Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jñānasukhayogopadeśo nāma sargaḥ |
aśītyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
nirāśavāsanāpāstasamastabhavavāsanaḥ |
utthāya gaccha prakṛterasyā maṅkirivāṅkataḥ || 1 ||
[Analyze grammar]

maṅkināmābhavatpūrvaṃ brāhmaṇaḥ saṃśitavrataḥ |
sa kathaṃ śṛṇu nirvāṇamāptavānmadvibodhataḥ || 2 ||
[Analyze grammar]

ahaṃ kadācidākāśakośādavanimāgataḥ |
bhavatpitāmahārthena kenāpyupanimantritaḥ || 3 ||
[Analyze grammar]

viharanbhūtalaṃ gacchaṃstvatpitāmahapattanam |
prāpto'smi kāmapyādīrghāmaraṇyānīṃ mahātapām || 4 ||
[Analyze grammar]

pāṃsupratardagahanāṃ prakacattaptasaikatām |
adṛṣṭapāraparyantāṃ kvacidgrāmakalāñchitām || 5 ||
[Analyze grammar]

akṣubdhakhānilālokajalabhūśāntiśālinīm |
tatāṃ śūnyāṃ mahārambhāṃ brahmasattāmivāmalām || 6 ||
[Analyze grammar]

avidyāmiva sammohamṛgatṛṣṇāgatabhramām |
jāḍyadāmātatāṃ śūnyāṃ digdāhamihikākulām || 7 ||
[Analyze grammar]

atha tasyāmaraṇyānyāṃ yāvatpraviharāmyaham |
tāvatpaśyāmi purato vadantaṃ pathikaṃ śramāt || 8 ||
[Analyze grammar]

pathikaḥ |
aho nu parikhedāya prauḍhaprāyātapo raviḥ |
paritāpāya pāpo'yaṃ durjaneneva saṅgamaḥ || 9 ||
[Analyze grammar]

saṅgalantīva marmāṇi sphuratīvāgnirātape |
saṅkucatpallavāpīḍāstāmyanti vanarājayaḥ || 10 ||
[Analyze grammar]

tāvattadetamagrasthaṃ grāmakaṃ praviśāmyaham |
śramamatrāpanīyāśu vahāmyadhvānamāśugaḥ || 11 ||
[Analyze grammar]

iti sañcintya so'grasthaṃ kirātagrāmakaṃ yadā |
praveṣṭumicchati tadā mayā prokta idaṃ vacaḥ || 12 ||
[Analyze grammar]

aparijñāta nīrāga mārgamitra śubhākṛte |
marumārgamahāraṇyapāntha svāgatamastu te || 13 ||
[Analyze grammar]

ciraṃ manuṣyadeśe'sminnirjanagrāmadhanvani |
nāgarādhvaga viśrāntiṃ viśrānto'pi na lapsyase || 14 ||
[Analyze grammar]

śramo viśramaṇenaiva vardhate pāmarāspade |
tṛḍvai lavaṇapānena bhūya evābhivardhate || 15 ||
[Analyze grammar]

ete grāmaikaśaraṇāḥ pallavaspandabhīravaḥ |
ayathāyathasañcārā hariṇā iva jantavaḥ || 16 ||
[Analyze grammar]

na sphuranti vicāreṣu na jvalantyanubhūtiṣu |
na trasanti durācārādaśmayantramayā iva || 17 ||
[Analyze grammar]

kāmārtharāgavidveṣapariniṣṭhitapauruṣāḥ |
karmaṇyāpātamadhure ramante dagdhabuddhayaḥ || 18 ||
[Analyze grammar]

ābhijātyonnatodārā śītalā rasaśālinī |
neha viśvasiti prajñā meghamālā marāviva || 19 ||
[Analyze grammar]

varamandhaguhāhitvaṃ śilāntaḥ kīṭatā varam |
varaṃ marau paṅgumṛgo na grāmyajanasaṅgamaḥ || 20 ||
[Analyze grammar]

nimeṣāsvādamadhurāḥ kṣaṇāntaravirāgiṇaḥ |
māraṇaikāntaniratā grāmyā viṣakaṇā iva || 21 ||
[Analyze grammar]

vānti bhasmakaṇākīrṇā jīrṇāḥ saṃśīrṇasadmasu |
tṛṇaparṇavanavyagrā grāmyāvakaravāyavaḥ || 22 ||
[Analyze grammar]

evamuktena tenāhamidamuktastadānagha |
madvākyena samāśvasya snātenevāmṛtāmbhasā || 23 ||
[Analyze grammar]

pānthaḥ |
bhagavan ko'si pūrṇātmā mahātmā kathamātmavān |
paśyannanākulo lokaṃ grāmayātrāmivādhvagaḥ || 24 ||
[Analyze grammar]

kiṃ tvayā pītamamṛtaṃ kiṃ tvaṃ samrāḍvirāḍatha |
sarvārtharikto'pi ciraṃ supūrṇa iva rājase || 25 ||
[Analyze grammar]

śūnyo'si paripūrṇo'si ghūrṇasīva sthiro'si ca |
na sarvamasi sarvaṃ ca na kiñcitkiñcideva vā || 26 ||
[Analyze grammar]

upaśāntaṃ ca kāntaṃ ca dīptamapratighāti ca |
nibhṛtaṃ corjitaṃ cedaṃ rūpaṃ kimiti te mune || 27 ||
[Analyze grammar]

bhūsaṃstho'pi samastānāṃ lokānāmuparīva khe |
saṃsthito'si nirāstho'si ghanāstho'si ca lakṣyase || 28 ||
[Analyze grammar]

prasṛtaṃ ca padārtheṣu na padārthātma cāsti ca |
tavendoriva śuddhasya mano'mṛtamayaṃ sthitam || 29 ||
[Analyze grammar]

kalāvānakalaṅko'ntaśśītalo bhāsuraḥ samaḥ |
rasāyanaparāpūrṇaḥ pūrṇenduriva rājase || 30 ||
[Analyze grammar]

tvadicchāyattasadasadbhāvaṃ paśyāmi te citi |
saṃsāramaṇḍalamidaṃ sthitaṃ phalamivāṅkure || 31 ||
[Analyze grammar]

ahaṃ tāvadayaṃ vipraśśāṇḍilyakulasambhavaḥ |
maṅkirnāma mahābhāga tīrthayātrāprasaṅgataḥ || 32 ||
[Analyze grammar]

gatvā sudūramadhvānaṃ dṛṣṭvā tīrthāni samprati |
cirakālena sadanamātmīyaṃ gantumudyataḥ || 33 ||
[Analyze grammar]

na ca me gantumudyogo viraktamanaso gṛham |
dṛṣṭvā taḍitprakāśāni bhūtāni bhuvanodare || 34 ||
[Analyze grammar]

bhagavanmahyamātmānaṃ kathayehānukampayā |
gambhīrāṇi prasannāni sādhucetassarāṃsi hi || 35 ||
[Analyze grammar]

darśanādeva mitratvaṃ kurvatāṃ mahatāṃ puraḥ |
kamalānīva bhūtāni vikasantyāśvasanti ca || 36 ||
[Analyze grammar]

mamemaṃ ca manomohaṃ saṃsārabhramasambhavam |
manye hātuṃ samarthastvaṃ sattvabodhānukampanaiḥ || 37 ||
[Analyze grammar]

vasiṣṭhaḥ |
vasiṣṭho'smi mahābuddhe munirasmi nabhogṛhaḥ |
kenāpyarthena rājarṣerimaṃ mārgamupasthitaḥ || 38 ||
[Analyze grammar]

mā gā viṣādaṃ panthānamāgato'si manīṣiṇām |
prāyaḥ prāpto'si saṃsārasāgarasyāparaṃ taṭam || 39 ||
[Analyze grammar]

vairāgyavibhavodārā matiruktirapīdṛśī |
ākṛtiśśāntarūpā ca na bhavatyamahātmanaḥ || 40 ||
[Analyze grammar]

maṇirmadhurakāṣeṇa yathaiti vimalātmatām |
tathā kaṣāyapākena cittameti vivekitām || 41 ||
[Analyze grammar]

kiṃ jñātumicchasi kathaṃ saṃsāraṃ hātumicchasi |
upadiṣṭamahaṃ manye sampādayasi karmabhiḥ || 42 ||
[Analyze grammar]

vimalavāsana unnatamānasaḥ pariviviktamatirjanacetasām |
padamaśokamalaṃ khalu yujyase jagati netumitīdamihocyate || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 180

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: