Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

maṅkivasiṣṭhasamāgamo nāma sargaḥ |
ekāśītyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
mametyuktavato maṅkirvinipatya sa pādayoḥ |
uvācānandapūrṇākṣamidaṃ mārge vahanvacaḥ || 1 ||
[Analyze grammar]

maṅkiḥ |
bhagavanbhūriśo bhrāntā diśo daśa daśāvatā |
mayā na tu punaḥ sādhurlabdhaḥ saṃśayanāśakṛt || 2 ||
[Analyze grammar]

samastadehavārāṇāṃ sārasyādya phalaṃ mayā |
prāptaṃ yadasmi tvatpādapadme bhramaratāṃ gataḥ || 3 ||
[Analyze grammar]

khinno'smi bhagavanpaśyandaśāḥ saṃsāradoṣadāḥ |
punarjātaṃ punarnaṣṭaṃ sukhaduḥkhabhramaḥ sadā || 4 ||
[Analyze grammar]

avaśyambhāviparyantaduḥkhatvātsakalānyapi |
sukhānyevātiduḥkhāni varaṃ duḥkhānyato mune || 5 ||
[Analyze grammar]

dṛḍhaduḥkhavadantatvādduḥkhayanti sukhāni mām |
tathā nāma yathā duḥkhameva me sukhatāṃ gatam || 6 ||
[Analyze grammar]

vayo daśanalomāṅgaiḥ saha jarjaratāṃ gatam |
uccaiḥpade pātaparā buddhirnādhyavasāyinī || 7 ||
[Analyze grammar]

prasuvānaṃ kusaṅkalpān gahanaṃ na prakāśate |
manaḥ pippalapadmūlairiva kugrāmakoṭaram || 8 ||
[Analyze grammar]

vāsanāgardhavṛddhyaiti śvaśśvaḥ pāpīyasīṃ sthitim |
kaṇṭakadrumavallīva karālakuṭilā matiḥ || 9 ||
[Analyze grammar]

āyurāyāsaśālinyā yāminyeva tamo'ndhayā |
akṣīvānāgatālokaṃ kṣīṇaṃ santatacintayā || 10 ||
[Analyze grammar]

na kañcid rasamādatte naṣṭaivāpi na naśyati |
na puṣpitā na phalitā tṛṣṇā śuṣkalateva naḥ || 11 ||
[Analyze grammar]

karma marmaṇi nirmagnaṃ vāsanākhyamaśarmaṇe |
jīvitaṃ janmane jīrṇaṃ naivottīrṇo bhavārṇavaḥ || 12 ||
[Analyze grammar]

dinānudinamucchūnā bhogāśā bhayadāyinī |
pūrṇāpūrṇātmani kṣīṇā śvabhrakaṇṭakavṛkṣavat || 13 ||
[Analyze grammar]

cintājvaravikāriṇyā lakṣmyāḥ khalu mahāpadaḥ |
sampannāma kṛtaṃ sāpi vipralambhena jṛmbhate || 14 ||
[Analyze grammar]

antassphuritaratnehaṃ bhāsuraṃ cāndhakoṭaram |
kallolakalilaṃ śūnyaṃ cetaśśuṣkābdhidurbhagam || 15 ||
[Analyze grammar]

māmindriyārthaikaparaṃ na spṛśanti vivekinaḥ |
sakaṇṭakamamedhyasthaṃ śleṣmātakamiva drumam || 16 ||
[Analyze grammar]

asadeva mahārambhaṃ valgadarjunavātavat |
mano ramaṇamaprāptaṃ śūnyaṃ duḥkhāya valgati || 17 ||
[Analyze grammar]

śāstrasajjanasamparkacandratārakadhāriṇī |
ahambhāvollasadyakṣā kṣīṇā nājñānayāminī || 18 ||
[Analyze grammar]

ajñānadhvāntamattebhasiṃhaḥ karmatṛṇānalaḥ |
udito na vivekārko vāsanārajanīkṣayaḥ || 19 ||
[Analyze grammar]

avastu vastuvadbuddhaṃ mattaścittamataṅgajaḥ |
indriyāṇi nikṛntanti na jāne kiṃ bhaviṣyati || 20 ||
[Analyze grammar]

śāstradṛṣṭirapi prājñairāśritā taraṇāya yā |
sāpyadṛṣṭirivāndhyāya vāsanāveśakāriṇī || 21 ||
[Analyze grammar]

tadevamatisammohe yatkāryamiha dāruṇe |
udarkaśreyase tāta tanme kathaya pṛcchate || 22 ||
[Analyze grammar]

śāmyanti mohamihikāśśaradīva sādhau prāpte bhavanti vimalāśca tathākhilāśāḥ |
satyeti vāgbhavatu sādhujanopagītā madbodhanena bhavatā bhavaśāntidena || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 181

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: