Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vasiṣṭhagītāsu ātmaviśrāntikathanaṃ nāma sargaḥ |
aṣṭanavatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
asvabhāvasvabhāvo'yaṃ sargo'hantādivedanaḥ |
svabhāvaikasvabhāvena nirvāṇīkriyatāṃ svayam || 1 ||
[Analyze grammar]

yatrādityo bhavettatra yathālokastathā bhavet |
paraṃ viṣayavairasyaṃ yatra tatra prabuddhadhīḥ || 2 ||
[Analyze grammar]

akartṛkarmakaraṇamadṛśyadraṣṭṛdarśanam |
jagadagrāhyamasphāramabhittau citramutthitam || 3 ||
[Analyze grammar]

na cotthitaṃ kiñcana vā śānte śāntaṃ tathā sthitam |
anāmayaṃ paraṃ brahma satyamavyayameva tat || 4 ||
[Analyze grammar]

ciccamatkāramātrātmakalpanāraṅgarañjanāḥ |
saṅkhyātuṃ kena śakyante khe jagaccitraputrikāḥ || 5 ||
[Analyze grammar]

rasabhāvavikārāḍhyaṃ nṛtyantyo'bhinayairnavaiḥ |
paramāṇuṃ prati prāyaḥ khe sphurantyo'mbarātmikāḥ || 6 ||
[Analyze grammar]

sarvartuśekharadharā digbāhulatikākulāḥ |
pātālapādalatikā brahmalokaśirodharāḥ || 7 ||
[Analyze grammar]

candrārkalolanayanāstārotkaratanūruhāḥ |
saptalokāṅgalatikāḥ parito'cchāmbarāmbarāḥ || 8 ||
[Analyze grammar]

dvīpāmburāśivalayā lokālokādrimekhalāḥ |
bhūtabhāvacalajjīvāḥ pravahatprāṇamārutāḥ || 9 ||
[Analyze grammar]

vanopavanavinyāsahārakeyūrabhūṣitāḥ |
purāṇavedavacanāḥ kriyāphalavilocanāḥ || 10 ||
[Analyze grammar]

trijagatputrikānṛttaṃ yadidaṃ dṛśyate puraḥ |
brahmavāridravatvaṃ tattadbrahmānilacopanam || 11 ||
[Analyze grammar]

asvabhāvasthataivāsya kāraṇaṃ kāraṇātmakam |
asuṣuptasthatā svāpe svapnasyevāsatī ca sā || 12 ||
[Analyze grammar]

asuṣuptaḥ suṣuptasthaḥ svabhāvaṃ bhāvayanbhava |
jāgratyapi gatavyagraṃ māsatsvapnamimaṃ śraya || 13 ||
[Analyze grammar]

yajjāgrati suṣuptatvaṃ bodhādarasamāsanam |
taṃ svabhāvaṃ vidustajjñā muktistatpariṇāmitā || 14 ||
[Analyze grammar]

akartṛkarmakaraṇamadṛśyadraṣṭṛdarśanam |
arūpālokamananaṃ sthitaṃ brahma jagattayā || 15 ||
[Analyze grammar]

kānte kāntaṃ prakacati pūrṇe pūrṇaṃ vyavasthitam |
dvitvaikyarahite bhāti dvitvaikyaparivarjitam || 16 ||
[Analyze grammar]

sati satyaṃ sthitaṃ śāntaṃ sargātmātmātmani svayam |
ākāśakośasadṛśaṃ śilājaṭharasannibham || 17 ||
[Analyze grammar]

suratnajaṭharākāraṃ ghanamapyambaropamam |
pratibimbamiva kṣubdhamapyakṣubdhamasacca sat || 18 ||
[Analyze grammar]

bhaviṣyannavanirmāṇaṃ cetasīva sthitaṃ puram |
brahmabṛṃhitabhārūpamabhedīkṛtamānasam || 19 ||
[Analyze grammar]

yathā saṅkalpanagaraṃ saṅkalpānnaiva bhidyate |
tathāyaṃ jagadābhāsaḥ paramārthānna bhidyate || 20 ||
[Analyze grammar]

hemapīṭhamivānekabhaviṣyatsanniveśavat |
lakṣyamāṇamapi sthānaṃ śāntamavyayamāsthitam || 21 ||
[Analyze grammar]

ajasranāśotpādāḍhyamekarūpamanāmayam |
anāśotpādamajaramanekamiva kāntimat || 22 ||
[Analyze grammar]

brahmaiva śāntaghanabhāvagataṃ vibhāti sargodayena vigatāstamayodayena |
vyomaiva śūnyavibhavena galatsvabhāvalābhaṃ prati prasabhameva na tu prabuddhe || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 198

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: