Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

svarūpaviśrāntyarthamupadeśakaraṇaṃ nāma sargaḥ |
ekonadviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
cittavatkacanaṃ śānte yattattasmānna bhidyate |
avyākṛtāmalatayā kvātaḥ sargādisambhavaḥ || 1 ||
[Analyze grammar]

cittadīpe gate yānti bhrāntivadbhānti khe sthite |
rūpālokamanaskārāḥ saṃvidambudravormayaḥ || 2 ||
[Analyze grammar]

nirastakāraṇāpekṣaṃ marutaḥ spandanaṃ yathā |
yathā visaraṇaṃ bhāsastathā jagadidaṃ pare || 3 ||
[Analyze grammar]

dravatvamiva kīlāle śūnyatvamiva cāmbare |
spandanaṃ marutīvedaṃ kimapyātmamayaṃ pare || 4 ||
[Analyze grammar]

mahāciti mahākāśe yadidaṃ bhāsate jagat |
taccittvameva kacati nirmalatvaṃ maṇāviva || 5 ||
[Analyze grammar]

yathā dravatvaṃ payasi yathā śūnyatvamambare |
yathā praspandanaṃ vāyau mahāciti tathā jagat || 6 ||
[Analyze grammar]

vetti vāyuryathā spandaṃ tathā vetti jagaccitiḥ |
na dvaitaikyādibhedānāṃ manāgapyatra sambhavaḥ || 7 ||
[Analyze grammar]

avivekavivekābhyāṃ bhāsuraṃ bhaṅguraṃ jagat |
bodhe sadevāsadrūpamabhāsuramabhaṅguram || 8 ||
[Analyze grammar]

jñaptimātrādṛte śuddhādādimadhyāntavarjitāt |
nānyadastīti nirṇītaṃ mahācinmātrarūpiṇaḥ || 9 ||
[Analyze grammar]

tatkasyacicchivaṃ śāntaṃ kasyacidbrahma śāśvatam |
kasyacicchūnyatāmātraṃ kasyacijjñaptimātrakam || 10 ||
[Analyze grammar]

tadanantātma cidrūpaṃ cetyatāmeva bhāvayat |
svasaṃsthameva jñeyatvamavagacchati cintayā || 11 ||
[Analyze grammar]

nāsti sattāṃ vinā vāyoryathā spandeṣu kāraṇam |
tathā mahācito'cchāyāḥ sargasaṃvittivṛttiṣu || 12 ||
[Analyze grammar]

nityaṃ sattvamasattvaṃ vā heturanyānapekṣaṇāt |
ityatrārthe'bhaviṣyatsaddvitvaikatvāstitāvaśāt || 13 ||
[Analyze grammar]

ko'tra kalpayitā dvitvamekatvaṃ vā mahāmbare |
viṣvagviśvamapāraikā paramākāśakośatā || 14 ||
[Analyze grammar]

yathā spandāniladvitvaśabda eva na vāstavaḥ |
viśvaviśveśvaradvitvaṃ tathaivāsanmayātmakam || 15 ||
[Analyze grammar]

sadevāsambhavaddvitvaṃ mahācinmātrakaṃ tu yat |
viśvābhāsaṃ tadevedaṃ na viśvaṃ sanna viśvatā || 16 ||
[Analyze grammar]

deśakālādisattvena kadāciddhemni satyatā |
kaṭakatvasya bhinnasya viśvasya na tathā pare || 17 ||
[Analyze grammar]

dvitvaikyāsambhave cātra kāryakāraṇatā kutaḥ |
syāccettatkalpanāmātramevaitannānyavastutā || 18 ||
[Analyze grammar]

śūnyatā nabhasīvātra dravatvamiva vāmbhasi |
khe khatevāpyabhinnaiva kilāsti jagadāditā || 19 ||
[Analyze grammar]

yadrūpaṃ brahma tadrūpaṃ jagatkvātra dvitaikate |
yadrūpaṃ vyoma tadrūpameva śūnyaṃ kilākhilam || 20 ||
[Analyze grammar]

ekātmani tate svacche cinmātre sarvarūpiṇi |
śilāputrakasenāyāṃ pāṣāṇatva iva sthite || 21 ||
[Analyze grammar]

kāryakāraṇavaicitryaṃ kathaṃ sambhavati kva vā |
kathamavyomatā vyomni dvitīyāsambhavādbhavet || 22 ||
[Analyze grammar]

pratibhātmaiva bhārūpo bhāti sargo mahāciti |
putrikevopalotkīrṇā tanmayatvāttadātmakaḥ || 23 ||
[Analyze grammar]

sādhoryathāsthitasyaivaṃ buddhvā viśvaṃ pralīyate |
kāṣṭhamaunadaśābhāsaṃ tatsāramavaśiṣyate || 24 ||
[Analyze grammar]

yathā nimīlitākṣasya rūpālokamanobhramaḥ |
svapne jāgratyanagrastho'pyasannevāsti bhāvanāt || 25 ||
[Analyze grammar]

bhāvanopaśamaṃ kṛtvā śilībhūya yathāsthitam |
aśilībhūtamevāntaḥ svabhāve samamāsyatām || 26 ||
[Analyze grammar]

svavivekopahāreṇa yathāprāptārthapūjanaiḥ |
bodhāya pūjyatāṃ buddhyā svo bhāvaḥ parameśvaraḥ || 27 ||
[Analyze grammar]

vivekapūjitaḥ svātmā sadyaḥ sthānavarapradaḥ |
rudropendrādipūjātra jarattṛṇalavāyate || 28 ||
[Analyze grammar]

vicāraśamasatsaṅgabalipuṣpaikapūjitaḥ |
sadyo mokṣakaraḥ sādhoḥ svātmaiva parameśvaraḥ || 29 ||
[Analyze grammar]

satyālokanamātraikapūjito'nuttamārthadaḥ |
yatrāstyātmeśvarastatra mūḍhaḥ ko'nyaṃ samāśrayet || 30 ||
[Analyze grammar]

satsaṅgaśamasantoṣavivekaiḥ pūjitātmanaḥ |
śirīṣakusumāyante śastrāhiviṣavahnayaḥ || 31 ||
[Analyze grammar]

devārcanatapastīrthadānānyatikṛtānyapi |
bhasmāyante nirarthatvādavivekahatātmanām || 32 ||
[Analyze grammar]

etānyapi vivekena kriyante saphalāni cet |
viveka eva tatkasmātsphuṭamantarna sādhyate || 33 ||
[Analyze grammar]

yathābhūtārthavijñānādvāsanoparame pade |
yatno vivekaśabdākhyo bhavatyātmaprasādataḥ || 34 ||
[Analyze grammar]

tathā tathā viveko'ntarvṛddhiṃ neyaśśamāmṛtaiḥ |
yathā yathā punaśśoṣamupayāti na vibhramaiḥ || 35 ||
[Analyze grammar]

dehasattāmanādṛtya yathābhūtārthadarśanāt |
lajjāṃ bhayaṃ viṣāderṣye sukhaṃ duḥkhaṃ tyajetsamam || 36 ||
[Analyze grammar]

jagadādi śarīrādi nāstyevādau kuto'dya tat |
kāryaṃ cetkāraṇasyaitattathāpi brahmamātrakam || 37 ||
[Analyze grammar]

pratibhāmātramevācchaṃ na tu jñaptirghaṭādivat |
jñānātmikaiva pratibhā jñaptirevākhilaṃ tataḥ || 38 ||
[Analyze grammar]

jñaptirapyātmatattvaśrīḥ parijñātāpi śāmyati |
jñeyābhāve tvanirvācyā śiṣyate śāśvataṃ śivam || 39 ||
[Analyze grammar]

aśarīrādyaviśvātma sarvaṃ śāntamidaṃ tatam |
jñānajñeyajñaptimātraṃ dṛṣanmaunamavasthitam || 40 ||
[Analyze grammar]

śāntāntaḥkaraṇāḥ svacchāśśilāputrakakośavat |
calantaścācalantaśca jñarūpā eva tiṣṭhata || 41 ||
[Analyze grammar]

ajñeyajñatvasadrūpāḥ sadasatsārarūpiṇaḥ |
ākāśakośaviśadā bhavatābhavabhūmayaḥ || 42 ||
[Analyze grammar]

yathāsthitaṃ ca tiṣṭhanto gacchantaśca yathāgatam |
yathāprāptaikakarmāṇaḥ sampadyante budhāḥ param || 43 ||
[Analyze grammar]

atha vā sarvasantyāgaśāntāntaḥkaraṇojjvalāḥ |
ekānteṣveva tiṣṭhanti citrakarmārpitā iva || 44 ||
[Analyze grammar]

saṅkalpaśāntau saṅkalpapuravatsarvadākhilam |
svapnavacca prabuddhasya sadevāstaṅgataṃ jagat || 45 ||
[Analyze grammar]

sanetrarūpānubhavaṃ jātito'ndha ivāgamaiḥ |
nirvāṇaṃ varṇayannajñastāmyatyantarna śāmyati || 46 ||
[Analyze grammar]

kalpanāṃśopadeśena loko'vidyāmayātmanā |
yena kenacidajñatvātkṛtārtho'smīti manyate || 47 ||
[Analyze grammar]

akṛtārthaḥ kṛtārthatvaṃ jānanmaurkhyavimohitaḥ |
vijñāsyatyakṛtārthatvaṃ kṣaṇāntarakadarthanaiḥ || 48 ||
[Analyze grammar]

upāyaṃ kalpanātmānamanupāyaṃ vidurbudhāḥ |
duḥkhadatvānnimeṣeṇa bhāvābhāvaiṣaṇabhramaiḥ || 49 ||
[Analyze grammar]

jagadbhramaṃ parijñāya yadavāsanamāsitam |
virasāśeṣaviṣayaṃ taddhi nirvāṇamucyate || 50 ||
[Analyze grammar]

ākhyāyikārthapratibhānarūpamacetyacidvāribharadravātmā |
avedyavidrūpamaśeṣamacchaṃ paśyanvinirvāmi jagatsvarūpam || 51 ||
[Analyze grammar]

jātyandharūpānubhavānurūpaṃ yadāgamairbuddhamabodharūpam |
adhaspadīkṛtya tadantarasminbodhe nipatyānubhave bhavābhūḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 199

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: