Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

satyārthopanyāsayogopadeśo nāma sargaḥ |
ekanavatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
prāpteṣu sukhaduḥkheṣu yo naśyati sa naśyati |
yo na naśyatyanāśo'sāvalaṃ śāstropadeśanaiḥ || 1 ||
[Analyze grammar]

yasya vecchodayastasya santyavaśyaṃ sukhādayaḥ |
te cetsāmyāccikitsyante pūrvamicchaiva sohyatām || 2 ||
[Analyze grammar]

ahaṃ jagaditi bhrāntī na sta eva pare pade |
idaṃ śāntamanālambaṃ sarvaṃ nirvāṇamavyayam || 3 ||
[Analyze grammar]

ahaṃ brahma jagacceti śabdasandarbhavibhramaḥ |
sarvasmiñchānta ākāśe kena nāmopakalpitaḥ || 4 ||
[Analyze grammar]

nehāstyahaṃ na ca jaganna ca brahmādiśabdakāḥ |
śāntasyaikasya sarvatvātkartā bhokteha kaḥ kutaḥ || 5 ||
[Analyze grammar]

upadeśātiśāyitvātsarvāpahnava eva yaḥ |
kṛto'yaṃ sa ca satyātmā sa evehāvaśiṣyate || 6 ||
[Analyze grammar]

agrasthasiddhasañcāro jñāyate nāpi dāruṇaḥ |
yathaikapārśvasaṃsuptanarasvapnābhragarjitam || 7 ||
[Analyze grammar]

jñaptau nāsti yatastena siddhācāro na lakṣyate |
svabhāva iti sarveṇa jñaptistho hyanubhūyate || 8 ||
[Analyze grammar]

jñaptirapyātmabhūtaiva sarvaṃ bhāti hi tanmayam |
tasmātsāhaṃ jagatsarvamabhinnaṃ paramātmanaḥ || 9 ||
[Analyze grammar]

jñaptirjagattayā bhāti saṅkalpasvapnayoriva |
anānāvayavodeti jalamūrmitayā yathā || 10 ||
[Analyze grammar]

ekātmaivodayo jñapternānātāmiva vo gataḥ |
ajñānātsā tvavastutvātprekṣitā nopalabhyate || 11 ||
[Analyze grammar]

yathā svāvayavā eva sarvo hyavayavī bhavet |
nityānavayavaṃ śāntaṃ brahmaivedaṃ tathā jagat || 12 ||
[Analyze grammar]

bhāṇḍalakṣāṇi dhatte'ntaścidrūpakanakeṣṭakā |
yadeva sā cetayate jagadādīva vetti tat || 13 ||
[Analyze grammar]

brahmaiva kacatīvedaṃ sattayācchaṃ jagattayā |
cidrūpatvāddravātmatvāttaraṅgāditayāmbviva || 14 ||
[Analyze grammar]

yad yaccetayate'ntastajjagadādīva paśyati |
arūpamapi rūpaṃ svaṃ yanna cetayate na tat || 15 ||
[Analyze grammar]

cetanācetanatvoktī tasyeśatvātsvadehage |
upadeśārthamevokte na sadviṣayamarthataḥ || 16 ||
[Analyze grammar]

na jagatsanna caivāsadbhāsate cetanācciti |
acetanānna kacati ka ivātra graho hi naḥ || 17 ||
[Analyze grammar]

acetanaṃ cetanaṃ ca spandāspandavadātmanaḥ |
svāyatte na kadarthasthe svasthaṃ pāṣāṇavatsthite || 18 ||
[Analyze grammar]

yasyekṣitasya no sattā nādhāro na ca kāraṇam |
so'hamityeva vo yakṣo na jāne kuta utthitaḥ || 19 ||
[Analyze grammar]

yasyāhamiti yakṣasya sattaivāsti na satyataḥ |
aho nu citraṃ teneme bhavanto vivaśīkṛtāḥ || 20 ||
[Analyze grammar]

kākatālīyavadbhrāntamahaṃ brahmaṇi bhāsate |
svameva rūpaṃ dṛgbhrāntau keśoṇḍukamivāmbare || 21 ||
[Analyze grammar]

brahmaivāhaṃ jagaccātra kuto nāśasamudbhavau |
ato harṣaviṣādānāṃ kiṃ kveva kathamāspadam || 22 ||
[Analyze grammar]

sarveśvaratvādīśasya vibhātīdaṃ pracetitam |
acetitaṃ ca no bhāti tenācetitamastu te || 23 ||
[Analyze grammar]

kākatālīyavaccittvājjagadvadbhāti brahmakham |
svapnasaṅkalpapuravattattasmādbhidyate katham || 24 ||
[Analyze grammar]

yathormyādi jale vṛkṣe vā yathā sālabhañjikā |
yathā ghaṭādayo bhūmau tathā brahmaṇi sargatāḥ || 25 ||
[Analyze grammar]

anākṛtāvasaṃsthāne svacche yadanubhūyate |
tattadevāta uditaṃ kiṃ nāmāhaṃ jaganti kim || 26 ||
[Analyze grammar]

marutaḥ spandavaicitryaṃ sattayaiva yathā tathā |
brahmaṇo nissvabhāvasya jagadādyahamādi ca || 27 ||
[Analyze grammar]

yathābhre lakṣyate vṛkṣagajavājimṛgāditā |
asanniveśākṛtini sargāhantve tathā pare || 28 ||
[Analyze grammar]

sargo'vayavavadbhāti pare'navayave śive |
evaṃ tadupamaṃ viddhi kāryakāraṇavad yathā || 29 ||
[Analyze grammar]

ataśśāntamanāyāsaṃ nirupādhi gatabhramam |
jagato'sambhavādeva vyomavatsamamāsyatām || 30 ||
[Analyze grammar]

na bhavanto na ca vayaṃ na jaganti na khādayaḥ |
santi śāntamaśeṣeṇa brahmedaṃ nirbharaṃ sthitam || 31 ||
[Analyze grammar]

aśeṣeṣvaviśeṣeṣu śāntāśeṣaviśeṣatā |
satyā saivāhamityāśu tyaktvā mokṣāya bhāvyatām || 32 ||
[Analyze grammar]

vedanaṃ bandhanaṃ viddhi viddhi mokṣamavedanam |
yathāsthitaṃ yathācāraṃ bhava śāntamavedanam || 33 ||
[Analyze grammar]

draṣṭā na dṛśyatāṃ yāti citirnāyāti cetyatām |
cetyābhāvādajagati kaḥ kiṃ cetayatāṃ katham || 34 ||
[Analyze grammar]

draṣṭṛdṛśyadaśābhāvājjāgratyeva suṣuptavat |
śaradākāśakośābhamasattopamamāsyatām || 35 ||
[Analyze grammar]

tathaikaṃ brahma cidrūpe pavanaḥ spandane yathā |
atra cidbodhatā sargo mokṣo brahmaikabodhatā || 36 ||
[Analyze grammar]

citspando brahmamaruto yaḥ sa sarga iti smṛtaḥ |
nātra citspandanaṃ yatsyānnirvāṇaṃ tadudāhṛtam || 37 ||
[Analyze grammar]

bījamantaryathā vetti svaṃ rūpaṃ pallavādikam |
tathā mahācidantassthaṃ svaṃ rūpaṃ vetti sargatām || 38 ||
[Analyze grammar]

pattrādivedanādbījaṃ yathā pattrādi tiṣṭhati |
parā citsargasaṃvittestathā bhavati sargabhāḥ || 39 ||
[Analyze grammar]

yathā bhāvavikārābhāścitparā sargabhāstathā |
sarve bījādidṛṣṭāntāstadrūpā eva tanmayāḥ || 40 ||
[Analyze grammar]

nirvikāraṃ paraṃ brahmamayaṃ sarvamidaṃ jagat |
nirvikāramanādyantamevaṃ viddhi nirāmayam || 41 ||
[Analyze grammar]

nijasaṅkalpamātrātmā nijāsaṅkalpanātkṣayī |
dvaitādvaitavikāro'yaṃ saṅkalpanagaraṃ yathā || 42 ||
[Analyze grammar]

śūnyatvākāśayorbhedo yādṛśo'vagatastvayā |
bhedaṃ nirātmakaṃ viddhi tādṛśaṃ brahmasargayoḥ || 43 ||
[Analyze grammar]

mahācidrūpiṇī śāntā yā sattā brahmaṇaḥ parā |
khatā seyamahaṃ tvaṃ ca mā naro'smītyadho vraja || 44 ||
[Analyze grammar]

brahmaṇyasmiñjagadrūpe na kiñcidapi jāyate |
jātamapyatha naṣṭaṃ ca na naśyatyambuvīcivat || 45 ||
[Analyze grammar]

padārthaṃ brahmarūpeṇa brahmaivātmani tiṣṭhati |
avayavīvāvayave khe khaṃ vārīva vāriṇi || 46 ||
[Analyze grammar]

nimeṣārdhārdhabhāgena deśāddeśāntarasthitau |
yad rūpaṃ saṃvido madhye sa svabhāva upāsyatām || 47 ||
[Analyze grammar]

saṅkṣubdhamakṣubdhamiti dvirūpaṃ saṃvitsvarūpaṃ pravadanti santaḥ |
śreyaḥ paraṃ yena samīhase tvaṃ tadekaniṣṭho bhava māmatirbhūḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 191

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: