nāśo'vaśyamavāritaḥ |
bindunā bindunāmbhodheruddhṛtasyāsti hi kṣayaḥ || 9 ||
[Analyze grammar]

evaṃ sthite dravyanāśe brahmaṇastanmayatvataḥ |
nānantatvaṃ na cāstitvaṃ na caitatsambhavatyalam || 10 ||
[Analyze grammar]

madaśaktiriva jñānamiti nāsmāsu sidhyati |
dehāvajñānato'smākaṃ svapnavattanna tattvataḥ || 11 ||
[Analyze grammar]

naśyatyeti ca dṛśyaśrīḥ saivānyaiva navaiva vā |
itthaṃ bhavetsamucitaṃ kṛtaṃ śāstraṃ na cānyathā || 12 ||
[Analyze grammar]

saivaitītyasamullekhaṃ kathaṃ naṣṭasya sambhavaḥ |
tadrūpānyeti yuktaṃ syādanubhūtārthagā vayam || 13 ||
[Analyze grammar]

saiva vyomatayaivāsīdityasatsaiva sā katham |
tathaiva vyomasaṃsthā cennāśaṃ tarhi na sā gatā || 14 ||
[Analyze grammar]

kāryakāraṇayorekarūpataivaṃ yadā tadā |
kāryakāraṇatābhāvādaikyamevāsmadāgamaḥ || 15 ||
[Analyze grammar]

śūnyaṃ tvanupalambhatvaṃ yadgataṃ naṣṭameva tat |
anyastarhi bhavennāśaḥ kīdṛśaḥ kila kathyatām || 16 ||
[Analyze grammar]

naṣṭaṃ bhūyastadutpannamiti tatpratyayo'tra kaḥ |
naśyatyavaśyaṃ tenedaṃ punaranyatpravartate || 17 ||
[Analyze grammar]

madhyamadhyodyadutsedhaphalādyavayavaikikā |
ādāhaṃ bījasattāsti kāryakāraṇatā kutaḥ || 18 ||
[Analyze grammar]

deśakālakriyātmaikaṃ yathādṛṣṭamiha sthitam |
bījamevaikakamato na ghaṭaḥ paṭakāryakṛt || 19 ||
[Analyze grammar]

sarvadarśanaviśrānte nāmni bhedo na vastuni |
paramārthamaye tena vivādena kimatra naḥ || 20 ||
[Analyze grammar]

idaṃ śāntamanādyantaṃ tadrūpatvādvicārataḥ |
vyomābhaṃ bodhatāmātramanubhūtipramāṇataḥ || 21 ||
[Analyze grammar]

yathaitannānubhūtaṃ sad yathaitannānubhūyate |
yathaitatsiddhimāpnoti tadidaṃ kathyate kramāt || 22 ||
[Analyze grammar]

mahākalpānta unnaṣṭe sarvasmindṛśyamaṇḍale |
āmahādevaparyantaṃ samanobuddhikarmaṇi || 23 ||
[Analyze grammar]

vyomanyapi śamaṃ yāte kāle'pyakalitasthitau |
vāyāvapi kvāpi gate tejasyatyantamasthite || 24 ||
[Analyze grammar]

tamasyupagate dhvaṃsaṃ vāryādau suciraṃ kṣate |
alamantamanuprāpte sarvaśabdārthasañcaye || 25 ||
[Analyze grammar]

śiṣyate śāntabodhātma sadacchaṃ bodhyavarjitam |
anādinidhanaṃ bodhyaṃ kimapyamalamavyayam || 26 ||
[Analyze grammar]

avācyamanabhivyaktamatīndriyamanāmakam |
sarvabhūtātmakaṃ śūnyaṃ sadasacca paraṃ padam || 27 ||
[Analyze grammar]

tanna vāyurna cākāśaṃ na buddhyādi na śūnyakam |
na kiñcidatha sarvātma kimapyanyatparaṃ nabhaḥ || 28 ||
[Analyze grammar]

tadvidā tatpadasthena tanmuktenānubhūyate |
anyaiḥ kevalamāmnātairāgamaireva varṇyate || 29 ||
[Analyze grammar]

na kālo na tamo nātmā na sannāsanna deśadik |
na madhyametayornānto na bodho nāpyabodhitam || 30 ||
[Analyze grammar]

kimapyetadatyacchaṃ ca budhyate bodhapāragaiḥ |
śāntasaṃsāravisaraiḥ parāṃ bhūmimupāgataiḥ || 31 ||
[Analyze grammar]

pratiṣiddhā mayaite tu ye'rthāḥ sarve'tra te sthitāḥ |
asmadbuddhyāparicchedyāḥ somyāmbodherivormayaḥ || 32 ||
[Analyze grammar]

yathāsthitaṃ sthitāḥ sarve bhāvāstatra tathā yathā |
anutkīrṇā mahāstambhe vividhāḥ sālabhañjikāḥ || 33 ||
[Analyze grammar]

evaṃ tatra sthitāḥ sarve bhāvāstatra na ca sthitāḥ |
asarvātmaiva sarvātma tadetadatadeva ca || 34 ||
[Analyze grammar]

padaṃ yathaitatsarvātma sarvārthaparivarjitam |
yathāvattatprapaśyanti tatraikapariṇāminaḥ || 35 ||
[Analyze grammar]

sarvārthāstamaye jāte sarvārtharahitaṃ padam |
sarvārthaparipūrṇaṃ ca tadādyaṃ paridṛśyate || 36 ||
[Analyze grammar]

tava tāvanmahābuddhe sarvārthopaśamātmakam |
na samyagjñānamutpannaṃ saṃśayo'tra nidarśanam || 37 ||
[Analyze grammar]

yaḥ prabuddho nirābhāsaṃ paramābhāsamāgataḥ |
svasthāntaḥkaraṇaśśāntastaṃ svabhāvaṃ sa paśyati || 38 ||
[Analyze grammar]

ayaṃ tvamahamityādistrikālagajagadbhramaḥ |
tatrāsti hemapiṇḍe'ntariva rūpakajālakam || 39 ||
[Analyze grammar]

hemapiṇḍād yathā bhāṇḍajālaṃ nānupalabhyate |
tathā na labhyate bhinnaṃ paramārthaghanājjagat || 40 ||
[Analyze grammar]

sarvadaivāpi bhinnātmā svāṅgabhūtopalambhadṛk |
sajagaccājagaccaitaddhemevāṅgadarūpakam || 41 ||
[Analyze grammar]

riktaṃ deśādiśabdārthairdeśakālakriyātmakam |
yathāsthitamidaṃ tatra sarvamasti na cāsti ca || 42 ||
[Analyze grammar]

yathormyādi same toye citraṃ citrakṛdīhite |
bhāṇḍavṛndamayaḥpiṇḍe tathedaṃ brahmaṇi sthitam || 43 ||
[Analyze grammar]

yathaitadatra no bhinnaṃ nābhinnaṃ nāsti cāsti ca |
nityaṃ tanmayamevācchaṃ śānte śāntamidaṃ tathā || 44 ||
[Analyze grammar]

anikhātaiva bhātīyaṃ trijagatsālabhañjikā |
surasasyaiva dṛśyatvamitā brahmaṇi dāruṇi || 45 ||
[Analyze grammar]

nikhātā dṛśyatāṃ yānti stambhasthāḥ sālabhañjikāḥ |
akhātā eva bhāntyatra trijagatsālabhañjikāḥ || 46 ||
[Analyze grammar]

asminnakṣobhya evāntastaraṅgāḥ sṛṣṭidṛṣṭayaḥ |
sarasyatirase bhānti cidghanāmṛtavṛṣṭayaḥ || 47 ||
[Analyze grammar]

avibhāge vibhāgasthā akṣobhe kṣubhitā iva |
avibhātā vibhāntīva cidghane sṛṣṭivṛṣṭayaḥ || 48 ||
[Analyze grammar]

paramāṇau paramāṇāvatra saṃsāramaṇḍalam |
vibhāti bhāsurārambhairapi bhāti na kiñcana || 49 ||
[Analyze grammar]

ākāśakālapavanādipadārthajātamapyaṅgamaṅgarahitasya tadapyanaṅgam |
sarvātmakaṃ sakalabhāvavikāraśūnyamapyetadāhurajaraṃ paramātmatattvam || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 209

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: