Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

nirvāṇopadeśo nāma sargaḥ |
dviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
ahantādi jagaccedaṃ parijñānādasatyatām |
yāti sānubhave mohātsatyamevānyathādhiyām || 1 ||
[Analyze grammar]

ajñānajvaramuktasya bodhaśītalitātmanaḥ |
etadeva bhaveccihnaṃ yadbhogāmbu na rocate || 2 ||
[Analyze grammar]

alamanyaiḥ parijñānairvācyavācakavibhramaiḥ |
anahaṃvedanāmātraṃ nirvāṇaṃ tadvibhāvyatām || 3 ||
[Analyze grammar]

abhijñātā yathā svapne padārthā ramayanti no |
na ca santi tathaivāsminnāhaṃ jagaditi bhrame || 4 ||
[Analyze grammar]

yathā svabhāvanād yakṣastarau sasvajanaṃ puram |
paśyatyasatyamevaivaṃ jīvaḥ paśyati saṃsṛtim || 5 ||
[Analyze grammar]

vibhramātmā yathā yakṣo yakṣālokaśca tau mithaḥ |
sadrūpau saṃsthitau mithyā tathāhantvajagadbhramau || 6 ||
[Analyze grammar]

anāvaraṇato'raṇye yakṣādvibhramarūpiṇaḥ |
yathā sphuranti bhūtāni tathemāni caturdaśa || 7 ||
[Analyze grammar]

bhramamātramahaṃ mithyaiveti buddhyā vibhāvayan |
yakṣo'yakṣatvamāyāti cittaṃ cācittatāmidam || 8 ||
[Analyze grammar]

nirastasakalāśaṅkaṃ tyāgagrahaṇavarjitam |
avisārisamastecchaṃ śāntamāssva yathāsthitam || 9 ||
[Analyze grammar]

atyantāsambhavaddṛśyaṃ draṣṭrātmakamidaṃ tatam |
atha vā naiva draṣṭrātma savācyaṃ kimavāpyate || 10 ||
[Analyze grammar]

vasantarasapūrasya yathā viṭapagulmatā |
svarūpamātrabharataḥ saṃvidaḥ sargatā tathā || 11 ||
[Analyze grammar]

yadidaṃ jagadābhāsaṃ śuddhacinmātravedanam |
kātraikatā dvitā kā vā nirvāṇamalamāsyatām || 12 ||
[Analyze grammar]

bhūyatāṃ cinmayavyomnā pīyatāṃ paramo rasaḥ |
sthīyatāṃ vigatāśaṅkaṃ nirvāṇānandanandane || 13 ||
[Analyze grammar]

kimetāsvatiśūnyāsu saṃsārāraṇyabhūmiṣu |
mānavā vātahariṇā bhramathodbhrāntabuddhayaḥ || 14 ||
[Analyze grammar]

jagattrayamarīcyambuvipralabdhāndhabuddhayaḥ |
mā dhāvata ghanavyagramāśayopahatāśayāḥ || 15 ||
[Analyze grammar]

rūpālokamanaskāramṛgatṛṣṇāmbupāyinaḥ |
vyarthaṃ mā yūyamāyūṃṣi narāḥ kṣapayataiṇakāḥ || 16 ||
[Analyze grammar]

jagadgandharvanagarāgāragardhena naśyatha |
sukharūpāṇi duḥkhāni śāsanāyaiva paśyatha || 17 ||
[Analyze grammar]

jagatkeśoṇḍukaṃ bhrāntyai mā mahāmbaramadhyagam |
avalokayatābhrānte svarūpe pariṇamyatām || 18 ||
[Analyze grammar]

mānavā vātaloloccapattraprāntāmbubhaṅgurāḥ |
mā navāsu navāsvandhagarbhaśayyāsu śayyatām || 19 ||
[Analyze grammar]

avirāmamanādyantaṃ svabhāve śāntamāsyatām |
draṣṭṛdṛśyadaśādoṣādasvabhāvādviramyatām || 20 ||
[Analyze grammar]

ajñāvabuddhaḥ saṃsāraḥ sāhaṃ nāsti manāgapi |
aviśiṣṭaṃ tu yatsatyaṃ tasya nāma na vidyate || 21 ||
[Analyze grammar]

troṭayitvā tu tṛṣṇāyaśśṛṅkhalāvalitaṃ balāt |
saṃsārapañjaraṃ tiṣṭha sarvasyordhve mṛgendravat || 22 ||
[Analyze grammar]

ātmātmīyagrahabhrāntiśāntimātraṃ vimuktatā |
yathātathāsthitasyāpi sā svasattaiva yoginaḥ || 23 ||
[Analyze grammar]

nirvāṇatāvāsanatā paropaśamatā jñatā |
saṃsārādhvani khinnasya śītā viśramabhūmayaḥ || 24 ||
[Analyze grammar]

tajjñajñāto na mūrkhāṇāṃ mūrkhajñāto na tadvidām |
vidyate jagadartho'sāvavācyo'nyastayormithaḥ || 25 ||
[Analyze grammar]

viśvatā bhrāntisaṃśāntau saṃsthitaiva na labhyate |
mahārṇavāmbuvalitā putrikeva payomayī || 26 ||
[Analyze grammar]

bhrāntiśāntau vimuktasya vinirvāṇasya viśvatā |
yathā sthitaiva galitā vidyate ca yathāsthitam || 27 ||
[Analyze grammar]

nirdagdhatṛṇabhasmālī kvāpi yāti yathānilaiḥ |
satāṃ svabhāvaviśrāmaiḥ kvāpi yāti tathā jagat || 28 ||
[Analyze grammar]

jagadbrahmapadārthasya sanniveśaḥ sa tūttamaḥ |
brahmaśabdārtharūpātmā na jagacchabdakārthabhāk || 29 ||
[Analyze grammar]

navajātasya bālasya padārthā yādṛśā ime |
viduṣastādṛśā eva tiṣṭhataḥ kṣīṇavāsanam || 30 ||
[Analyze grammar]

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā rātriḥ paśyato muneḥ || 31 ||
[Analyze grammar]

sthitameva virāmāya jāgrajjñasya suṣuptavat |
citrāvalokina iva jāgratyasya rasaiṣaṇāḥ || 32 ||
[Analyze grammar]

jātyandharūpānubhavasamaṃ bhuvanavedanam |
bhrāntaprāyamasadrūpaṃ jñasya bhāti na bhāti ca || 33 ||
[Analyze grammar]

vimūḍhabuddhaṃ trijagadvibuddhaviṣayaṃ na sat |
vibuddhabuddhaṃ trijagadvimūḍhaviṣayaṃ na sat || 34 ||
[Analyze grammar]

svapne svapnatayā jñāte rūpālokamanaḥkriyāḥ |
na svadante yathā tadvajjāgratsvapne sphurantu mā || 35 ||
[Analyze grammar]

nirvibhāgaḥ samāśvasto nirodhaṃ paramāgataḥ |
āśītalāntaḥkaraṇo nirvāṇo jño'vatiṣṭhate || 36 ||
[Analyze grammar]

tajjñasyākliṣṭamuktasya samaṃ dhyānaṃ vinā sthitiḥ |
nimnaṃ vineva toyasya na sambhavati kācana || 37 ||
[Analyze grammar]

artha eva manaskāro mana evārtharañjanam |
eka evaiṣa ābhāsaḥ sabāhyābhyantarātmakaḥ || 38 ||
[Analyze grammar]

āsamudraṃ nadīvāhaśatasaṅgamayātmakam |
yathaikaśleṣapiṇḍātma nayatyambu taraṅgitam || 39 ||
[Analyze grammar]

sabāhyābhyantarākāramarthānarthamayātmakam |
mana eva sphuratyarthanirbhāsaṃ vyātataṃ tathā || 40 ||
[Analyze grammar]

nāstyarthamanasordvitvaṃ yathā jalataraṅgayoḥ |
ekābhāve dvayośśāntiḥ pavanaspandayoriva || 41 ||
[Analyze grammar]

nūnamekopaśāntyaiva nissāre paramārthataḥ |
ekatvādarthamanasī samamevāśu śāmyataḥ || 42 ||
[Analyze grammar]

arthaḥ saṅkalparūpātmā nehitavyo vijānatā |
manaśca samyagjñānena śāntirevaṃ bhavettayoḥ || 43 ||
[Analyze grammar]

anaṣṭe naśyataścaiva jñasyārthamanasī svataḥ |
mṛṇmaye dviṣati jñānāddviṣadbhāvabhaye yathā || 44 ||
[Analyze grammar]

yathāsaṃsthaṃ sthite eva jñasyārthamanasī sadā |
kimapyapūrvamevānyatsampanne'bhāvarūpiṇī || 45 ||
[Analyze grammar]

sañcitārthajagajjālo'pyajño jñaviṣaye'pyasan |
pārśvasuptanarasvapna iva kṣīvāgrayakṣavat || 46 ||
[Analyze grammar]

jñasya sājñaṃ jagannāsti dhīrasyeva piśācadhīḥ |
jñamajño bhāvayatyajñaṃ svabhāvaṃ sarvagaṃ viduḥ || 47 ||
[Analyze grammar]

manaśśabdārtharahitaṃ vibhāgāntavivarjitam |
bodhavāri mano viddhi taraṅgamiva nirmalam || 48 ||
[Analyze grammar]

kva sambhavata evātaḥ ke vārthamanasī kila |
nirarthakaiva vidbhrāntiḥ svabhāvamayamāsyatām || 49 ||
[Analyze grammar]

śuddhabodhasvabhāvasthairākāśairiva śāradaiḥ |
jāgratsvapnasuṣuptāntairmanastvaṃ nānubhūyate || 50 ||
[Analyze grammar]

vidhūyānantanānātvamasambhavamanāmaye |
jñeyaṃ raja ivāśeṣaṃ svabhāve tiṣṭha cidghane || 51 ||
[Analyze grammar]

jñaptirevāntaraṃ bāhyaṃ cārthatvamadhitiṣṭhati |
bījaṃ śākhāphalānīva kvāto'rthamanasī vada || 52 ||
[Analyze grammar]

jñeyāsambhavato jñaptirapyanākhyaṃ padaṃ gatā |
śāntāśeṣaviśeṣātmā tena śeṣo'si san svabhāḥ || 53 ||
[Analyze grammar]

artha eva manaskāraḥ sa cābhāvātmako bhramaḥ |
mana evārthasaṃskāraḥ sa cābhāvātmako bhramaḥ || 54 ||
[Analyze grammar]

sarvātmatvādajasyaitadapakāraṇakaṃ manaḥ |
bhramānubhavato'rthaśca mithyaivāstīva bhāsate || 55 ||
[Analyze grammar]

akāraṇakamevārthanirbhāsaṃ bhāsate manaḥ |
vidyudvilasitākāramasthiraṃ taralāyate || 56 ||
[Analyze grammar]

tvaṃ manaskāramātrātmā saṃsṛtau vibhramāyase |
svabhāvaikaparijñānānnāsi nāpi bhramāyase || 57 ||
[Analyze grammar]

manastaiva hi saṃsāra ātmabodhena śāmyati |
śuktirupyabhramākāro jano mithyaiva tāmyati || 58 ||
[Analyze grammar]

abhāvabhāvastu paraṃ bodharūpamasaṃsṛtiḥ |
nirvāṇāditarā sattā duḥkhāyāhamiti bhramaḥ || 59 ||
[Analyze grammar]

mṛgatṛṣṇāmburūpo'hamasacchūnyasvarūpakaḥ |
ityevātmaparijñānādahamityāśu śāmyati || 60 ||
[Analyze grammar]

jñātvā jñānaparo bhūtvā sabāhyābhyantarārthatām |
gataṃ svamatyajad rūpaṃ taraṅgatvaṃ yathā payaḥ || 61 ||
[Analyze grammar]

mūlaśākhāgraparyantā sattā viṭapino yathā |
nirvikārāmalā jñaptirjñeyāntaikaiva bhāsate || 62 ||
[Analyze grammar]

yathā yojanalakṣābhamekamevāmalaṃ nabhaḥ |
ekameva tathā jñānaṃ jñeyāntaṃ bhātyakhaṇḍitam || 63 ||
[Analyze grammar]

śūnyatvādekamamalaṃ yathā sarvagameva kham |
tathaikamamalaṃ jñatvājjñānaṃ jñeyadaśāsvapi || 64 ||
[Analyze grammar]

ghṛtenātmā ghanībhūya pāṣāṇīkriyate yathā |
citā cetyatayātmaiva svaścittīkriyate tathā || 65 ||
[Analyze grammar]

deśakālaṃ vinaivātmā bodhādbodhena cittatām |
abuddho nīyate nyāya evamevaiṣa susthitaḥ || 66 ||
[Analyze grammar]

atra yadyapi bodhādeḥ sambhavo nāsti kaścana |
tathāpi kalpyate'traivaṃ bodhanāya parasparam || 67 ||
[Analyze grammar]

mahānubhāvā vigatābhimānā vimūḍhabhāvopaśame laganti |
nirbhrāntayo'nantatayaiva śāntā nityaṃ samādhānamayā bhavanti || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 200

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: