Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramārthayogopadeśo nāma sargaḥ |
dvinavatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
deśāddeśāntaraṃ dūraṃ prāptāyāḥ saṃvidaḥ kṣaṇāt |
yad rūpamamalaṃ madhye tad rūpaṃ paramātmanaḥ || 1 ||
[Analyze grammar]

gacchañchṛṇvan spṛśañjighrannunmiṣannimiṣan hasan |
nūnaṃ nirāmayatvāya nityametanmayo bhava || 2 ||
[Analyze grammar]

tata eva nirābhāsātsatyānnirvāsanaiṣaṇāt |
yathāsthitaṃ yathācāraṃ mā calāmaraśailavat || 3 ||
[Analyze grammar]

etad rūpamavidyāyāḥ prekṣitā yanna labhyate |
prekṣitā labhyate cetsā tadvidyaiva parā bhavet || 4 ||
[Analyze grammar]

avidyāsambhavāccetyacittve'sambhavataḥ kvacit |
cetyate kathamevātaśśāntireva baloditā || 5 ||
[Analyze grammar]

satyaṃ brahma jagaccaikaṃ sthitamekamanekavat |
sarvaṃ cāsarvavadbhāti śuddhaṃ cāśuddhavattatam || 6 ||
[Analyze grammar]

aśūnyaṃ śūnyamiva ca śūnyaṃ cāśūnyavatsphuṭam |
sphāramasphāramiva tadasphāraṃ sphārasannibham || 7 ||
[Analyze grammar]

avikāraṃ vikārīva samaṃ śāntamaśāntavat |
sadevāsadivādṛśyaṃ tadevātadivoditam || 8 ||
[Analyze grammar]

avibhāgaṃ vibhāgīva nirjāḍyaṃ jaḍavadgatam |
acetyaṃ cetyabhāvīva niraṃśaṃ sāṃśaśobhanam || 9 ||
[Analyze grammar]

anahaṃ sāhamiva tadanāśamapi nāśavat |
akalaṅkaṃ kalaṅkīva nirvedyaṃ vedyavāhi tat || 10 ||
[Analyze grammar]

āloki dhvāntaghanavannavavacca purātanam |
paramāṇorapi tanu garbhīkṛtajagadgaṇam || 11 ||
[Analyze grammar]

sarvātmakamapi vyaktaṃ dṛṣṭaṃ kṛcchreṇa bhūyasā |
ajālamapi jālāḍhyaṃ dāśeśavadanekadhā || 12 ||
[Analyze grammar]

nirmāyamapi māyāṃśumaṇḍalāmalabhāskaram |
brahma viddhi vidāṃ nāthamapāmiva mahodadhim || 13 ||
[Analyze grammar]

jagadratnamahākośaṃ tulāyāṃ tūlakāl laghu |
māyāmarīciśaśinamapi nekṣaṇagocaram || 14 ||
[Analyze grammar]

anantamapi niṣpāraṃ na ca kvacidapi sthitam |
ākāśe vanavinyāsanaganirmāṇatatparam || 15 ||
[Analyze grammar]

aṇīyasāmaṇīyastatsthaviṣṭhaṃ ca sthavīyasām |
garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi || 16 ||
[Analyze grammar]

akartṛkarmakaraṇamakāraṇamakārakam |
antaśśūnyatayaivaitaccirāya paripūritam || 17 ||
[Analyze grammar]

jagatsamudgakamapi nityaṃ śūnyamaraṇyavat |
anantaśailakaṭhinamapyākāśalavānmṛdu || 18 ||
[Analyze grammar]

pratyekaṃ pratyahaṃ prāyaḥ purāṇaṃ pelavaṃ navam |
ālokamandhakārābhaṃ tamastvālokamātatam || 19 ||
[Analyze grammar]

pratyakṣamapi durlakṣyaṃ parokṣamapi cāgragam |
cidrūpameva ca jaḍaṃ jaḍameva cidātmakam || 20 ||
[Analyze grammar]

ahamevānahambhāvamanahaṃ cāhameva ca |
anyadeva tadevāhamahamevānyadeva tat || 21 ||
[Analyze grammar]

asya pūrṇārṇavasyāntarime tribhuvanormayaḥ |
sphuranta iva tiṣṭhanti svabhāvadravatātmakāḥ || 22 ||
[Analyze grammar]

bibharti sargamaṅgasthaṃ tuṣāramiva śuklatām |
bhāti sargastvanenaiva tuṣāreṇeva śuklatā || 23 ||
[Analyze grammar]

adeśakālāvayavo'pyeṣa devo divāniśam |
asajjagattanotīva yathā vāri taraṅgakam || 24 ||
[Analyze grammar]

etasminvikasantyetā vipulākāśakānane |
jagajjaraḍhamañjaryaḥ prasaratpattrapañcakāḥ || 25 ||
[Analyze grammar]

eṣa svapratibimbasya svayamālokanecchayā |
atyantanirmalākāraḥ svayaṃ makuratāṃ gataḥ || 26 ||
[Analyze grammar]

vyomavṛkṣaphalasyāsya svecchāccharddhaya ujjvalāḥ |
sargopalambhasusvādvyaścamatkurvanti saṃvidi || 27 ||
[Analyze grammar]

antastvena bahiṣṭvena nānānānātayātmani |
eṣa so'ntarbahirbhāti bhāvābhāvavibhāvayā || 28 ||
[Analyze grammar]

etadrūpā padārthaśrīretasminnetadicchayā |
camatkarotyetadarthaṃ jihveva svāsyakoṭare || 29 ||
[Analyze grammar]

asyāmbhaso dravatvaṃ yattadidaṃ jagaducyate |
saṃvitsvādūpalambhāṅgaṃ bhuvanāvartavṛttimat || 30 ||
[Analyze grammar]

śāmyatyatra padārthaśrīḥ sarvā yāmeva bhāsvati |
etasmādeva codeti svāloka iva tejasaḥ || 31 ||
[Analyze grammar]

idameṣa jagatsarvaṃ śuklatvaṃ tuhinaṃ yathā |
ata etāḥ pravartante vida indorivāṃśavaḥ || 32 ||
[Analyze grammar]

etasmādaṅgato raṅgājjagaccitramidaṃ sthitam |
viddhyabhāvavikārādi śāntametanmayaṃ tatam || 33 ||
[Analyze grammar]

asmādvarataroretāḥ svārūḍhādgaganāṅgane |
dṛśyaśākhāḥ pravartante jagajjālagulucchakāḥ || 34 ||
[Analyze grammar]

vyayodayavatī nūnamatra dṛśyataraṅgiṇī |
nānātānantakusumā vahatyavicalācale || 35 ||
[Analyze grammar]

asminvyomātmake raṅge bhuvanābhinayabhramaiḥ |
nṛtyatyaviratārambhaṃ cārairniyatinartakī || 36 ||
[Analyze grammar]

jagatkrīḍo mahākalpakalponmeṣanimeṣaṇaḥ |
vidānenādyate bhūyo janyate kālabālakaḥ || 37 ||
[Analyze grammar]

udyatsvapi jagatsveṣa śāntamevāvatiṣṭhate |
aniccha eva makuraḥ pratibimbagateṣviva || 38 ||
[Analyze grammar]

bhūtānāṃ vartamānānāṃ sargāṇāṃ sa bhaviṣyatām |
eṣo'kāraṇakaṃ bījamagānāmiva kānanam || 39 ||
[Analyze grammar]

asyonmeṣo jagallakṣmīrnimeṣaḥ pralayāgamaḥ |
anunmeṣanimeṣo'sāvātmanyevāvatiṣṭhate || 40 ||
[Analyze grammar]

udyantyamūni subahūni mahāmahāṃsi sargāgamapralayajanmadaśājaganti |
sarvāṇi tānyayamapārakharūpa eva praspandanāni marudeva yathāssva śāntam || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 192

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: